समाचारं

प्राथमिक-कनिष्ठ-उच्चविद्यालयेषु नैतिकता-कानून-विषये, चीनीभाषा-इतिहास-इत्येतयोः विषययोः नूतनाः पाठ्यपुस्तकाः प्रारब्धाः, एतैः परिवर्तनैः सह

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनं सेमेस्टरं आरभ्यते इति संवाददाता शिक्षामन्त्रालयात् ज्ञातवान् यत् अस्मिन् शरदऋतौ आरभ्य,।नैतिकता तथा विधिराज्यस्य, चीनीभाषा, इतिहासस्य च विषये नवसंशोधितानां एकीकृतशिक्षणसामग्रीणां उपयोगः देशे सर्वत्र प्राथमिकविद्यालयेषु कनिष्ठासु उच्चविद्यालयेषु च भविष्यति, तेषां उपयोगः प्रथमं प्रारम्भिकश्रेणीषु भविष्यति, अनिवार्यशिक्षायां च सर्वाणि ग्रेडाणि आच्छादयिष्यन्ति वर्षत्रयस्य अन्तः चरणम्।

शिक्षामन्त्रालयस्य शिक्षणसामग्री ब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते २०२२ तमस्य वर्षस्य मार्चमासे शिक्षामन्त्रालयेन नवसंशोधितानि अनिवार्यशिक्षापाठ्यक्रमयोजना पाठ्यक्रममानकानि च जारीकृतानि, यस्मिन् स्पष्टतया उक्तं यत् प्रत्येकं विषयं छात्राणां संवर्धनं प्रति ध्यानं दातव्यम् इति। मूलदक्षताः, विषयचिन्तनविधिं जिज्ञासाविधिं च प्रकाशयितुं, अभ्यासं सुदृढं कर्तुं, अन्तरविषयविषयशिक्षणं प्रवर्धयितुं च आवश्यकतायां बलं दत्तम्। अस्य आधारेण त्रयाणां विषयाणां एकीकृतपाठ्यपुस्तकानां संकलनसंकल्पनाः, सामग्रीचयनं, व्यवस्थाविधयः च संशोधिताः, येन जनानां शिक्षणस्य, साक्षरतायाः च अभिमुखीकरणं अधिकं मूर्तरूपं दत्तम् अस्तिनवसंशोधिते एकीकृतपाठ्यपुस्तके अनेकाः प्रमुखाः परिवर्तनाः प्रतिबिम्बिताः सन्ति- १.

प्रथमं, नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारं व्यापकरूपेण व्यवस्थितरूपेण च शिक्षणसामग्रीषु प्रचारयन्तु।शिक्षणसामग्रीणां पुनरीक्षणं एकीकृतनिर्माणस्य अनुपालनं करोति, प्रत्येकस्य विषयस्य लक्षणं संयोजयति, विशिष्टव्यवस्थाः परिष्कृत्य च भवति । उदाहरणार्थं, नैतिकता तथा कानूनस्य शासनस्य पाठ्यपुस्तके नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मुख्यसामग्री ऐतिहासिकस्थितिः च व्यापकरूपेण प्रस्तुता अस्ति, तथा च शी जिनपिङ्ग आर्थिकविचारः, कानूनस्य शासनविषये शी जिनपिङ्गविचारः, शी जिनपिङ्ग इति परिचयः कृतः अस्ति संस्कृतिविषये विचारः, पारिस्थितिकीसभ्यताविषये शी जिनपिङ्गविचारः, अन्ये च प्रासंगिकाः शिक्षणविषयाः शी जिनपिङ्गः सैन्यस्य सुदृढीकरणविषये विचारः तथा कूटनीतिविषये शी जिनपिङ्गविचारः।

द्वितीयं सांस्कृतिकशिक्षायाः कार्यं प्रकाशयितुं चीनस्य उत्तमपारम्परिकसंस्कृतेः, क्रान्तिकारीसंस्कृतेः, उन्नतसमाजवादीसंस्कृतेः च शिक्षणसामग्रीम् अधिकं समृद्धीकर्तुं च।यथा : चीनीयपाठ्यपुस्तकेषु "गीतस्य पुस्तकम्", विभिन्नविद्वानानां गद्यं, हान-वेई-वंशस्य प्राचीनकाव्यं, ताङ्गकाव्यं, गीतगीतं, युआन-ओपेरा, मिंग-किङ्ग्-उपन्यासादिकं यावत् सर्वं कवरं भवति तदतिरिक्तं तत्र आधुनिकग्रन्थाः अपि सन्ति ये पारम्परिकसंस्कृतेः प्रतिबिम्बं कुर्वन्ति, पाठ्यपुस्तकानां सम्पूर्णसमूहः च उत्तमं पारम्परिकं चीनीयसंस्कृतिं आच्छादयति । चीनीयपाठ्यपुस्तके रक्तशास्त्रीयग्रन्थाः अपि योजिताः सन्ति, तथा च "लेई फेङ्गस्य द्वौ डायरी", "जिंगगैङ्ग ग्रीन बाम्बू", "पर्वतस्मृतयः" "अहं युवा अस्मि" इत्यादयः नवचयनिताः ग्रन्थाः अपि योजिताः सन्ति तदतिरिक्तं चीनीयपाठ्यपुस्तकेषु उन्नतसमाजवादीसंस्कृतेः प्रतिबिम्बं कुर्वन्तः अध्यायाः योजिताः सन्ति, यथा "युवानां प्रकाशः" यः हुआङ्ग वेन्क्सिउ इत्यस्य कार्याणि प्रतिबिम्बयति, अन्तरिक्षयात्रिकाणां, सीमारक्षकाणां, वैज्ञानिकानां, शिक्षाविदां, मोर्चानां च कर्माणि भावनां च प्रतिबिम्बयति इति अध्यायाः च योजिताः सन्ति -नवयुगे रेखाकार्यकर्तारः , यथा "अन्तरिक्षयात्रिकात् बालकं प्रति पत्रम्", "अजगरः" समुद्रस्य अन्वेषणं", "आकाशे "नानरेण्डोङ्गतारकः" अस्ति", इत्यादयः पाठ्यपुस्तकानां सम्पूर्णसमूहः अस्ति उन्नतसमाजवादीसंस्कृतेः प्रतिबिम्बं कुर्वन्तः कुलम् ५४ चयनितलेखाः ।

तृतीयं तु राष्ट्रियसुरक्षाशिक्षा, विधिराज्यशिक्षा, चीनीराष्ट्रसमुदायस्य दृढभावनानिर्माणविषये शिक्षा इत्यादिषु शिक्षणसामग्रीषु प्रासंगिकप्रमुखविषयशिक्षासामग्रीणां समावेशं अधिकं प्रवर्धयितुंयथा, इतिहासस्य पाठ्यपुस्तकेषु चीन-भारत-सीमा-आत्म-रक्षा-प्रति-आक्रमणं, वियतनाम-सीमा-आत्म-रक्षा-प्रति-आक्रमणं च इत्यादीनि सामग्रीः योजिताः सन्ति, येन छात्राः गभीरं अवगन्तुं शक्नुवन्ति यत् राष्ट्रिय-सुरक्षा सर्वोच्च-प्राथमिकता अस्ति, राष्ट्रिय-सुरक्षा-निर्वाहस्य च सर्वेषां उत्तरदायित्वं वर्तते |. तदतिरिक्तं पाठ्यपुस्तकेषु अतिरिक्तप्रकरणं योजयित्वा विशेषविषयाणां स्थापनां कृत्वा श्रमशिक्षा, राष्ट्ररक्षाशिक्षा, वैज्ञानिकानां आध्यात्मिकशिक्षा, जीवनसुरक्षास्वास्थ्यशिक्षा इत्यादीनां सुदृढीकरणं भवति।

शिक्षामन्त्रालयस्य शिक्षणसामग्रीब्यूरोप्रभारी प्रासंगिकः व्यक्तिः अपि परिचयं दत्तवान् यत् अस्मिन् पुनरीक्षणकार्ये विशेषं ध्यानं दत्तम्सामाजिकचिन्तानां उष्णविषयाणां समग्रविचारं कुर्वन्तु, उदाहरणार्थं चीनीयपाठ्यपुस्तकानां संशोधनप्रक्रियायां वयं बालवाड़ी-प्राथमिकविद्यालययोः सम्बन्धं सुदृढं कर्तुं केन्द्रीकृतवन्तः, प्रथमश्रेणीपाठ्यपुस्तकानां प्रथमखण्डस्य सामग्रीनिर्माणं समायोजितवन्तः, पाठ्यपुस्तकानां कठिनतां च न्यूनीकृतवन्तः। विशेषतः निम्नलिखितपक्षाः सन्ति- १.

एकः कुशलः अस्तिपाठ्यपुस्तकानि न्यूनानिसमग्रक्षमता।प्रथमश्रेणीयाः प्रथमखण्डे ग्रन्थानां संख्या १४ तः १० यावत् न्यूनीकृता, साक्षरतापाठानां १० तः ८ यावत् न्यूनीकृता, साक्षरतायाः परिमाणं ३०० शब्दात् २८० शब्दपर्यन्तं समायोजितम् अस्ति

द्वितीयं पिनयिन् शिक्षणसमयस्य विस्तारः ।एकं "पठन-एककं" "पिनयिन-एककं" समायोजयन्तु तथा च "पिनयिन-एककानां" संख्यां मूल-2 तः 3 पर्यन्तं वर्धयन्तु, कठिन-पिनयिन्-पाठं "iu ü yw" "iu ü" तथा "yw" "पाठः 2 . समायोजनद्वारा, पिनयिन् शिक्षणसमयः मूलस्य तुलने १-२ सप्ताहैः विस्तारितः भविष्यति, तथा च प्रारम्भिकपदे शिक्षणप्रवणं मन्दं भविष्यति यत् छात्राणां पिनयिन् शिक्षणसामग्रीयां उत्तमरीत्या निपुणतां प्राप्तुं साहाय्यं भवति।

तृतीयः साक्षरतायाः लेखनस्य च विन्यासस्य अनुकूलनं भवति ।वैज्ञानिकरूपेण साक्षरता-लेखनस्य क्रमस्य व्यवस्थापनं कुर्वन्तु, सुलभतः कठिनपर्यन्तं, सरलतः जटिलपर्यन्तं, सरल-ग्लिफ्-युक्तानि, उच्चशब्दनिर्माण-दरं, तथा च दैनन्दिनजीवने सामान्यतया प्रयुक्तानि चीनी-वर्णान् ज्ञातुं प्राथमिकताम् अददात् उदाहरणार्थं प्रथमं पाठयन्तु एकवर्णीयवर्णाः "口,十" सरल-ग्लिफ्-सहिताः , ततः छात्राणां चीनीयवर्णानां मूलभूतज्ञानं क्रमेण निपुणतां प्राप्तुं तेषां साक्षरता-कौशलं च सुधारयितुम् अपेक्षाकृतं जटिलं संयुक्तं वर्णं "叶" शिक्षयन्ति

इदमपि अवगम्यते यत् अनिवार्यशिक्षाएकीकृतपाठ्यपुस्तकस्य पुनरीक्षणं वर्षद्वयाधिकं यावत् चलितम्, ५५० तः अधिकेषु विद्यालयेषु एकलक्षाधिकछात्रैः सह परीक्षणशिक्षणं गतं च अन्ततः राष्ट्रियपाठ्यपुस्तकसमित्या तस्य समीक्षा कृता, अनुमोदनं च कृतम्।प्रथमं प्राथमिकविद्यालयस्य प्रथमश्रेण्यां कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेण्यां च २०२४ तमस्य वर्षस्य पतनसत्रे अस्य उपयोगः भविष्यति ।२०२५ तमे वर्षे प्राथमिकविद्यालयस्य प्रथमे द्वितीयतृतीयश्रेण्यां प्रथमद्वितीयश्रेण्यां च अस्य उपयोगः भविष्यति grade of junior high school २०२६ तमे वर्षे अनिवार्यशिक्षापदे सर्वाणि ग्रेड्स् प्रतिस्थापितानि भविष्यन्ति।