समाचारं

विशालकाय पाण्डा "दाई ली" इत्यस्य निधनं जातम्, दत्तकग्रहणकर्ता Fei Xiang एकं सन्देशं जारीकृतवान्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के चीनस्य विशालपाण्डासंरक्षणसंशोधनकेन्द्रस्य अनुसारं विशालपाण्डा "दाई ली" इत्यस्य निधनं अगस्तमासस्य १२ दिनाङ्के अभवत् ।प्रारम्भे हृदयरोगेण सह वृद्धावस्था, बहुअङ्गविफलता च इति मृत्युकारणं निर्धारितम् आसीत्

स्रोतः चीनविशालपाण्डासंरक्षणं अनुसन्धानकेन्द्रम्

विशालपाण्डाकेन्द्रस्य अनुसारं विशालपाण्डा "दाई ली" इति पुरुषः सिचुआन्-प्रान्तस्य या'आन्-नगरस्य बाओक्सिङ्ग्-मण्डले २००१ तमे वर्षे फरवरी-मासस्य २६ दिनाङ्के वन्यजीवेषु उद्धारितः ।अनुमानं भवति यत् तस्य जन्म १९९९ तमे वर्षे अभवत् उद्धारस्य समये "दाई ली" इत्यस्य वामपृष्ठाङ्गे तीव्रः आघातः जातः, सः संक्रमितः, सर्पिलः च अभवत्, सः परामर्शार्थं सिचुआन् कृषिविश्वविद्यालयं प्रेषितः, तस्य वामपृष्ठभागः च निष्कासितः अभवत् चीनविशालपाण्डासंरक्षणकेन्द्रस्य पश्चात् दुजियाङ्ग्यान्-अड्डे स्थानान्तरितः अभवत् तस्य शारीरिकदशा उत्तमः एव अस्ति ।

यदा "दाई ली" वृद्धावस्थां प्रविष्टवान् तदा तस्य शारीरिकस्वास्थ्यस्य क्रमेण क्षयः जातः । २०२४ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्कात् आरभ्य "दाई ली" इत्यस्य भूखं नष्टम् अभवत्, तस्य वेणु-सान्द्र-आहारस्य सेवनं च दुर्बलतरं जातम्, अन्ततः सः प्रायः भोजनं त्यक्तवान् पशुचिकित्सकः "दाई ली" इत्यस्य विषये व्यापकं निदानं चिकित्सां च कृतवान्, प्रजनकाः च द्रवसान्द्रभोजनं (पेस्ट्) निर्माय तस्य पोषणस्य पूरकं कृतवन्तः प्रजनकानाम् पशुचिकित्सकानाम् च सावधानीपूर्वकं परिचर्यायां "दाई ली" अल्पमात्रायां भोजनं खादितुम् आरब्धा ।

९ अगस्त दिनाङ्के "दाई ली" इत्यस्य भूखः, क्रियाकलापः च पुनः क्षीणः अभवत् .

"दाई ली" इत्यस्य मृत्योः वार्ता आगता ततः परं गायकः फी क्षियाङ्गः तत्क्षणमेव स्वस्य व्यक्तिगतवेइबो इत्यत्र विशालपाण्डा-केन्द्रस्य कर्मचारिणां स्मरणार्थं धन्यवादं च सन्देशं स्थापितवान्

सः अवदत् यत् - "बहुवर्षेभ्यः मया यः विशालः पाण्डा दाई ली ('Xiang Xiang' इति अपि ज्ञायते) सः स्वर्गं गतः। अहं पुनः चीनविशालपाण्डासंरक्षण-अनुसन्धान-केन्द्रस्य पशुचिकित्सकानाम्, प्रजनकानाम् च धन्यवादं दातुम् इच्छामि।" २० वर्षाणाम् अधिकं यावत् तेषां सावधानीपूर्वकं परिचर्या” इति ।

स्रोतः : फी क्षियांग वेइबो

कथ्यते यत् फी क्षियाङ्गः अन्तिमेषु वर्षेषु बहुवारं "दाई ली" इति नगरं गत्वा सामाजिकलेखेषु छायाचित्रं स्थापयित्वा "दाई ली" इत्यस्य जीवनस्य स्थितिं जनसामान्यं दर्शयति

स्रोतः : फी क्षियांग वेइबो

केचन नेटिजनाः टिप्पणीक्षेत्रे फी क्षियाङ्गस्य "दाई ली" इत्यस्य प्रारम्भिकवर्षेषु तस्य फोटों स्थापितवन्तः, लिखितवन्तः च यत् "नेत्रस्य निमिषे २० वर्षाणाम् अधिकं कालः गताः। पाण्डा शिशुः, उत्तमयात्रा भवतु।

स्रोतः : फी क्षियांग वेइबो