समाचारं

काउण्टी मजिस्ट्रेट् इत्यस्य मद्यस्य दुकानम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काउण्टी औद्योगिकपरियोजनां प्रारम्भं कर्तुं प्रवृत्ता अस्ति तथा च आवेदनस्य मूल्याङ्कनस्य च सज्जतायां सहायतार्थं विभिन्नप्रान्तेभ्यः नगरेभ्यः च विशेषज्ञान् आमन्त्रितवान् अस्ति।

आगन्तुकाः बहवः सन्ति अतः मया तेषां मनोरञ्जनं कर्तव्यम् । परन्तु वरिष्ठानां नियमाः आसन् यत् ते अधिकं न खादितुम् न पिबन्तु इति अतः ते काउण्टी-सर्वकारस्य भोजनालये भोजस्य व्यवस्थां कृतवन्तः । तस्य सह काउण्टी मजिस्ट्रेट् लिन्, उपकाउण्टी मजिस्ट्रेट् डू च, यः उद्योगस्य प्रभारी अस्ति ।

अतिथयः यथाप्रतिज्ञातः आगताः। त्रीणि पेयानि कृत्वा दृश्यं किञ्चित् निर्जनम् इव आसीत् । उपमण्डलदण्डाधिकारी डु परिचारकस्य हस्तात् मद्यस्य पुटं अपहृत्य एकैकं चश्मान् पूरितवान्, "अहं हास्यं वदामि। हास्ये एकः पहेली अस्ति। यः पहेलीं प्रकाशयति सः अस्य चषकस्य दण्डं प्राप्स्यति। परन्तु यदि न कश्चित् अनुमानं कर्तुं शक्नोति, सर्वेषां मिलित्वा विनोदः करणीयः। उप-काउण्टी-दण्डाधिकारी डु न केवलं हास्य-व्यञ्जनानां विस्तृत-श्रेणीम् अङ्गीकृतवान्, अपितु सः स्वस्य हास्य-निर्माणे अपि उत्तमः अस्ति योजितमसालेन कथयति।

तस्मिन् दिने सः यत् हास्यं कथयति स्म, तत् मांस-आलू-पूर्णम् आसीत्, ते च परिष्कृत-लोक-रुचियोः आकर्षणं कृतवन्तः यथा अपेक्षितं, मद्य-मेजस्य वातावरणं तत्क्षणमेव उत्तेजितम् एकस्य गिलासस्य अनन्तरं उत्तरविश्वविद्यालयस्य एकः प्राध्यापकः यः पारिस्थितिकीविज्ञानस्य पर्यावरणसंरक्षणस्य च विशेषज्ञः अस्ति, सः परिचारकं पञ्च मद्यस्य गिलासाः आनेतुं पृष्टवान्, तान् एकैकशः श्वेतमद्यं पातितवान् च सः अवदत् यत् पञ्च गिलासाः एकत्र गृहीताः मजिस्ट्रेट् डु इत्यस्य काचस्य इव उत्तमाः सन्ति . अहम् इदानीं द्वारेण बहिः गमिष्यामि, त्वया स्पृष्टानां पञ्चानां काचानां मध्ये अहं पुनरागमने कञ्चित् पिबामि यदि भवतः निश्चयः नास्ति तर्हि अहं पञ्च गिलासाः अपि पिबामि । यदि अनुमानं सम्यक् अस्ति तर्हि यः चषकं चालयति सः मद्यस्य काचम् पिबितुं प्रवृत्तः भविष्यति। अयं गेमप्ले नवीनः अस्ति। उपमण्डलदण्डाधिकारी डु तत्क्षणमेव अवदत्, "ठीकम्, प्राध्यापक, कृपया गच्छतु। अहं भवन्तं एतत् पेयं पिबितुं ददामि, अन्यथा अहं म्रियमाणः भविष्यामि!"

सर्वे हसन्ति स्म, प्राध्यापकः उत्तिष्ठति स्म, उप-काउण्टी-दण्डाधिकारी डु तस्मिन् क्षणे चतुर्थं चषकं कम्पयित्वा प्राध्यापकं द्वारं प्राप्तुं पूर्वं पृष्ठतः आकर्षितवान्। प्राध्यापकः क्रमेण पञ्चचषकाणां जिघ्रयित्वा चतुर्थं चषकं अविचलितं पार्श्वे स्थापयति स्म । सर्वे विस्मयेन परस्परं पश्यन्ति स्म । सर्वे असहायरूपेण पश्यन्ति स्म यत् उपमण्डलदण्डाधिकारी डु चषकं चालयति स्म यदा प्राध्यापकः परिवर्तते स्म तर्हि तत् स्यात् यावत् तस्य शिरस्य पृष्ठभागे नेत्राणि न भवन्ति।

केचन अतिथयः असन्तुष्टाः भूत्वा पुनः प्रयासं कृतवन्तः, अस्मिन् समये प्राध्यापकः द्वारात् बहिः गन्तव्यः इति बोधयन् । प्राध्यापकः पुनः विजयं प्राप्य काउण्टी मजिस्ट्रेट् लिन् प्रति खड्गं दर्शितवान् यत् मातापितरौ अधिकारिणः च केवलं रोमाञ्चं न पश्यन्तु इति। काउण्टी मजिस्ट्रेट् लिन् क्षणं यावत् संकोचम् अकरोत्, "ठीकम्, एकवारं प्रयतस्व, अन्यथा भवतः मत्तः भवितुम् अर्हति।" पूर्ववत् प्राध्यापकः मद्यं पातयित्वा पुनः परिवृत्तः । एषा क्रीडा पुनः पुनः क्रीडिता अस्ति, अस्मिन् समये च एकस्य प्रान्तस्य प्रमुखः यः प्रभारी अस्ति सः व्यक्तिगतरूपेण क्रीडायां भागं गृह्णाति, अतः वातावरणं स्वाभाविकतया अपूर्वरूपेण उष्णं भवति प्राध्यापकः पुनः प्रयासं कृत्वा पुनः बाणेन आहतः अभवत् । काउण्टी मजिस्ट्रेट् लिन् इतः परं न संकोचम् अकरोत्, सः पूर्णं मद्यकाचम् उद्धृतवान् । उप-काउण्टी-दण्डाधिकारी दुः त्वरितरूपेण तं निवारितवान् यत् काउण्टी-दण्डाधिकारी लिन्-इत्यस्य "त्रीणि उच्चानि" सन्ति इति । प्राध्यापकः हसन् अवदत् यत् अस्माकं सर्वेषां सामान्यं दायित्वं यत् अस्माकं नेतारः परिचर्या कर्तुं शक्नुमः अहं न जानामि यत् काउण्टी मजिस्ट्रेट् लिन् रोगी अस्ति, मम दोषः च। परन्तु अहम् अपि जानामि यत् समाजे चिरकालात् एकः हास्यः अस्ति यत् भवन्तः मद्यमेजस्य समीपे मांसशाकस्य विषये वदन्ति जनानां विषये सावधानाः भवेयुः इति। एतत् वचनं बहिः आगतं एव समग्रं सभागारं हास्यं कृतवान् । प्राध्यापकः अपि अवदत् यत् यदा "त्रयः उच्चाः" इति विषयः आगच्छति तदा अस्मिन् मेजस्य उपरि कः उच्चः नास्ति? यद्यपि काउण्टी मजिस्ट्रेट् लिन् एकस्मिन् घूंटेन सर्वं पिबितुं भावस्य हल्कं लेहं दातुं न शक्नोति तथापि तत् उचितम्। यदा काउण्टी मजिस्ट्रेट् लिन् एतत् श्रुत्वा मद्यस्य काचम् आनयन् एकं घूंटं गृहीत्वा स्मितं कृत्वा अवदत्, "प्रोफेसर भ्राता, मां उत्तेजितुं आवश्यकता नास्ति। अस्माकं लघु-दूरस्थ-प्रान्तस्य कृते गौरवम् अस्ति यत् सर्वे विशेषज्ञाः व्यस्ततायाः अभावे अपि अत्र आगच्छन्ति | किं न केवलं कृशमद्यस्य गिलासः? वक्तुं समाप्तमात्रेण सः काउण्टी मजिस्ट्रेट् लिन् शिरः तिर्यक् कृत्वा एकस्मिन् घने मद्यस्य काचम् अविचलितं पिबन्तं दृष्टवान् सर्वेषां तालीवादनस्य मध्ये उपमण्डलदण्डाधिकारी डु परिचारकं प्रति दृष्टिपातं कृतवान् बालिका लज्जितः भूत्वा मौनेन निवृत्ता।

एकदिने अस्य घटनायाः अनन्तरं उप-काउण्टी-दण्डाधिकारी डु काउण्टी-दण्डाधिकारी लिन्-इत्यस्य समीपम् आगत्य कार्यस्य विषये सूचनां दत्तवान् । महत्त्वपूर्णविषये चर्चां कृत्वा उपमण्डलदण्डाधिकारी डु दृष्टवान् यत् काउण्टीदण्डाधिकारी लिन् प्रसन्नः अस्ति, अतः सः तस्मिन् दिने मद्यमेजस्य समीपे यत् घटितं तस्य विषये कथितवान्, विशेषज्ञाः तस्मिन् दिने मद्यमेजस्य हास्यं विस्मर्तुं न शक्तवन्तः, प्राध्यापकं च बाध्यं कृतवन्तः मायायाः पृष्ठतः रहस्यं व्याख्यातुं। प्राध्यापकः कोणे स्थितः आसीत्, यावत् सः राजमार्गस्य चौराहं न प्राप्तवान् तावत् उत्तरं न प्रकाशितवान्।

काउण्टी मजिस्ट्रेट्, भवन्तः मन्यन्ते यत् तस्य एतत् कष्टं जनयितुं कः साहाय्यं कृतवान्? काउण्टी मजिस्ट्रेट् लिन् स्मितं कृत्वा पृष्टवान्, "किं त्वं न?" उपमण्डलदण्डाधिकारी डु शिरः कम्पयित्वा हसति स्म यत् भवान् अन्यायपूर्वकं मृतः, अन्यायपूर्वकं मृतः, यदि अहं दुष्टे भागं गृह्णामि तर्हि अहं भवन्तं एतावत् विशालं पेयं पिबितुं साहसं करिष्यामि इति अहं न जानामि यत् मम भगिनी। भवतः कृते मद्यनिषेधः विधिना वैद्यानाम् अपेक्षया शतगुणः कठोरः अस्ति . काउण्टी मजिस्ट्रेट् लिन् पृष्टवान्, सः कोऽस्ति ? उपमण्डलदण्डाधिकारी डु अवदत् यत् अस्माकं एजेन्सी-भोजनागारस्य परिचारकः सः एव इति वस्तुतः अकल्पनीयम्। भोजनालये प्रवेशात् पूर्वं प्राध्यापकः पूर्वमेव सज्जीकृतः आसीत् यत् मद्यमेजस्य समीपे कोऽपि मद्यस्य स्पर्धां कुर्वन् अस्ति इति, अतः सः पूर्वमेव बालिकायाः ​​कृते अवदत् यत् यदि अहं पश्चात् प्रदर्शनं करोमि तर्हि भवद्भिः मम साहाय्यं कर्तव्यम् इति न कठिनं चालनं यः कश्चित् चषकं स्पृशति, त्वं केवलं कतिपयानि वाराः गुप्तरूपेण मां निमिषसि। पश्यन्तु, एतावत् सरलं भवति। काउण्टी मजिस्ट्रेट् लिन् इत्यनेन उक्तं यत् वस्तुतः मञ्चे जादुकयुक्तयः अतीव सरलाः सन्ति यत् ते अप्रत्याशितरूपेण अप्रत्याशितरूपेण च भवितुम् अर्हन्ति वा इति।

उप-काउण्टी-दण्डाधिकारी डु क्षणं चिन्तितवान् ततः अवदत्, अहं मन्ये तस्याः लघुकन्यायाः कार्यं परिवर्तयितव्यम् अस्ति सा केवलं अस्थायीकार्यकर्ता अस्ति, सा कथं भ्रमितः भवेत् यत् को यजमानः, कोऽतिथिः च बहिःस्थानां दुष्टतां कर्तुं साहाय्यं करणम्। काउण्टी मजिस्ट्रेट् लिन् अवमाननापूर्वकं शिरः कम्पयन् अवदत्, एतत् केवलं विनोदः एव, सः किमर्थं दुष्टता इति शब्दं प्रयुक्तवान्? अहं मन्ये सः बालकः सुन्दरः अस्ति, सः यथायोग्यं उन्नतिं करोति, निवृत्तः च भवति, विचारशीलः, सुक्ष्मः च अस्ति। यदि भवतः कदाचित् अवसरः अस्ति तर्हि भोजनालयनिदेशकं नमस्कारं कृत्वा भविष्ये अस्य बालकस्य व्यायामस्य अधिकान् अवसरान् दातुं वदन्तु। उपमण्डलदण्डाधिकारी डु स्तब्धः भूत्वा शीघ्रमेव अवदत् यत् तस्य अधिकव्यायामस्य आवश्यकता अस्ति। सः अद्यापि प्रान्तदण्डाधिकारीरूपेण उदारः अस्ति, प्रधानमन्त्री च स्वस्य उदरं नौकां धारयितुं शक्नोति ।

उप-काउण्टी-दण्डाधिकारी डु गतः, काउण्टी-दण्डाधिकारी लिन् शिरः कम्पयित्वा विस्मितः अभवत् । वस्तुतः तस्मिन् दिने मद्यकाचः तस्य अधरं स्पृष्टमात्रेण सः रहस्यस्य समाधानं कृतवान् आसीत् । पूर्णः चषकः जलपूर्णः अभवत् को जानाति कदा परिचारकः तत् परिवर्तयति स्म।