समाचारं

"हाउस पेन्शन" इति विषये प्रश्नः कृतः, विश्वाससंकटस्य च परिश्रमेण समाधानं करणीयम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारभाष्यकारस्य लियू युजिंगस्य अवलोकनम्

"हाउस पेन्शन" इति विषये प्रकटितमात्रेण अनेकेषां नेटिजनैः प्रश्नः कृतः । २३ अगस्तदिनाङ्के राज्यपरिषद्सूचनाकार्यालयेन आवासनगरीयग्रामीणविकासमन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन सभायां उक्तं यत् आवासस्य शारीरिकपरीक्षा, आवासपेंशन, तथा च... आवासबीमाप्रणाली, तथा च पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रस्य निर्माणं वर्तमानकाले शङ्घाईसहिताः २२ नगरेषु पायलट् परियोजनाः प्रचलन्ति।

यदा "पेंशन" इति शब्दः उल्लिखितः भवति तदा सर्वे स्वाभाविकतया "व्यक्तिगतपेंशन" इति चिन्तयिष्यन्ति । "आवास-पेंशन"-नीतेः परीक्षण-कार्यन्वयनेन जनसमुदायस्य संवेदनशीलाः तंत्रिकाः स्पृष्टाः सन्ति, येन केनचित् स्व-माध्यमेन जनसमूहः भ्रमितः, चिन्ता च सृज्यते, तस्मात् जनसदस्यानां मध्ये चिन्ता उत्पन्ना अस्ति

"आवासपेंशन" नीतिः "व्यक्तिगतभारं न वर्धयितुं व्यक्तिगतअधिकारं हितं च न न्यूनीकरोति" इति सिद्धान्तानुसारं स्थानीयसर्वकारेभ्यः धनसङ्ग्रहमार्गाणां अन्वेषणं कर्तुं आवश्यकं भवति पायलटस्य केन्द्रबिन्दुः सार्वजनिकलेखानां स्थापनायाः विषये अस्ति . आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन अन्यैः पक्षैः च स्पष्टीकरणानि विशेषज्ञव्याख्यानि च जारीकृतानि, यत्र "सार्वजनिकलेखाः सर्वकारेण निर्मिताः भवन्ति, जनसमूहे भारं न स्थापयन्ति" इति मुख्यसन्देशे बलं दत्तम्, येन जनमानसः आश्वासनं दत्तम्

नवीकरणं दुर्गमं, निवारणं चिकित्सां च दुष्करम् । गृहक्रयणकाले निवासिनः यत् विशेषं आवासरक्षणनिधिं अनुपातेन पूर्वं ददति, तत् सम्प्रति अव्यवस्थितस्य आवासस्य जनसुरक्षासमस्यायाः सामना कर्तुं न शक्नोति। सप्ताहदिनेषु यदा गृहस्य मरम्मतस्य आवश्यकता भवति तदा प्रायः तस्य घोषणायाः बोझिलप्रक्रियाः, प्रतिवेशिनां भिन्नाः मताः, धनप्राप्त्यर्थं कष्टानि च भवन्ति "आवासपेन्शन"-व्यवस्थायाः स्थापनायाः उद्देश्यं उपर्युक्तसमस्यानां दोषाणां पूर्तिः, पुरातनगृहानां परिपालनाय अपर्याप्तधनस्य समस्यायाः समाधानं, गृहानाम् सुरक्षां सुनिश्चित्य संस्थागतप्रतिश्रुतिः च भवति

नीतेः उद्देश्यं जनानां लाभाय भवति, परन्तु व्याख्यायाः एतत् आश्वासनं पर्याप्तं दूरम् अस्ति । शब्दापेक्षया कार्याणि उच्चैः वदन्ति यत् यथार्थतया संशयान् दूरीकर्तुं जनानां हृदयं स्थिरं कर्तुं च स्थानीयसरकारैः कार्यान्वयनस्य विषये निकटतया ध्यानं दातव्यं तथा च "आवासपेन्शनं" विशेषावासरक्षणनिधिनां पुरातनमार्गे पुनः न गन्तुं ददातु।

जनसमूहः उत्तमनीतीनां समर्थनं करोति, अपेक्षां च करोति, परन्तु स्थानीयसरकारानाम् वित्तीयस्थितेः चिन्ता, सार्वजनिकनिधिवितरणस्य अधिकारस्य हितस्य च अभावात्, मुक्तपारदर्शकनिधिप्रबन्धनविषये च संशयस्य कारणात् नूतननीतिषु संशयः अपरिहार्यः अस्ति . नवीन "आवासपेंशन" नीतेः कार्यान्वयनस्य समये सर्वकारेण वित्तपोषणस्रोताः, प्रबन्धनस्य विषयाः, प्रणालीसम्बन्धः इत्यादीनां बहूनां चुनौतीनां सक्रियरूपेण प्रभावीरूपेण च प्रतिक्रिया कर्तव्या केवलं विश्वासस्य संकटस्य सामना कृत्वा समाधानं कृत्वा एव हृदयं मनः च जितुम् अर्हति जनानां परिश्रमेण विश्वासं प्राप्तुं च।