समाचारं

Nullmax शुद्धदृश्यप्रौद्योगिकी नगरीयनौकायानस्य नूतनम् अनुभवं उद्घाटयति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वायत्तवाहनचालनप्रौद्योगिकी निरन्तरं नूतनमाइलस्टोन् प्रति गच्छति, तथा च Nullmax पुनः एकवारं अस्मिन् क्षेत्रे स्वस्य अग्रणीशुद्धदृष्टि स्वायत्तवाहनचालनप्रौद्योगिक्या सह स्वस्य गहनशक्तिं प्रदर्शितवती अस्ति। उच्च-सटीक-कैमराणां उन्नत-ए-आइ-एल्गोरिदम्-इत्यस्य च गहन-एकीकरणस्य माध्यमेन एषा प्रौद्योगिकी स्वायत्त-वाहनानां परितः वातावरणस्य पूर्णतया बोधं सटीकतया च अवगन्तुं समर्थयति, स्वायत्त-वाहन-उद्योगस्य कृते नूतनं मानदण्डं निर्धारयति
Nullmax इत्यस्य विशुद्धरूपेण दृश्यस्वायत्तवाहनप्रणाली मार्गे प्रत्येकं विवरणं दृग्गतरूपेण गृहीतुं शक्नोति, यत्र कर्ब्स्, बाडाः, लेनरेखाः, पदयात्रिकाः, वाहनानि इत्यादयः सन्ति, यथा मानवचालकः, तस्मात् जटिलयातायातवातावरणस्य वास्तविकसमयस्य धारणा प्राप्तुं शक्नोति एषा क्षमता Nullmax इत्यस्य नवीनतमस्य 7V शुद्धदृष्टिवाहने सम्यक् प्रतिबिम्बिता अस्ति । 7V शुद्धदृष्टिवाहनं स्वायत्तरूपेण एकस्मात् मार्गात् अन्यस्मिन् मार्गे भ्रमितुं शक्नोति, लेनपरिवर्तनं, यातायातस्य विलयः, मार्गपार्श्वे निरुद्धानां वाहनानां बाईपासं च इत्यादीनां जटिलकार्यक्रमानाम् एकां श्रृङ्खलां सम्पूर्णं कर्तुं शक्नोति सम्पूर्णा प्रक्रिया सुचारुः स्वाभाविकी च भवति, यथा अनुभवी चालकः तत् नियन्त्रयति ।
Nullmax इत्यस्य अन्ततः अन्तः स्वायत्तवाहनचालनप्रतिरूपं मुख्यनिवेशरूपेण दृश्यसूचनायाः उपयोगं करोति वाहनं केवलं मूलभूतकैमराणां उपयोगं करोति तथा च नेविगेशनप्रणाल्या प्रदत्तानां वामदक्षिणवाहनचालनादिनिर्देशानुसारं नगरीयदृश्येषु बिन्दुतः बिन्दुपर्यन्तं बुद्धिमान् वाहनचालनस्य साक्षात्कारं कर्तुं शक्नोति . तथा च यतोहि संवेदकविन्यासः सरलः अस्ति, समग्रगणनाशक्तिः आवश्यकी तुल्यकालिकरूपेण न्यूना भवति Nullmax इत्यस्य तकनीकीसमाधानं विरलगणनाशक्तिः 100T अन्तः नगरीयदृश्यानां पायलट् कार्यं साक्षात्कर्तुं शक्नोति तुल्यकालिकरूपेण सस्तेषु मॉडल् अपि अद्यापि सुरक्षितं बुद्धिमान् च अनुभवं भोक्तुं शक्नुवन्ति यद्यपि ते महता संवेदकैः, सुपर कम्प्यूटिंग् शक्तियुक्तैः चिपैः च सुसज्जिताः न सन्ति
तदतिरिक्तं शुद्धदृष्टिक्षेत्रे नुल्मैक्सस्य संशोधनेन अपि फलप्रदं परिणामः प्राप्तः । सः विकसितः BEVSegFormer तथा CurveFormer एल्गोरिदम् WACV तथा ICRA इति द्वयोः अन्तर्राष्ट्रीयशैक्षणिकसम्मेलनयोः समावेशितम् । कम्प्यूटरदृष्टेः क्षेत्रे शीर्षपत्रिका IEEE TPAMI इत्यस्य समीक्षापत्रस्य "Vision-Centric BEV Perception: A Survey" इत्यस्य अनुसारं Nullmax इत्यनेन प्रस्तावितं BEVSegFormer चीनदेशे प्रकाशितं BEV धारणाविषये प्रारम्भिकं प्रतिनिधिसंशोधनम् अस्ति पर्यावरणसूचनायाः शुद्धदृश्यबोधस्य आधारेण, अस्मिन् वर्षे फरवरीमासे Nullmax द्वारा प्रस्तावितः उन्नतः एल्गोरिदमः CurveFormer++ विरल Query समयसंलयनपद्धतिं अन्वेषयति, यत् स्वायत्तवाहनचालनस्य स्थिरधारणा, गतिशीलधारणा, योजना च मनुष्याणां इव "स्मृतिः" भवितुं शक्नोति "" इति ।
Nullmax दृढतया मन्यते यत् शुद्धदृष्टिः स्वायत्तवाहनचालनस्य कृते आवश्यकी मूलभूतं च तकनीकीक्षमता न केवलं स्वतन्त्रतया विविधकार्यं कार्याणि च साकारं कर्तुं शक्नोति, अपितु स्वायत्तवाहनचालनस्य तथा मूर्तबुद्धेः कुञ्जी अपि अस्ति यथा यथा प्रौद्योगिकी निरन्तरं परिपक्वा भवति तथा च विपण्यस्य क्रमेण विस्तारः भवति तथा तथा Nullmax इत्यस्य विशुद्धरूपेण दृश्यस्वायत्तवाहनप्रौद्योगिक्याः आगामिषु कतिपयेषु वर्षेषु बृहत्-परिमाणेन व्यावसायिक-अनुप्रयोगः प्राप्तुं शक्यते इति अपेक्षा अस्ति तावत्पर्यन्तं अधिकाः उपभोक्तारः अस्याः प्रौद्योगिक्याः आनयितस्य सुरक्षितस्य, सुविधाजनकस्य, बुद्धिमान् च यात्रानुभवस्य आनन्दं लब्धुं शक्नुवन्ति ।
प्रतिवेदन/प्रतिक्रिया