समाचारं

झेजिआङ्गस्य “अल्प-उच्चता-निर्माणम्” प्रथम-उड्डयनार्थं नूतन-सदस्यस्य “तिआन्मुशान्-१”-यूएवी-इत्यस्य स्वागतं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:21
चाओ न्यूज ग्राहक संवाददाता यिंग ताओ संवाददाता वू किफान
२६ अगस्तदिनाङ्के १५:०० वादने १.६ मीटर् चक्रस्य आधारः, प्रायः २५ किलोग्रामस्य उड्डयनभारः च युक्तः बहु-रोटर-ड्रोन्-इत्येतत् कतिपयसेकेण्ड्-पर्यन्तं भ्रमित्वा "उड्डयनम्" इति विमानेन बीजिंग-एरोस्पेस्-नगरं प्रति निरन्तरं उड्डीयत चीनस्य उपत्यका" विश्वविद्यालयस्य हाङ्गझौ अन्तर्राष्ट्रीयपरिसरस्य उपरि आकाशे स्वचालितं क्रूज् मोड् चालू अस्ति ।
संवाददाता ज्ञातवान् यत् अस्य नाम "तियानमुशन् नम्बर १" इति, विश्वस्य प्रथमः १०० किलोमीटर्-वर्गस्य हाइड्रोजन-सञ्चालितः दीर्घदूरपर्यन्तं बहु-रोटर-ड्रोन् अस्ति इदं विमानं प्रणाल्या अनुकूलितं कृत्वा ४ घण्टानां सहनशक्तिसीमाम् अतिक्रान्तं कृत्वा प्रथमं उड्डयनम् अस्ति ।
"तियानमुशन् नम्बर १" औद्योगिकड्रोन्-यानानां सदस्यः अस्ति । परन्तु तस्य विशिष्टता केवलं तस्य दीर्घकालं बैटरी-आयुः एव नास्ति । विगतषड्मासेषु "तियानमुशन-१" इत्यनेन बहुषु चरमपरिदृश्येषु प्रदर्शनानुप्रयोगपरीक्षासु आव्हानं सफलतया सम्पन्नम् - एतत् दृश्यपरिधितः परं १०० किलोमीटर्पर्यन्तं निरन्तरं संचालनं प्राप्तवान् अस्ति सेल्सियस, तस्य सहनशक्तिः च १०० निमेषाधिकं भवति, कठोरभूभागे पेलोड् इत्यादिषु २ घण्टाभ्यः अधिकं भूमिसदृशं उड्डयनं प्राप्नोति ।
"तियानमुशन नम्बर १" किमर्थं सीमां बहुवारं चुनौतीं दत्त्वा पारम्परिक औद्योगिकड्रोन्-विमानानाम् सीमां भङ्गयितुं शक्नोति ? "तिआन्मु पर्वत क्रमाङ्कः १" इत्यस्य मुख्य अभियंता इति नाम्ना जू वेइकियाङ्गः अस्मिन् विषये गर्वितः अस्ति । सः पत्रकारैः सह अवदत् यत् सम्प्रति सामान्यतया विपण्यां प्रयुक्तानां लिथियम-बैटरी-ड्रोन्-इत्यस्य बैटरी-आयुः प्रायः अर्धघण्टायाः, उड्डयन-त्रिज्या च केवलं कतिपय-किलोमीटर्-पर्यन्तं भवति, येन औद्योगिक-ड्रोन्-इत्यस्य अनुप्रयोग-व्याप्तिः महती सीमिता भवति "तियानमुशन नम्बर १" इत्यस्य विशिष्टता अस्य उच्चप्रदर्शनयुक्तवायुवाहितहाइड्रोजनविद्युत्प्रणाल्यां निहितम् अस्ति ।
तथाकथिते हाइड्रोजनशक्तिव्यवस्थायां वस्तुतः हाइड्रोजनइन्धनकोशः, हाइड्रोजनभण्डारणयन्त्रं च भवति । प्रक्रियादृष्ट्या हाइड्रोजनभण्डारणयन्त्रं जलवायुशक्तिं प्रदाति, हाइड्रोजनइन्धनकोशस्य अन्तः रासायनिकरूपान्तरणानन्तरं प्रत्यक्षतया विद्युत्शक्तिं निर्गच्छति परन्तु लिथियम-बैटरी गौण-बैटरी भवन्ति, अधिकतया, ते ऊर्जा-सञ्चय-यन्त्राणि सन्ति, तेषां प्रथमं विद्युत्-शक्तिं संग्रहीतुं ततः मुक्तिं कर्तुं आवश्यकम् ।
तयोः मध्ये अत्यावश्यकः अन्तरः ऊर्जाघनत्वस्य अन्तरं जनयति । ऊर्जाघनत्वं यथा अधिकं भवति तथा शक्तिनिर्गमः प्रबलः भवति । सार्वजनिकदत्तांशस्य अनुसारं हाइड्रोजन-इन्धनकोशिकानां ऊर्जाघनत्वं विद्यमानलिथियम-बैटरीणां ऊर्जाघनत्वं प्रायः पञ्चगुणं भवति, ऊर्जारूपान्तरणदक्षता वस्तुतः ५०% अधिका अस्ति स्पष्टतया वक्तुं शक्यते यत् समानभारस्य परिस्थितौ हाइड्रोजनशक्तिप्रणाल्याः सुसज्जितः ड्रोन् लिथियमबैटरीयुक्तस्य ड्रोन् इत्यस्मात् पञ्चगुणं दीर्घकालं यावत् उड्डीयेतुं शक्नोति
हाइड्रोजन-इन्धनकोशिकानां लाभं गृहीत्वा जू वेइकियाङ्ग् इत्यनेन २०२२ तमे वर्षे परियोजनायाः स्थापनायाः अनन्तरं उच्च ऊर्जाघनत्वं, उच्चशक्तिघनत्वं, उच्च-निम्न-तापमान-अनुकूलनक्षमता च सह वायुवाहित-हाइड्रोजन-विद्युत्-प्रणालीषु तकनीकी-सफलतां निरन्तरं भङ्गयितुं दलस्य नेतृत्वं कृतम् अस्ति दीर्घकालं यावत् सहनशक्तियुक्ता उच्च-प्रदर्शन-हाइड्रोजन-शक्तिः इति रूपेण औद्योगिक-ड्रोन्-इत्यस्य अभिनव-निर्माणम्। अद्यतनपुनरावृत्तीनां तथा तकनीकीसत्यापनविमानयानानां बहुविधपरिक्रमणानां अनन्तरं "तियानमुशान्-१" यः प्रथमं उड्डयनं सम्पन्नवान् सः औद्योगिकड्रोनानां अपर्याप्तसह्यतायाः न्यूनतापमानप्रतिरोधस्य च उद्योगवेदनाबिन्दून् समाधानार्थं पर्याप्तः अभवत्
न केवलं "तियानमुशन् क्रमाङ्कः १" अपि विश्वस्य प्रथमः सामूहिकरूपेण उत्पादितः हाइड्रोजन-सञ्चालितः ड्रोन् अस्ति यस्य एकीकृत-पैराशूट्-डिजाइनः अस्ति । अन्येषु शब्देषु, यदि उड्डयनकाले दुर्घटना भवति तर्हि "तियानमुशन् क्रमाङ्कः १" स्वयमेव स्वस्य पैराशूट् निष्कास्य दुर्घटनायाः जोखिमं न्यूनीकरोति ।
"वर्तमानकाले वयं तैल-गैस-विद्युत्-शक्तिः, आपत्कालीन-वन-जल-संरक्षण-आदि-निरीक्षण-परिदृश्येषु परीक्षण-उड्डयनं परिपक्वं कृतवन्तः। विशेषतः उच्च-उच्चता, कोऽपि नास्ति, उच्च-शीत-इत्यादीनां परिस्थितौ वयम् अपि मन्यामहे यत् स्थिरतायाः 'तियानमुशान् नम्बर १' अपूरणीयभूमिकां क्रीडितुं शक्नोति" इति जू वेइकियाङ्गः अवदत्।
"तियानमुशन् नम्बर १" इत्यस्य सफलेन प्रथमविमानयानेन तियानमुशान् प्रयोगशालायाः महत्त्वपूर्णसाधनानां श्रृङ्खला आरब्धा । तियानमुशान प्रयोगशाला एकः विमानन झेजियांग प्रान्तीय प्रयोगशाला अस्ति यस्य अनुमोदनं झेजियांग प्रान्तीयजनसर्वकारेण कृतम् अस्ति यत् एतत् झेजियांग प्रान्तस्य "डबल टेन" मञ्चेषु विमाननक्षेत्रे केन्द्रितं एकमात्रं मञ्चम् अस्ति नागरिकविमाननप्रान्तः तथा न्यून-उच्चतायाः आर्थिकविकासः उच्चभूमिषु नवीनतायाः महत्त्वपूर्णः स्रोतः ।
तदनन्तरं तियानमुशान् प्रयोगशाला "चीन फ्लाइंग वैली" इत्यनेन सह मिलित्वा उद्योग-विश्वविद्यालय-अनुसन्धान-सहकार्यस्य कुशलं सम्बद्धता-तन्त्रस्य निर्माणं करिष्यति, नवीन-उत्पादक-शक्तीनां निर्माणं त्वरितं करिष्यति, "अल्प-उच्चता-अर्थव्यवस्थायाः" उड्डयनं च त्वरितं करिष्यति । .
तस्मिन् एव दिने तियानमुशनप्रयोगशालायाः प्रतिनिधिनवीनीकरणस्य IDM-Alpha सामग्री ऊर्ध्वाधरक्षेत्रबृहभाषाप्रतिरूपस्य आन्तरिकबीटासंस्करणमपि सफलतया विमोचितम्, अन्ये तियानमुशनश्रृङ्खलापरिणामाः अपि त्वरिताः क्रियन्ते
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया