समाचारं

फेडरल् रिजर्व् "स्थाने" अस्ति तथा च वैश्विकः शिथिलीकरणपर्दा आगामिमासे नूतनं अध्यायं उद्घाटयिष्यति इति अपेक्षा अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतशुक्रवासरे अमेरिका, ब्रिटेन, यूरोपदेशेषु त्रयाणां प्रमुखानां केन्द्रीयबैङ्कानां अधिकारिणः सर्वसम्मत्या उक्तवन्तः यत् ते आगामिषु कतिपयेषु मासेषु व्याजदरकटनचक्रं प्रविशन्ति अथवा व्याजदरकटनस्य पूर्वगतिं निरन्तरं करिष्यन्ति। एतेन संकेतः भवति यत् यथा यथा वैश्विक-अर्थव्यवस्था महामारी-उत्तर-काले उच्च-महङ्गानि क्रमेण कम्पयति, तथैव उच्च-वैश्विक-ऋण-व्ययस्य युगस्य समाप्तिः भवति, प्रमुख-केन्द्रीय-बैङ्कानां शिथिलीकरण-पर्दा च आगामिमासे नूतनं अध्यायं उद्घाटयितुं प्रवृत्तम् अस्ति | ...

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् शुक्रवासरे वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां वार्षिक-सभायां स्पष्टं कृतवान् यत् नीति-समायोजनस्य समयः आगतः इति।एतानि टिप्पण्यानि मूलतः फेडरल् रिजर्वस्य ऐतिहासिकमहङ्गानिविरोधिकार्याणां समाप्तिम् अकरोत् । फेड-अधिकारिणः स्वस्य अग्रिम-नीति-समागमं सितम्बर्-मासस्य १७-१८ दिनाङ्केषु कर्तुं निश्चिताः सन्ति । अस्मिन् सत्रे फेडः स्वस्य बेन्चमार्क संघीयनिधिदरं न्यूनीकर्तुं व्यापकतया अपेक्षितः अस्ति।

वस्तुतः पावेल् एकमात्रः केन्द्रीयबैङ्करः नास्ति यः अस्य केन्द्रीयबैङ्कस्य वार्षिकसभायां व्याजदरेषु निरन्तरं न्यूनतायाः संकेतं ददाति।यूरोपीय-केन्द्रीयबैङ्कः, इङ्ग्लैण्ड्-बैङ्कः च अपि अग्रे कार्यवाही कर्तुं संकेतं दत्तवन्तः । फेड्-संस्थायाः किञ्चित् भिन्नं एतौ प्रमुखौ यूरोपीय-केन्द्रीयबैङ्कौ पूर्वं एकवारं व्याजदरेषु कटौतिं कृतवन्तौ ।

फेडस्य व्याजदरे कटौतीयाः आरम्भदिनाङ्कः मूलतः निर्धारितः इति दृष्ट्वा, विश्वस्य बहवः बृहत् केन्द्रीयबैङ्काः च समानदिशि कार्यं कुर्वन्ति, एतेन निवेशकानां काश्चन चिन्ता निःसंदेहं समाप्ताः भवन्तिपावेल् इत्यनेन अन्येषां बहूनां केन्द्रीयबैङ्कस्य अधिकारिणां गतशुक्रवासरे उक्तस्य अनन्तरं अमेरिकी-शेयर-बाण्ड्-बाजारयोः वृद्धिः अन्ततः ४६० अंकैः बन्दः अभवत्, तथा च २-वर्षीय-अमेरिका-कोषस्य उपजः, यः फेड-व्याज-दर-अपेक्षायाः निकटतया सम्बद्धः, न्यूनः अभवत् अधः 3.9.

अवश्यं विशालाः अनिश्चितताः, जोखिमाः च अवशिष्टाः सन्ति । आगामिषु मासेषु कियत् शीघ्रं दरं कटयितुं अभिप्रायः अस्ति इति विषये पावेल् वा तस्य समवयस्काः वा बहु मार्गदर्शनं न दत्तवन्तः । तस्मिन् एव काले अस्याः अनिश्चिततायाः मध्ये श्रमविपण्ये दुर्बलता समग्रवृद्धिः च केन्द्रीयबैङ्कनीतिनिर्मातृणां कृते मुख्यधमकीरूपेण महङ्गानि प्रतिस्थापयति

अस्मिन् विषये फेडरल् रिजर्वस्य अध्यक्षस्य पावेल् इत्यस्य शुक्रवासरे मतं आसीत् यत्,अग्रे गन्तुं मार्गः स्पष्टः अस्ति तथा च दरकटनस्य समयः गतिः च नूतनदत्तांशस्य, विकसितदृष्टिकोणस्य, जोखिमसन्तुलनस्य च उपरि निर्भरं भविष्यति।सः अपि अवदत् यत् इतः परं सः तस्य सहकारिभिः सह महङ्गानि आँकडाभ्यः अपेक्षया श्रमविपणात् अधिकं स्वसंकेतान् गृह्णीयात्।

व्याजदर-अदला-बदली-बाजारस्य आँकडानि दर्शयन्ति यत् व्यापारिणः सम्प्रति वर्षस्य कालखण्डे फेडरल-रिजर्व-द्वारा प्रायः १०२ आधार-बिन्दु-दर-कट्टने मूल्यं निर्धारयन्ति, यस्य अर्थः अस्ति यत् वर्षस्य अन्तिम-त्रयेषु व्याज-दर-समागमेषु व्याज-दरेषु कटौती भविष्यति, यत्र एकं महत्त्वपूर्णं 50 आधारबिन्दुकटनम्।

पावेल् इत्यस्य अतिरिक्तं यूरोपीय-केन्द्रीय-बैङ्कस्य शासक-परिषदः अनेके अधिकारिणः अपि गत-सप्ताहस्य समाप्तेः अस्मिन् केन्द्रीय-बैङ्क-कार्यक्रमे उपस्थिताः भूत्वा अमेरिका-देशस्य ग्राण्ड्-टेटोन्-राष्ट्रिय-उद्यानस्य भव्य-दृश्यानां आनन्दं लब्धवन्तः

फिन्लैण्ड्-बैङ्कस्य गवर्नर् ओल्ली रेन्, लाट्विया-देशस्य केन्द्रीयबैङ्कस्य गवर्नर् मार्टिन्स् कजाक्स्, क्रोएशिया-देशस्य केन्द्रीयबैङ्कस्य गवर्नर् बोरिस् वुजसिच्, पुर्तगाल-बैङ्कस्य गवर्नर् मारिओ सेण्टर् च सहितं मारिओ सेन्टेनो सहितं ईसीबी-अधिकारिणः अवदन् ते आगामिमासे अन्यस्य दरकटनस्य समर्थनं करिष्यन्ति, जूनमासस्य महत्त्वपूर्णदरकटनानन्तरं।

रेह्न् यूरोक्षेत्रस्य महङ्गानि पुनरुत्थानप्रक्रियायाः वर्णनं "मार्गे" इति कृत्वा चेतवति यत् "यूरोपस्य विकासस्य सम्भावनाः विशेषतः विनिर्माणस्य सम्भावनाः अत्यन्तं निराशाजनकाः सन्ति। एतेन सेप्टेम्बरमासे दरकटनस्य प्रकरणं सुदृढं भवति।

सेन्टेनो इत्यनेन उक्तं यत् महङ्गानि वृद्धेः च आँकडानि दृष्ट्वा सप्ताहत्रयात् न्यूनेन समये अन्यः दरकटाहः "सुलभतया सम्भवः" इति।

अधुना यूरोक्षेत्रस्य नीतिनिर्मातारः अपि आर्थिकवृद्धेः विषये अधिकं चिन्तिताः दृश्यन्ते, यत् अस्मिन् वर्षे प्रथमार्धे प्रबलवृद्धेः अनन्तरं न्यूनीकृतम् अस्ति। यद्यपि ईसीबी-सङ्घस्य मुख्य-जनादेशे रोजगारस्य समावेशः नास्ति तथापि तेषां श्रम-विपण्य-दुर्बलतायाः विषये चिन्ता अपि प्रकटिता, महङ्गाधिक्यस्य चिन्ता तु न्यूनीकृता अस्ति

ईसीबी-अधिकारिणां मध्ये किञ्चित् सहमतिः दृश्यते यत् ईसीबी अस्मिन् वर्षे द्विगुणं अधिकं व्याजदरेषु कटौतीं करिष्यति (सेप्टेम्बरमासे एकः अपि अस्ति) यावत् महङ्गानि बैंकस्य पूर्वानुमानेन सह सङ्गताः एव तिष्ठन्ति, यत् यूरोक्षेत्रस्य महङ्गानि २०२५ तमे वर्षे पतति इति पूर्वानुमानं करोति।fell within the उत्तरार्धे केन्द्रीयबैङ्कस्य २% लक्ष्यम्।

तदतिरिक्तं शुक्रवासरे जैक्सन् होल् सम्मेलने बैंक् आफ् इङ्ग्लैण्ड् इत्यस्य गवर्नर् बेली अपि उक्तवान्।स्वभाषणे बेली इत्यनेन उक्तं यत् सः सावधानतया आशावादी अस्ति यत् महङ्गानि अधिकतया लंगरिताः सन्ति तथा च महङ्गानि द्वितीयपरिक्रमायाः प्रभावः अपेक्षितापेक्षया लघुः इति दृश्यते, येन सः अधिकव्याजदरे कटौतीं कर्तुं मुक्तः इति सूचयति। इङ्ग्लैण्ड्-बैङ्कः अधुना एव अस्य मासस्य आरम्भे स्वस्य बेन्चमार्क-ऋण-दरं २५ आधार-बिन्दुभिः ५% यावत् कटितवान्, अस्मिन् चक्रे प्रथम-दर-कटाहः ।

अन्येषु देशेषु कनाडा, न्यूजीलैण्ड् इत्यादयः प्रमुखाः केन्द्रीयबैङ्काः अपि नीतयः शिथिलं कुर्वन्ति । सम्भवतः अस्य बृहत्तमः अपवादः जापानदेशः एव अभवत्, यत्र केन्द्रीयबैङ्कस्य अधिकारिणः अस्मिन् वर्षे पूर्वमेव १७ वर्षेषु प्रथमं कठिनीकरणचक्रं प्रारब्धवन्तः ।

वैश्विककेन्द्रीयबैङ्कानां त्रिदिवसीयं जैक्सनहोल् वार्षिकसभा शैक्षणिकप्रकृतेः अस्ति । अस्मिन् वर्षे वार्षिकसभायां अर्थशास्त्रज्ञाः चत्वारि शोधपत्राणि अपि प्रकाशितवन्तः, ये सर्वे "मौद्रिकनीतेः प्रभावशीलतायाः संचरणस्य च पुनर्मूल्यांकनम्" इति विषयेण सह सम्बद्धाः आसन्

रोजगारविषयेषु वर्धमानचिन्ताम् अवलोक्य बर्न् विश्वविद्यालयस्य प्रोफेसर पिएर्पाओलो बेनिग्नो, ब्राउन विश्वविद्यालयस्य प्रोफेसर गौटी एग्गर्ट्सन इत्येतयोः शोधं वर्तमान आर्थिकस्थितेः कृते सर्वाधिकं प्रासंगिकं भवितुम् अर्हति। तेषां निष्कर्षः अभवत् यत् श्रमविपण्यस्य शीतलीकरणं विभक्तिबिन्दुस्य समीपं गच्छति तथा च यदि अर्थव्यवस्था अधिकं मन्दं भवति तर्हि अमेरिकीबेरोजगारीदरः महतीं वर्धयितुं शक्नोति इति।

अवश्यं महङ्गानां दृष्टिकोणस्य विषये सर्वे आशावादीः न सन्ति।शनिवासरे ब्राजीलस्य केन्द्रीयबैङ्कस्य गवर्नर् रोबर्टो कैम्पोस् नेटो तथा नोर्गेस् बैंकस्य गवर्नर् इडा वोल्डेन् बाचे इत्यनेन सह एकस्मिन् प्यानलचर्चायां ईसीबी मुख्या अर्थशास्त्री फिलिप् लेन् ) इत्यनेन उक्तं यत् महङ्गानि २% यावत् न्यूनीकर्तुं ईसीबी इत्यस्य युद्धम् अद्यापि न विजयितम्। तस्मिन् एव काले नेइतु इत्यस्य मतं यत् कठिनश्रमविपण्यं महङ्गानि नियन्त्रयितुं कार्यं अतीव चुनौतीपूर्णं करोति ।