समाचारं

प्रथमसप्तमासानां वित्तीयदत्तांशं एकस्मिन् लेखे पठन्तु : राजस्वं मन्दं भवति, वृद्ध्यर्थं किं समर्थनं अनुवर्तते?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे राजकोषीयराजस्ववृद्धिः मन्दः एव अस्ति ।
अगस्तमासस्य २६ दिनाङ्के वित्तमन्त्रालयेन अस्मिन् वर्षे जुलैमासे वित्तराजस्वव्ययस्य घोषणा कृता । अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रियसामान्यजनबजटराजस्वं १३,५६६.३ अरब युआन् आसीत्, यत् वर्षे वर्षे २.६% न्यूनता अभवत्, यत् वर्षस्य प्रथमार्धे वृद्धिदरस्य सदृशम् आसीत् राष्ट्रियसर्वकारकोषस्य बजटराजस्वं २.३२९५ अरब युआन् आसीत्, यत् वर्षे वर्षे १८.५% न्यूनता अभवत्, वर्षस्य प्रथमार्धे तस्मात् किञ्चित् अधिकं न्यूनता च अभवत्
वित्तराजस्वस्य न्यूनतायाः रहस्यस्य विश्लेषणम्
राष्ट्रीयसामान्यजनबजटराजस्वात् न्याय्यं चेत्, एतत् विशेषकारकाणां प्रभावेण आर्थिकवृद्धेः मन्दतायाः च सह सम्बद्धम् अस्ति ।
वित्तमन्त्रालयेन स्पष्टीकृतं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रियसामान्यजनबजटराजस्वस्य न्यूनता अभवत्, यत् २०२२ तमे वर्षे विनिर्माण-उद्योगे लघु-मध्यम-सूक्ष्म-उद्यमानां कृते कर-स्थगितम् इत्यादिभिः विशेषकारकैः प्रभावितम् अभवत्, येन आधारः २०२३ तमे वर्षे, तथा च २०२३ तमस्य वर्षस्य मध्यभागे कर-कमीकरण-शुल्क-कमीकरण-नीतीनां आरम्भः । एतत् विशेषं कारकं विहाय प्रथमसप्तमासेषु तुलनीयरूपेण राष्ट्रिय-आयस्य वृद्धिः प्रायः १.२% अभवत् ।
राष्ट्रीयसामान्यजनबजटराजस्वं करराजस्वं गैरकरराजस्वं च भवति । वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रियकरराजस्वं ११.१२४ अरब युआन् अभवत्, यत् वर्षे वर्षे ५.४% न्यूनता अभवत्
गुआंगडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् करराजस्ववृद्धौ मन्दता न केवलं उपर्युक्तविशेषकारकैः प्रभाविता भवति, अपितु आर्थिकवृद्धेः वर्तमानमन्दतायाः अपि सम्बन्धी अस्ति। आर्थिकवृद्धिः करराजस्ववृद्धेः आधारः भवति यदि आर्थिकवृद्धिः मन्दं भवति तर्हि करराजस्ववृद्धिः प्रतिबन्धिता भविष्यति । तदतिरिक्तं मूल्यस्तरः न्यूनः अभवत्, केषाञ्चन ऊर्जा-खनिज-उत्पादानाम् मूल्यानि च निरन्तरं पतन्ति, येन कर-राजस्व-वृद्धिः अधः कर्षति
विशिष्टकरप्रकारानाम् दृष्ट्या अस्मिन् वर्षे प्रथमसप्तमासेषु घरेलुमूल्यवर्धितकरः (४.१ खरब युआन्) बृहत्तमः करप्रकारः वर्षे वर्षे ५.२% न्यूनः अभवत् यथा गतवर्षस्य समाने अवधिः अधिकः आधारः तथा च नीतिपुच्छं द्वितीयः प्रमुखकरवर्गाणां कृते निगमस्य आयकरः (3 खरब युआन) वर्षे वर्षे ५.४% न्यूनः अभवत् एतत् करस्य राशिवृद्ध्या सह सम्बद्धम् अस्ति उद्यमानाम् कृते छूटः, छूटः च प्राधान्यकरनीतीनां आनन्दं प्राप्तुं तथा च कोविड-१९ महामारीकाले हानिः पूरयितुं उद्यमानाम् राशियां पर्याप्तवृद्धिः।
प्रथमसप्तमासेषु तृतीयः बृहत्तमः करवर्गः, घरेलु उपभोगकरः (प्रायः १ खरब युआन्) वर्षे वर्षे ५.५% वर्धितः मुख्यतया परिष्कृततैलस्य, सिगरेट्, मद्यस्य इत्यादीनां उत्पादनस्य विक्रयस्य च वृद्धेः कारणात् । तृतीयः बृहत्तमः करवर्गः व्यक्तिगत-आयकरः (०.८५ खरब-युआन्) वर्षे वर्षे ५.५% न्यूनः अभवत् वर्षे, तथा च गृहादिसम्पत्त्याः स्थानान्तरणात् आयस्य तीव्रक्षयस्य सम्बन्धः अपि आसीत् ।
वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् प्रथमसप्तमासेषु प्रतिभूतिव्यवहारस्य मुद्राकरः ५७.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ५५% न्यूनता अभवत् एतत् गतवर्षस्य प्रतिभूतिव्यवहारस्य मुद्राशुल्कस्य अर्धं न्यूनीकरणस्य नीतेः अतिशूटिंग् कारकेन सह सम्बद्धम् अस्ति । भूमि-अचल-सम्पत्-सम्बद्ध-करयोः मध्ये डीड्-करः, भू-मूल्य-वर्धित-कर-राजस्वः च निरन्तरं न्यूनः भवति, यत् अचल-सम्पत्-विपण्यं मन्दं वर्तते इति प्रतिबिम्बयति
राष्ट्रीयसामान्यजनबजटे करराजस्वस्य न्यूनता अभवत्, करराजस्वस्य न्यूनतायाः पूर्तिं कर्तुं अकरराजस्वस्य तीव्रवृद्धिः अपि अभवत् वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु अकरराजस्वं २,४४२.३ अरब युआन् आसीत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्
अस्मिन् वर्षे अकरराजस्वस्य तीव्रवृद्धिः स्थानीयसरकारानाम् विद्यमानसम्पत्तिसम्पदां पुनः सजीवीकरणेन सह सम्बद्धा अस्ति।
यथा, जिलिन् वित्तविभागस्य आँकडानि दर्शयन्ति यत् जनवरीतः जुलैमासपर्यन्तं प्रान्तस्य कररहितराजस्वं २४.७६ अरब युआन् आसीत्, यत् वर्षे वर्षे २९.५% वृद्धिः अभवत् तेषु राज्यस्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) सशुल्कप्रयोगात् राजस्वं १०.८७ अरब युआन् आसीत्, यत् ५३.७% वृद्धिः अभवत्, मुख्यतया विभिन्नेषु क्षेत्रेषु संसाधनसम्पत्त्याः निष्कासनस्य वृद्धेः कारणतः ३.५४ अरब युआन्, ४५.९% वृद्धिः, मुख्यतया सार्वजनिकसुरक्षाघटनानां कारणात् यथा ऑनलाइनद्यूतं, अन्तर्जाल-धोखाधड़ी च महत्त्वपूर्णाः प्रकरणाः, तथैव अनुशासनात्मकनिरीक्षणं पर्यवेक्षणं च अन्ये दण्डाः जप्ताः च सामूहिकरूपेण कोषे स्थानान्तरिताः भवन्ति
यद्यपि प्रथमसप्तमासेषु वित्तराजस्वस्य न्यूनस्तरस्य स्तरः अभवत् तथापि वित्तमन्त्रालयस्य प्रभारी सम्बद्धेन व्यक्तिना निर्णयः कृतः यत् आगामिषु कतिपयेषु मासेषु यथा यथा स्थूलनीतयः कार्यान्विताः भवन्ति तथा च प्रभावी भवन्ति तथा तथा आर्थिकपुनरुत्थानं निरन्तरं सुदृढं भविष्यति , तथा च विशेषकारकाणां प्रभावः क्रमेण न्यूनः भविष्यति, यस्य राजकोषे सकारात्मकः प्रभावः भविष्यति राजस्ववृद्धिः समर्थनं प्रदाति।
अस्मिन् वर्षे केन्द्रीयस्थानीयबजटप्रतिवेदनानुसारं अस्मिन् वर्षे राष्ट्रियसामान्यजनबजटराजस्वं २२.३९५ अरब युआन् भविष्यति, यत् ३.३% वृद्धिः अस्ति
अचलसम्पत्विपण्ये मन्दतायाः कारणात् अस्मिन् वर्षे प्रथमसप्तमासेषु सर्वकारीयनिधिराजस्वस्य न्यूनतायाः मुख्यकारणम् अस्ति।
वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रियसर्वकारनिधिबजटराजस्वं वर्षे वर्षे १८.५% न्यूनीकृतम्। तेषु अस्मिन् स्तरे स्थानीयसर्वकारस्य निधिस्य बजटराजस्वं २०९०.९ अरब युआन् आसीत्, यत् वर्षे वर्षे २०.७% न्यूनता अभवत् तेषु राज्यस्वामित्वस्य भूमिप्रयोगाधिकारस्य स्थानान्तरणात् राजस्वं १,७७६.३ अरब युआन्, वर्षे आसीत् -वर्षे २२.३% न्यूनता।
अस्मिन् वर्षे प्रथमसप्तमासेषु स्थानीयसरकारानाम् राज्यस्वामित्वस्य भूमिप्रयोगाधिकारस्य स्थानान्तरणात् प्राप्तस्य राजस्वस्य न्यूनता वर्षस्य प्रथमार्धे अपेक्षया महत्त्वपूर्णतया अधिका आसीत्, यत् भूमिविपण्ये निरन्तरं मन्दतां प्रतिबिम्बयति
लुओ झीहेङ्ग् इत्यनेन सुझावः दत्तः यत् अचलसम्पत् नीतयः निरन्तरं अनुकूलिताः भवेयुः उदाहरणार्थं प्रथमस्तरीयनगरेभ्यः क्रयप्रतिबन्धान् अधिकं शिथिलं कर्तुं, आवासऋणस्य व्याजदरेषु अन्येषां निवासिनः गृहक्रयणव्ययस्य च न्यूनीकरणं निरन्तरं कर्तुं, केन्द्रीयं वर्धयितुं च आवश्यकम् स्थानीयसरकारस्य क्रयणस्य आरक्षणस्य च इत्यादीनां कृते सर्वकारस्य समर्थनं यथाशीघ्रं अचलसम्पत्मूल्यानां अपेक्षितं अवनतिप्रवृत्तिं विपर्ययितुं शक्नोति।
राजकोषीयव्ययस्य वृद्धिः भविष्यति
व्ययपक्षतः देशस्य सामान्यजनबजटव्ययस्य किञ्चित् तीव्रता वर्तते, परन्तु आयस्य बाधायाः कारणात् विशेषबन्धननिर्गमनस्य मन्दप्रगतेः च कारणेन अद्यापि सर्वकारीयनिधिव्ययस्य महती न्यूनता अभवत्
वित्तमन्त्रालयस्य आँकडानुसारं जनवरीतः जुलैपर्यन्तं राष्ट्रियसामान्यजनबजटव्ययः १५,५४६.३ अरब युआन् आसीत्, यत् वर्षे वर्षे २.५% वृद्धिः अभवत् तेषु प्रमुखक्षेत्रेषु व्ययः सुरक्षितः भवति । तेषु सामाजिकसुरक्षा-रोजगारव्ययेषु ४.३%, कृषि-वन-जल-व्ययेषु ८.२%, नगरीय-ग्रामीण-सामुदायिक-व्ययेषु ७.२% वृद्धिः अभवत्
वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः भविष्यवाणीं करोति यत् आगामिषु कतिपयेषु मासेषु राष्ट्रियसामान्यजनबजटव्ययस्य निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति।
वित्तमन्त्रालयस्य आँकडानुसारं जनवरीतः जुलैपर्यन्तं राष्ट्रियसरकारनिधिबजटव्ययः ४.१२२८ अरब युआन् आसीत्, यत् वर्षे वर्षे १६.१% न्यूनता अभवत् तेषु स्थानीयसर्वकारस्य धनस्य बजटव्ययः ३.९९४६ अरब युआन् आसीत्, यत् वर्षे वर्षे १७.२% न्यूनता अभवत् ।
वित्तमन्त्रालयस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् अस्मिन् वर्षे प्रथमसप्तमासेषु स्थानीयसरकाराः नूतनस्थानीयसर्वकारविशेषबाण्ड्-रूपेण १,७७४.९ ​​अरब-युआन्-रूप्यकाणि निर्गतवन्तः, येषां उपयोगः मुख्यतया नगरपालिकानिर्माणस्य औद्योगिकपार्कस्य आधारभूतसंरचनायाः, सामाजिकोपक्रमस्य, परिवहनस्य च कृते भवति स्म infrastructure, affordable housing projects, etc. दल केन्द्रीयसमितिः , राज्यपरिषद्द्वारा निर्धारितानां प्रमुखक्षेत्राणां निर्माणेन विशेषबन्धननिधिनां आधारं सुदृढं कर्तुं, अभावानाम् पूर्तिं कर्तुं, जनानां आजीविकायाः ​​लाभाय, निवेशस्य विस्तारे च सकारात्मका भूमिका अस्ति, उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासाय दृढसमर्थनं प्रदातुं।
परन्तु अस्मिन् वर्षे प्रथमसप्तमासेषु नूतनविशेषबन्धननिर्गमनस्य राशिः वर्षे वर्षे प्रायः २९% न्यूनीभूता विशेषबन्धननिर्गमनस्य मन्दप्रगतिः अद्यापि स्थानीयसर्वकारस्य निधिविकासं प्रतिबन्धयति इति महत्त्वपूर्णः कारकः अस्ति
उपर्युक्तः प्रभारी व्यक्तिः अवदत् यत् अग्रिमे चरणे वित्तमन्त्रालयः सम्बन्धितविभागैः सह कार्यं करिष्यति यत् ते स्थानीयसरकारानाम् मार्गदर्शनं करिष्यति, आग्रहं च करिष्यति यत् ते विशेषबन्धकानां निर्गमनं उपयोगं च अधिकं त्वरितं कुर्वन्तु, विशेषबन्धननिधिनां उपयोगस्य दक्षतायां सुधारं कुर्वन्तु , प्रभावी निवेशस्य विस्तारं प्रवर्धयन्ति, भौतिककार्यभारस्य निर्माणं च यथाशीघ्रं प्रवर्धयन्ति।
तदतिरिक्तं अस्मिन् वर्षे १ खरब युआन् अतिदीर्घकालीनविशेषकोषबाण्ड् अपि निर्गन्तुं योजना अस्ति, यत्र २.४ खरब युआन् नूतनबाण्ड् निर्गतं भविष्यति इति सामान्यतया मार्केट् अपेक्षां करोति यत् अगस्तमासात् बन्धकनिर्गमनस्य शिखरं भविष्यति नवम्बरमासपर्यन्तं, यत् राजकोषीयव्ययस्य निरन्तरवृद्धेः समर्थनं करिष्यति।
तदतिरिक्तं वर्षस्य उत्तरार्धस्य कृते स्थूलनीतीनां परिनियोजने जुलाईमासस्य अन्ते सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या निर्धारितनीति-उपायानां व्यापक-कार्यन्वयनं त्वरयितुं, तथा च एकस्य बैचस्य शीघ्रं आरक्षणं समये च प्रारम्भं कर्तुं प्रस्तावः कृतः वृद्धिशील नीति उपाय।
लुओ झीहेङ्ग् इत्यनेन विश्लेषितं यत् भविष्ये राजकोषीयवृद्धिनीतीनां समये एव आरम्भः अधिकं ध्यानं आकर्षयिष्यति एतत् अतिरिक्तकोषबन्धनस्य निर्गमनं भवितुम् अर्हति, अथवा अतिदीर्घकालीनविशेषकोषबन्धनस्य १ खरबयुआनस्य आधारेण स्केलवर्धनं भवितुमर्हति। स्थानीयसर्वकारस्य विशेषबन्धसमर्थनस्य व्याप्तिः अपि वर्धयितुं शक्नोति तथा च तस्य उपयोगं विस्तारयितुं शक्नोति The field, scale, proportion, etc. of capital. सम्प्रति वित्तव्ययस्य परिमाणं वर्धयितुं समुच्चयनीतीनां अधिका आवश्यकता वर्तते ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया