समाचारं

अमेरिकी अर्धचालकनिर्माणं पुनः बाधितं भवति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीएफएएस रसायनानां अर्धचालकानां च उत्पादकाः - अधिकांशस्य इलेक्ट्रॉनिक्सस्य प्रमुखघटकाः - उद्योग-अनुकूलविज्ञानस्य विकासाय समर्पितं समूहं निर्मितवन्तः यस्य उद्देश्यं उच्चस्तरस्य विषाक्तकचराणां उत्सर्जनं कुर्वतीषु सुविधासु दमनं निवारयितुं भवति इति द गार्जियनस्य पर्यवेक्षणस्य सूचना अस्ति।

चिप् एण्ड् साइंस एक्ट् इत्यनेन प्रेरितस्य घरेलु अर्धचालकस्य उत्पादनस्य उल्लासस्य मध्यं पीएफएएस एलायन्स् इति नामकं समूहं निर्मितम्, यस्य कारणेन उद्योगस्य समर्थनं कर्तुं उद्दिश्य ८२५ अरब डॉलरस्य निवेशः अभवत्

परन्तु यदि अनियंत्रितं भवति तर्हि अर्धचालक-उत्साहः अपि बहुमात्रायां विषाक्त-अपशिष्टं उत्पादयिष्यति इति विशेषज्ञाः चिन्तयन्ति ।अर्धचालक-उद्योगः प्रदूषकः उद्योगः अस्ति तथा च अनियमितस्य अनिरीक्षितस्य च विषाक्तस्य PFAS अथवा “सदा रसायनानां” प्रमुखः स्रोतः अस्ति, येषु केचन शक्तिशालिनः ग्रीनहाउस-वायुषु अपि परिणमन्ति

“उद्योगेन उत्पद्यमानस्य विषाक्तस्य अपशिष्टस्य विषये प्रायः कोऽपि ध्यानं न ददाति, यद्यपि सः आतङ्कजनकवेगेन वर्धते” इति चिप्स् कम्युनिटीज युनाइटेड् इत्यस्य सदस्यः लेन्नी सीगेल् अवदत्संस्था उद्योगस्य, सर्वकारीयाधिकारिभिः सह पर्यावरणसंरक्षणपरिपाटनानां विकासाय प्रयतते ।

"अग्रिमे समये भवन्तः गूगल-अन्वेषणं वा गपशपं वा कुर्वन्ति चेत्, भवन्तः चिप् इत्यस्य उपयोगं कुर्वन्ति... यत् एतादृशेन प्रकारेण उत्पादितं यत् PFAS इत्येतत् अपरिवर्तनीयरीत्या वातावरणे मुक्तं करोति।"

गार्जियन-पत्रिकायाः ​​दृष्टं २०२२ तमे वर्षे अमेरिकी-उत्पादन-संयंत्रस्य परीक्षण-दत्तांशैः ज्ञातं यत् केषुचित् नमूनासु अपशिष्टजलस्य पीएफएएस-स्तरः ७८,००० पीपीटी-पर्यन्तं भवति अनेकसामान्यसंयुतानां कृते ईपीए-संस्थायाः कानूनीसीमा ४ पीपीटी अस्ति ।

जनस्वास्थ्यपक्षधराः अधिकाधिकं अलार्मं ध्वनयन्ति, अर्धचालकपीएफएएस-अपशिष्टं नियन्त्रयितुं सरलसुरक्षाणां आह्वानं कुर्वन्ति, तथा च उद्योगं सुरक्षितविकल्पान् अन्वेष्टुं धक्कायन्ति, परन्तु निर्मातारः पूर्वमेव कार्यवाहीम् कुर्वन्ति।

नीतिनिर्मातृणां मध्ये प्रसारितं गठबन्धनस्य श्वेतपत्रं नियमानाम् विरुद्धं तर्कं दत्तवान् । "संभाव्यपीएफएएस-प्रतिबन्धानां प्रभावः" इति शीर्षकेण एकस्मिन् दस्तावेजे गठबन्धनेन पीएफएएस-प्रदूषणस्य उपस्थितिः स्वीकृता परन्तु पुनः पुनः एतत् बोधितं यत् नियमाः अल्पाः सन्ति तथा च अपशिष्टस्य निरीक्षणार्थं वा सीमितुं वा प्रस्तावानां विरोधं कृतवान्

सुरक्षितविकल्पानां अन्वेषणं "केषुचित् सन्दर्भेषु असम्भवं भविष्यति" इति पत्रे उक्तं, विकल्पान् अन्वेष्टुं "प्रौद्योगिक्याः प्रगतिः कतिपयैः दशकैः पृष्ठतः करणीयः" इति च उक्तम्

दस्तावेजे अपशिष्टं न्यूनीकर्तुं उद्योगस्य प्रयत्नस्य प्रशंसा कृता अस्ति तथा च उक्तं यत् उद्योगः स्वेच्छया प्रदूषणस्य न्यूनीकरणं निरन्तरं करिष्यति "यदि [नियामक] छूटः प्रदत्तः भवति" इति।

एतेन विधायकानां ध्यानं आकृष्टम् इव दृश्यते-सम्भाव्यमानस्य अनुमोदितस्य रक्षाविधेयकस्य द्विपक्षीयसंशोधनेन नूतनानां अर्धचालकनिर्माणपरियोजनानां पर्यावरणसमीक्षायाः मुक्तिः भविष्यति-- संघीय अभिलेखाः दर्शयन्ति यत् अर्धचालक उद्योगसङ्घस्य व्यापारसमूहः, यः पीएफएएस गठबन्धनस्य आयोजनं करोति, सः विधानस्य कृते लॉबीं कृतवान् ।

अर्धचालक उद्योगसङ्घस्य कार्यकारीनिदेशिका लॉरी बो इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् गठबन्धनं "विशुद्धतया तकनीकीप्रयासः अस्ति यत् विश्वस्य उद्योगविशेषज्ञाः पीएफएएस-प्रति विज्ञान-आधारित-उद्योग-प्रतिक्रियायाः विकासाय आवश्यकानि आँकडानि एकत्रितुं कार्यं कुर्वन्ति" इति प्रक्रिया"।

सीगेल् इत्यनेन उक्तं यत् चिप् अधिनियमः बाइडेन् प्रशासनस्य २०२१ तमस्य वर्षस्य व्यापकयोजनायाः विरोधं करोति यत् पीएफएएस-प्रदूषणं नियन्त्रयितुं नीतिनिर्मातृभिः जनस्वास्थ्यनिमित्तानां बहुधा अवहेलना कृता अस्ति। तथापि,अमेरिकी-सीनेटर्-समूहेन म्यासाचुसेट्स्-सेनेटर् एड् मार्की-सहितः अद्यैव वाणिज्यविभागेन चिप्-निर्मातृषु कठोरतरविनियमाः आरोपयितुं आग्रहः कृतः ।

"जनतायाः अस्मिन् उद्योगे ५० अरब डॉलरात् अधिकं निवेशः कृतः, तेषां यथोचितरूपेण अपेक्षा कर्तव्या यत् ते विषाक्तरसायनानां संपर्कं न प्राप्नुयुः ... अथवा प्रदूषितवायुः न श्वसन्ति" इति मार्की अवदत्।

PFAS इति प्रायः १५,००० रसायनानां वर्गः यस्य उपयोगः सामान्यतया उत्पादानाम् जलं, दागं, तापप्रतिरोधी च निर्मातुं भवति । ते "सदा रसायनम्" इति उच्यन्ते यतः ते स्वाभाविकतया न भग्नाः भवन्ति, तेषां सह सम्बद्धाः च भवन्तिकर्करोगः, यकृत्-समस्या, थाइरॉइड्-समस्या, जन्मदोषः, वृक्करोगः, रोगप्रतिरोधकशक्तिः न्यूनीभवति, अन्ये च गम्भीराः स्वास्थ्यसमस्याःआसम्बद्ध।

उद्योगस्य दस्तावेजाः दर्शयन्ति यत् अर्धचालकानाम् उत्पादनम् अतीव जटिला प्रक्रिया अस्ति, तथा च PFAS इति अत्यावश्यकं घटकं नैनोपरिमाणे 1,000 चरणेषु उपयुज्यते, यत्र प्रकाशशिलालेखनं प्लाज्माप्रक्रिया च सन्ति

समीपस्थेषु पेयजलेषु वायुषु च ट्राइक्लोरोइथिलीन, आर्सेनिक, क्लोरोफॉर्म इत्यादीनां खतरनाकविषाक्तपदार्थानाम् एकां श्रेणीं उत्सर्जयितुं निर्माणसंस्थाः कुख्याताः सन्ति सिलिकन वैली अमेरिकादेशस्य "सुपरफण्ड् कैपिटल" इति कारणं बहुधा उद्योगस्य विषाक्तपदार्थसमस्यायाः कारणम् अस्ति ।यदा जनदबावः प्रौद्योगिकीकम्पनीभ्यः विदेशेषु कारखानानि उद्घाटयितुं प्रेरयति तदा तेषां उत्पादनक्रियाकलापैः तेषु देशेषु श्रमिकाः रोगाक्रान्ता भवन्ति ।

जनस्वास्थ्यवकालतसमूहस्य ग्रीन साइंस पॉलिसी इन्स्टिट्यूट् इत्यस्य निदेशिका आर्लीन ब्लूमः अवदत् यत्, "इदं केवलं पीएफएएस न, अतीव मलिनः उद्योगः अस्ति।

अद्यापि डेमोक्रेटिक-सेनेटर्-मार्क-केलि-इत्यनेन लिखितस्य रक्षा-विधेयकस्य संशोधनेन अर्धचालक-उत्पादन-परियोजनानां पर्यावरण-समीक्षाः समाप्ताः भविष्यन्ति, येन कम्पनीभिः स्व-प्रस्तावित-सुविधाभिः उत्पादितस्य प्रदूषणस्य प्रकारं परिमाणं च प्रकटयितुं आवश्यकं भविष्यति

पर्यावरणसमूहाः समीक्षायाः अवसररूपेण वाणिज्यविभागाय आग्रहं कृतवन्तः यत् पीएफएएस-अपशिष्टजलस्य निगरानीयता, उपचारः च आवश्यकः इति, यत् अद्यापि कानूनी आवश्यकता नास्ति।

"एतेषां पादपानां नियमनात् मुक्तिः अतीव दुर्विचारः इव भाति" इति ब्लूमः अपि अवदत् ।

"इदं कठिनं आव्हानं"।

चिप् निर्माणप्रक्रिया PFAS जलं वायुञ्च मुक्तं करोति । उद्योगः फ्लोरीनयुक्तवायुः अथवा पीएफएएस वायुः अनेकप्रक्रियासु उपयुज्यते, एतेषां वायुनां विषविज्ञानीयजोखिमाः बहुधा अज्ञाताः सन्ति

तथापि जलवायुविषये तेषां प्रभावः स्पष्टः अस्ति –वायुमण्डले एकदा फ्लोरीनयुक्ताः वायुः त्रिफ्लोरोएसिटिक अम्लरूपेण परिणमति, यः ग्रीनहाउसवायुः यस्य आयुः १,००० वर्षाणाम् अधिकः भवति ।अन्तिमेषु वर्षेषु वायु-जल-मानव-रक्त-आदि-वातावरणेषु त्रिफ्लोरोएसिटिक-अम्लस्य स्तरस्य वर्धनस्य विषये शोधकर्तारः चिन्तिताः अभवन्

यद्यपि उद्योगः केचन फ्लोरीनयुक्ताः वायुः गृह्णाति तथापि एते वायुः नष्टुं न शक्यन्ते । कदाचित् निर्मातारः एतानि रसायनानि दहनं वा तापद्वारा वा नाशयितुं वा प्रयतन्ते, परन्तु एतेन सामान्यतया यौगिकाः पूर्णतया न निराकृताः, खतरनाकाः उपोत्पादाः च उत्पादयितुं शक्यन्ते

ग्रीनसाइंस पॉलिसी इन्स्टिट्यूट् इत्यस्य विज्ञानं नीतिसहकारिणी एरियाना स्पेन्ट्जोस् इत्यस्याः कथनमस्ति यत्, "इदं कठिनं आव्हानं यतः ते एतावता भिन्नप्रकारस्य पीएफएएस इत्यस्य उपयोगं कुर्वन्ति। "उद्योगः वदति यत् 'दहनं सुष्ठु अस्ति', परन्तु एतत् निष्पद्यते... भवान् केवलं भिन्नानि PFAS उत्सर्जयति।"

अन्येषां उद्योगानां इव चिप्निर्मातारः अपि पीएफओए तथा पीएफओएस इति द्वयोः अत्यन्तं विषाक्तयोः पीएफएएस यौगिकयोः उपयोगात् लघुवैकल्पिकरसायनानां उपयोगाय परिवर्तनं कृतवन्तः । पीएफएएस-गठबन्धनः स्वस्य श्वेतपत्रे परिवर्तनं स्वस्य पर्यावरण-प्रबन्धनस्य प्रमाणरूपेण प्रचारयति, परन्तु वर्धमानः शोध-समूहः दर्शयति यत् वैकल्पिक-पीएफएएस-रसायनानि अपि तथैव खतरनाकानि सन्ति

सीगेल् इत्यनेन सूचितं यत्,औद्योगिक अपशिष्टजलस्य पीएफबीएस एकः सामान्यः वैकल्पिकः यौगिकः अस्ति यः तुल्यकालिकरूपेण न्यूनविषाक्तः भवति परन्तु अन्येषां अधिकांशविनियमितपदार्थानाम् अपेक्षया अद्यापि अधिकं विषाक्तः भवति ।

केचन चिप् निर्मातारः गृहीतं PFAS खतरनाकअपशिष्टसुविधासु निर्यातयन्ति । परन्तु गहनकूप-इञ्जेक्शन-सुविधाः लीक-प्रवणाः भवन्ति, अन्ये मालाः भस्मीकरणकक्षेषु अन्ते भवन्ति, यत्र रसायनानि केवलं परितः वातावरणे मुक्ताः भवन्ति

अत एव जनस्वास्थ्यपक्षधराः अपशिष्टप्रबन्धनस्य अपेक्षया PFAS इत्यस्य विकल्पानां कृते धक्कायन्ति इति सीगेल् अवदत्।

“ते PFAS इत्यस्य परिवहनं अनुज्ञापत्रं प्राप्तं चिकित्सासुविधां प्रति कर्तुम् इच्छन्ति, परन्तु...मम अवगमनं यत् अधिकदत्तांशस्य अभावे ते तत् दहनार्थं वर्णसमुदायेभ्यः प्रेषयिष्यन्ति स्म, येषु विषाक्तं उपोत्पादं भवितुम् अर्हति," इति सः अपि अवदत् ।

चिपनिर्मातारः काङ्ग्रेस-पक्षे नियमानाम् निरसनार्थं लॉबं कुर्वन्ति

PFAS Alliance इत्यस्मिन् चिपनिर्मातारः मुख्यतया Semiconductor Industry Association इत्यस्य भागाः सन्ति, यः व्यापारसमूहः निर्मातृणां पक्षतः विधायी-नियामकयुद्धानि युद्धं करोति

चिपनिर्माता TSMC इति ताइवानदेशस्य बहुराष्ट्रीयकम्पनी व्यापारसमूहस्य सदस्यतायाः कृते वर्षे प्रायः १६०,००० डॉलरं, गठबन्धनस्य सदस्यतायाः कृते वर्षे ५०,००० डॉलरं च ददाति इति दस्तावेजाः दर्शयन्तिसंघीयनिर्वाचन अभिलेखेषु विस्तरेण वर्णितं यत् कथं अर्धचालकउद्योगसङ्घः गतवर्षे काङ्ग्रेसस्य बाइडेन् प्रशासनस्य च लॉबिंग् कर्तुं प्रायः १५ लक्षं डॉलरं व्ययितवान्, यत् पीएफएएस नियमानाम् परिहाराय उद्योगस्य प्रकरणं प्रकाशयितुं स्वस्य पीएफएएस गठबन्धनविज्ञानस्य उपयोगं कृतवान्।

अस्मिन् वर्षे सा संख्या तस्मात् दूरम् अधिका भविष्यति इति अपेक्षा अस्ति, यत्र पर्यावरणसमीक्षां निरसयति इति रक्षाविधेयकस्य लॉबिंग् अपि अस्ति ।

"गठबन्धनः एतेषां उपायानां प्रबलविरोधं करोति" इति सीगेल् अवदत्, यदा उद्योगः विकल्पान् अन्वेष्टुं कार्यं कुर्वन् अस्ति, तदा "ते उत्पादनं प्रभावितं विना किं कर्तुं शक्नुवन्ति इति चिन्तयितुं प्रयतन्ते" इति च अवदत्

संघस्य बेउ इत्यनेन विज्ञप्तौ उक्तं यत् सः व्यक्तिगतसदस्यानां लॉबिंग्-प्रथानां विषये टिप्पणीं कर्तुं न शक्नोति।

सा अवदत् यत्, "पीएफएएस-अनुसरणार्थं न्यूनीकरणार्थं च उद्योगप्रतिबद्धतानां समर्थनार्थं आवश्यकानि साधनानि प्रदातुं वयं प्रतिबद्धाः स्मः, विकल्पानां उपलब्धतां, उत्सर्जनस्य अधिकं न्यूनीकरणाय प्रौद्योगिकीनां विकासं च कर्तुं प्रतिबद्धाः स्मः" इति सा अवदत्

गठबन्धनः श्वेतपत्रे अपि दावान् करोति यत् उत्पादनप्रक्रियायाः केभ्यः भागेभ्यः पीएफएएस-इत्यस्य निष्कासने वर्षाणि दशकानि वा अपि भवन्ति, केचन रसायनानि न निष्कासितानि भवेयुः इति

तत् स्यात् इति स्पोन्जोस् अवदत्, "किन्तु ते उपविश्य पश्यितुं न शक्नुवन्ति" परन्तु विकल्पानां संशोधनं विकासं च वर्धयितव्यम्।सा अवदत् यत् म्यासाचुसेट्स् विश्वविद्यालयः २०२२ तमे वर्षे उच्चप्रौद्योगिकीयुक्तसामग्रीनिर्मातृकम्पनी ट्रांसेन् इत्यनेन सह अर्धचालक एचिंग् प्रक्रियासु पीएफएएस इत्यस्य विकल्पान् शीघ्रं सफलतया च विकसितुं कार्यं करिष्यति।

"तेषां वास्तवमेव नवीनतां कर्तुं, PFAS इत्यस्य सुरक्षितविकल्पान् निर्मातुं च अभवत् ... परन्तु तेषां अपेक्षितापेक्षया बहु न्यूनं समयं गृह्णाति इति एतत् उत्तमं उदाहरणम् अस्ति" इति स्पेन्ट्जोस् अवदत्।