समाचारं

हॉकिंगस्य अनुमानं विध्वंसयन्तु! गणितज्ञाः अत्यन्तं कृष्णरन्ध्राणि सन्ति इति सिद्धयन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५० वर्षपूर्वं हॉकिङ्ग् इत्यनेन प्रस्तावितं अनुमानं पलटितम् अस्ति!

गणितज्ञानाम् नवीनतमं प्रमाणम् अस्ति यत्अत्यन्तं कृष्णरन्ध्राः भवितुं शक्नुवन्ति

एतत् १९७३ तमे वर्षे हॉकिङ्ग् इत्यादिभिः प्रस्तावितस्य कृष्णरन्ध्रस्य उष्मागतिकीशास्त्रस्य तृतीयनियमस्य विपरीतम् अस्ति ।

अत्यन्तं कृष्णरन्ध्रम्अतीव विशेषा स्थितिः अस्ति, यस्य अर्थः अस्ति यत् कृष्णरन्ध्रपृष्ठे अथवा घटनाक्षितिजस्य गुरुत्वाकर्षणं शून्यं भवति, परन्तु यदि कणाः कृष्णरन्ध्रस्य केन्द्रं प्रति धक्कायन्ते तर्हि ते अद्यापि पलायितुं न शक्नुवन्ति

कृष्णरन्ध्रस्य च तापमानस्य पृष्ठीयगुरुत्वाकर्षणस्य आनुपातिकत्वात् पृष्ठगुरुत्वाकर्षणस्य अभावः इत्यर्थःकृष्णरन्ध्रेषु तापमानं नास्ति, तापविकिरणं उत्सर्जयितुं असमर्थः ।

एतत् क्रमेण हॉकिंग् विकिरणसिद्धान्तस्य विरुद्धं गच्छति, यत् प्रस्तावयति यत् कृष्णरन्ध्राणि पूर्णतया "अन्धकारमयाः" न सन्ति किन्तु शनैः शनैः विशिष्टरीत्या बहिः ऊर्जां विकिरणं कर्तुं शक्नुवन्ति, क्रमेण द्रव्यमानस्य हानिः भवति, सम्भवतः अन्तर्धानं च भवति

परन्तु एमआइटी-संस्थायाः क्रिस्टोफ् केहले, स्टैन्फोर्ड-विश्वविद्यालयस्य रायन् उङ्गर् च गणितीयरूपेण दर्शितवन्तः यत् एतत् एव भवितुम् अर्हति इति ।

ते च सिद्धयन्ति,अत्यन्तकृष्णरन्ध्राणां अस्तित्वं नग्नैकत्वस्य अस्तित्वं न जनयति

नोबेल् पुरस्कारविजेता पेनरोजः पूर्वं प्रस्तावितवान् यत् प्रकृतिः नग्नैकत्वस्य अस्तित्वं न अनुमन्यते यदि सा अस्ति तर्हि एकलत्वस्य समीपे अन्तरिक्षक्षेत्रं कारणतायाः उल्लङ्घनं कुर्वन्तः व्यवहारान् अनुमन्यते स्थानीयतया अस्तित्वहीन।

कोलम्बिया विश्वविद्यालयस्य गणितज्ञः एलेना जियोर्जी इत्यनेन टिप्पणी कृता यत् -

भौतिकशास्त्रे गणितस्य पुनः पोषणस्य महत् उदाहरणम् अस्ति ।

अत्यन्तं कृष्णरन्ध्रं किम् ?

प्रकृतौ कृष्णरन्ध्राणां बहुभागः परिभ्रमणशीलः अस्ति ।

यदा आभारितः पदार्थः कृष्णरन्ध्रे पतति तदा कोणीयगतिसंरक्षणात् कृष्णरन्ध्रस्य स्पिनवेगः वर्धते, कृष्णरन्ध्रस्य एव आभारः अपि भविष्यति

सैद्धान्तिकरूपेण यथा यथा कृष्णरन्ध्रः अधिकाधिकं द्रव्यं अवशोषयति तथा तथा तस्य आभारः, परिभ्रमणवेगः च अनन्तः भविष्यति, अत्यन्तं कृष्णरन्ध्राणि च दृश्यन्ते

अत्यन्तं कृष्णरन्ध्रस्य कृते यावत् किमपि अतिरिक्तं शुल्कं योजितं भवति तावत् तस्य घटनाक्षितिजं नग्नं एकत्वं त्यक्त्वा अन्तर्धानं भविष्यति ।

तस्य च पृष्ठं न पुनः किमपि आकर्षयति।

१९७३ तमे वर्षे हॉकिङ्ग्, जॉन् बार्डीन्, ब्रैण्डन् कार्टर् च अत्यन्तं कृष्णरन्ध्रस्य निर्माणं असम्भवम् इति प्रस्तावम् अयच्छन् ।

अस्मिन् नियमे उक्तं यत् कृष्णरन्ध्रस्य पृष्ठीयगुरुत्वाकर्षणं सीमितसमये शून्यं यावत् पतितुं न शक्नोति निर्गम्।

शैक्षणिकमण्डलानि सामान्यतया मन्यन्ते यत् घटनाक्षितिजं विना (अर्थात् नग्नैकत्वम्) कृष्णरन्ध्रस्य अस्तित्वं न भवितुम् अर्हति ।

तदतिरिक्तं कृष्णरन्ध्रस्य तापः पृष्ठीयगुरुत्वाकर्षणस्य साक्षात् आनुपातिकत्वात् यदि पृष्ठीयगुरुत्वाकर्षणं नास्ति तर्हि कृष्णरन्ध्रस्य तापः न भविष्यति, अतः कृष्णरन्ध्रस्य तापविकिरणं न निर्गन्तुं शक्नोति परन्तु हॉकिङ्ग् इत्यनेन विकिरणस्य उत्सर्जनं कृष्णरन्ध्रस्य आवश्यकं गुणं इति प्रस्तावितं ।

१९८६ तमे वर्षे भौतिकशास्त्रज्ञः वर्नर् इजरायल् इत्यनेन साधारणस्य कृष्णरन्ध्रस्य उपयोगेन अत्यन्तं कृष्णरन्ध्रस्य निर्माणस्य अनुकरणं कर्तुं प्रयत्नः कृतः, तथा च तस्य शीघ्रं भ्रमणं कृत्वा अधिकं आभारं वहितुं प्रयत्नः कृतः, परन्तु अन्तिमनिष्कर्षेण ज्ञातं यत् एतत् Doing this इत्यनेन पृष्ठीयगुरुत्वाकर्षणं न्यूनीकर्तुं न शक्यते कृष्णरन्ध्रं सीमितसमये ० यावत् ।

अनभिप्रेतं तस्य प्रमाणीकरणस्य उपायः प्राप्तः

केलरः उङ्गर् च स्वयमेव अत्यन्तं कृष्णरन्ध्राणां अध्ययनं न कुर्वतः ।

ते चिन्तयन्तिआभारित कृष्णरन्ध्रम्यदा निर्मितं तदा अप्रत्याशितरूपेण आविष्कृतं यत् अत्यन्तं उच्चविद्युत्प्रभारयुक्तं कृष्णरन्ध्रं निर्मातुं शक्यते, यत् अत्यन्तं कृष्णरन्ध्रस्य महत्त्वपूर्णं चिह्नम् अस्ति

ते कन परिभ्रमणं, न आभारःकृष्णरन्ध्रेण आरभ्य यदि एतत् स्केलरक्षेत्रे स्थापितं स्यात् तर्हि किं भविष्यति इति अनुकरणं कुर्वन्तु ।

ते चुम्बकीयक्षेत्रस्य स्पन्दनानां उपयोगेन कृष्णरन्ध्रं प्रहारयन्ति स्म, तस्मिन् विद्युत्प्रभारं योजयन्ति स्म । एते नाडीः कृष्णरन्ध्रं विद्युत्चुम्बकीयशक्तिं प्रयच्छन्ति, तस्य द्रव्यमानं अपि वर्धयन्ति ।

प्रसारितनिम्न-आवृत्ति-स्पन्दनानि उत्सर्जयित्वा कृष्णरन्ध्रस्य द्रव्यमानं (M) तस्य आभारात् (q) द्रुततरं वर्धयितुं शक्नोति ।

वर्गीकरणानुसारं यदा |q|=M तदा अत्यन्तं कृष्णरन्ध्रस्य निर्माणं प्रतिनिधियति यदा |q|M अत्यन्तं कृष्णरन्ध्रस्य प्रतिनिधित्वं करोति;

यदि द्रव्यमानवृद्धिः आभारवृद्धिदरं अतिक्रमति तर्हि कृष्णरन्ध्रः उप-अत्यन्त-अवस्थातः चरम-अवस्थां प्रति संक्रमणं कर्तुं शक्नोति इति अर्थः ।

पत्रे न केवलं नूतना विशेषता आसंजनपद्धतिः प्रस्ताविता, अपितु कृष्णरन्ध्रस्य आन्तरिकसंरचनायाः निर्माणं कथं करणीयम् इति अपि दर्शितं भवति तथा च कृष्णरन्ध्रस्य निर्माणस्य विकासस्य च प्रक्रियायाः विश्लेषणं कृतम् अस्ति, यत्र नियमितप्रारम्भिकदत्तांशतः आरभ्य गुरुत्वाकर्षणपतनं तथा बहिः ज्यामितीयसंरचना च अन्तर्भवति कृष्णरन्ध्रस्य ।

परन्तु अत्यन्तं कृष्णरन्ध्रसिद्धान्तस्य अस्तित्वं सिद्धयितुं यद्यपि गणितीयविधयः प्रयुक्ताः तथापि अत्यन्तं कृष्णरन्ध्राणि अवश्यं सन्ति इति न भवति

सैद्धान्तिकोदाहरणे अधिकतमं आभारं भवति, परन्तु मनुष्याः अद्यापि स्पष्टाभारयुक्तं कृष्णरन्ध्रं न अवलोकितवन्तः । द्रुतगतिना भ्रमन्तं कृष्णरन्ध्रं अन्वेष्टुं अधिकं सम्भाव्यते, अतः केलरः उङ्गर् च एकं प्रतिरूपं निर्मातुम् इच्छन्ति यत् कृष्णरन्ध्राणि स्पिनवेगस्य सीमां प्राप्तुं शक्नुवन्ति ।

परन्तु एतादृशस्य प्रतिरूपस्य निर्माणं गणितीयदृष्ट्या अधिकं चुनौतीपूर्णम् अस्ति। ते अधुना एव तस्मिन् कार्यं कर्तुं आरभन्ते।

केलरः उङ्गर् च कृष्णरन्ध्रस्य रहस्यं अन्वेष्टुं गणितीयपद्धतीनां उपयोगं कर्तुं प्रयतन्ते ।

२०२३ तमे वर्षे केलरः, तस्य आचार्या एलेना इत्यादयः अपि सहस्रपृष्ठीयस्य अध्ययनस्य माध्यमेन सिद्धवन्तः यत् गणितीयरूपेण शनैः शनैः भ्रमन्तः कृष्णरन्ध्राः स्थिराः भवन्ति सामान्यसापेक्षतायाः प्रमाणीकरणाय एतत् महत्त्वपूर्णं यतोहि यदि गणितीयरूपेण अस्थिरं भवति तर्हि अन्तर्निहितसिद्धान्तस्य समस्या अस्ति इति अर्थः भवितुम् अर्हति

वामे केलरः, दक्षिणे उङ्गर् अस्ति

अस्मिन् वर्षे प्रकाशितं नवीनतमं शोधं न केवलं हॉकिङ्ग् इत्यनेन प्रस्तावितं अनुमानं विध्वंसयति, अपितु सामान्यसापेक्षता, क्वाण्टम् यान्त्रिकता, तारसिद्धान्तः इत्यादिषु अत्याधुनिकक्षेत्रेषु संशोधनार्थं नूतनानि अन्वेषणं अपि प्रदाति