समाचारं

अमेरिकीमाध्यमाः : चीनदेशस्य कम्पनयः एतत् कृत्वा अमेरिकीप्रतिबन्धान् निरर्थकान् कुर्वन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये अमेरिकीमाध्यमेन "वालस्ट्रीट् जर्नल्" इत्यनेन ज्ञातं यत् वाशिङ्गटनस्य दुर्भावनापूर्णप्रतिबन्धानां अभावेऽपि चीनीयप्रौद्योगिकीकम्पनयः विश्वस्य उन्नततमानि कृत्रिमबुद्धिगणनाचिप्स् प्राप्तुं असमर्थाः अभवन् परन्तु अधुना ते उद्योगस्य अग्रगामिनः उत्साहवर्धकसन्देशस्य प्रतिक्रियां ददति यत् एआइ-इत्यस्य उन्नतिं निरन्तरं कर्तुं एतेषां चिप्स्-इत्यस्य आवश्यकता नास्ति इति।

रिपोर्ट्-अनुसारं चीनीय-एआइ-स्टार्ट-अप-संस्थानां बृहत्संख्या उन्नत-चिप्स्-इत्यस्य समस्यायाः समाधानार्थं बृहत्-भाषा-माडल-कृते अधिक-कुशल-सङ्केतान् लिखित्वा कृत्रिम-बुद्धि-दक्षतायां सुधारं कुर्वन्ति .अथवा प्रशिक्षणपद्धतीनां प्रयोगं कुर्वन्तु येषु ऊर्जायाः समयस्य च न्यूनता भवति।

लेखे उद्योगविश्लेषकाणां कार्यकारीणां च उद्धृत्य उक्तं यत् यद्यपि चीनीयविपण्ये सामान्यतया एनवीडिया इत्यादिभिः वैश्विकप्रमुखकम्पनीभिः उत्पादितानां अर्धचालकगणनाक्षमतायाः अभावः अस्ति तथापि एतत् कृत्वा केचन भेदाः "अर्थहीनाः" भवितुम् अर्हन्ति

शङ्घाई-नगरे जुलै-मासस्य ५ दिनाङ्के विश्व-एक्स्पो-प्रदर्शन-सम्मेलन-केन्द्रे विश्व-कृत्रिम-बुद्धि-सम्मेलनं (WAIC 2024) आयोजितम् । आईसी फोटो

वालस्ट्रीट् टाइम्स् इति वृत्तपत्रेण दर्शितं यत् यस्मिन् काले अमेरिकादेशः चीनीयकम्पनीभ्यः अत्यन्तं उन्नतचिप्स् प्राप्तुं दमनं करोति, प्रतिबन्धयति च, तस्मिन् काले चीनीयकम्पनीनां नेतारः सक्रियरूपेण लक्ष्यरूपेण दक्षतायाः उद्योगसहमतेः आधारेण स्वकीयं कृत्रिमबुद्धिः निर्मातुं प्रयतन्ते .

एआइ बृहत् मॉडल यूनिकॉर्न कम्पनी जीरो वन वानवु मशीन लर्निंग मॉडल् प्रशिक्षितुं आवश्यकं शक्ति-उपभोगं समयं च न्यूनीकर्तुं न्यून-सटीकता-प्रशिक्षण-विधिं स्वीकरोति संस्थापकस्य काई-फू ली इत्यस्य मते जीरो-वन इत्यत्र ग्राफिक्स् प्रोसेसिंग् यूनिट् इत्यस्य बहूनां संख्या नास्ति, येन ते अतीव कुशलं कृत्रिमबुद्धिमूलसंरचना, अनुमानयन्त्राणि च विकसितुं बाध्यन्ते एनवीडिया-संशोधकानां उद्धृत्य प्रतिवेदने उक्तं यत् अमेरिकादेशे गूगल-सहिताः कम्पनयः मॉडल्-उत्पादनस्य त्वरिततायै एतादृशानां मॉडल्-उपयोगं कुर्वन्ति

हाङ्गकाङ्ग-माध्यमेन "दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्"-इत्यनेन पूर्वं सूचितं यत् अनेके विश्लेषकाः कृत्रिम-बुद्धि-क्षेत्रे चीनस्य तीव्र-प्रगतेः कारणं अंशतः चिप-सीमानां बाईपास-करणस्य क्षमतायाः कारणं वदन्ति, स्थानीय-बृहत्-भाषा-प्रतिमानानाम् प्रशिक्षणार्थं आवश्यकानि बुद्धिमान्-कम्प्यूटिंग-क्षमताम् अपि विकसितुं शक्नुवन्ति उन्नतचिप्स् निर्यातस्य विषये अमेरिकादेशस्य प्रतिबन्धाः चीनीयकम्पनयः कृत्रिमबुद्धेः कार्यक्षमतां सुधारयितुम् प्रेरयन्ति चीनदेशस्य कम्प्यूटिंगसंसाधनमूलसंरचनायाः निर्माणं उन्नतचिप्स्-अभावस्य विषये जनानां चिन्ताम् अपि न्यूनीकर्तुं साहाय्यं करिष्यति।

अन्ये कम्पनयः बृहत्तमानां उत्तमानाम् आदर्शानां निर्माणे न आकृष्टाः सन्ति, अपितु विशेषक्षेत्रेषु अनुप्रयोगानाम् विकासं कर्तुं प्रयतन्ते ।

"यदि कोऽपि अनुप्रयोगः नास्ति तथा च केवलं मूलभूतं मॉडलं, कोऽपि (माडलः) मुक्तस्रोतः वा बन्दस्रोतः वा नास्ति, तर्हि तस्य मूल्यं नास्ति।" , लेखासंस्थासु अन्यतमः, अद्यतनप्रतिवेदने सूचितवान् यत् अस्य वर्षस्य द्वितीयत्रिमासे सूचनाः दर्शयति यत् चीनस्य एआइ निवेशकाः “रोबोट् इत्यादिषु बृहत्भाषाप्रतिरूपेषु (LLM) न अपितु कृत्रिमबुद्धेः व्यावहारिकप्रयोगेषु अधिकं केन्द्रीकृताः सन्ति” इति .तथा कार्यस्थलदक्षतां सुधारयितुम् अनुप्रयोगाः।

अन्तिमसप्ताहेषु त्रैमासिकप्रदर्शनप्रतिवेदनानि दृष्ट्वा आवेदनक्षेत्रेषु केचन अग्रगामिनः अपि उद्भवन्ति।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् चीनस्य “एप्लिकेशन फैक्ट्री” इति नाम्ना प्रसिद्धेन ByteDance इत्यनेन २० तः अधिकाः AI अनुप्रयोगाः प्रारब्धाः, येषु चैट् रोबोट्, विडियो उत्पादनसाधनम् इत्यादयः सन्ति इदं तथा स्थानीयप्रतिद्वन्द्वी Kuaishou इत्यादीभिः कम्पनीभिः अपि OpenAI इत्यस्य Sora इत्यनेन सह स्पर्धां कर्तुं सामग्रीजननस्य AI अनुप्रयोगं "Wensheng Video" इति क्रमेण प्रारब्धम् अस्ति । भेदः अस्ति यत् यद्यपि OpenAI इत्यनेन प्रथमं एतत् विशेषता प्रदर्शितं तथापि सोरा इत्यस्य अद्यावधि व्यापकरूपेण उपयोगः न कृतः ।

एते चीनीय-एआइ-अनुप्रयोगाः विदेशेषु कथं कार्यं कुर्वन्ति ? मोबाईल एप्लिकेशन एनालिसिस कम्पनी सेन्सर् टॉवर इत्यस्य आँकडानुसारम् अस्मिन् वर्षे अमेरिकादेशे १० सर्वाधिकं डाउनलोड् कृतेषु एआइ एप्लिकेशनेषु त्रीणि चीनीयकम्पनीभिः विकसितानि सन्ति।

जुलै-मासस्य ३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य विश्वबौद्धिकसम्पत्तिसङ्गठनेन (WIPO) प्रकाशितेन नवीनतमेन प्रतिवेदनेन अपि ज्ञातं यत् चीनदेशः चैट्बोट् इत्यादिषु जननात्मककृत्रिमबुद्धि-आविष्कारेषु, तया प्रयुक्तानां पेटन्ट-अनुप्रयोगानाम् संख्यायां च विश्वस्य अन्येभ्यः देशेभ्यः दूरम् अग्रे अस्ति यतः अमेरिकादेशस्य षड्गुणं भवति । अतीवकालपूर्वं अमेरिकनकृत्रिमबुद्धिविश्लेषणसॉफ्टवेयरकम्पनी SAS तथा Coleman Parkes Research इत्येतयोः नूतनसर्वक्षणेन अपि ज्ञातं यत् चीनदेशः सम्प्रति जननात्मककृत्रिमबुद्धेः अनुप्रयोगे विश्वस्य अग्रणी अस्ति, यत् चीनस्य प्रगतेः नवीनतमं लक्षणम् इति वक्तुं शक्यते अस्मिन् प्रौद्योगिक्यां।

वालस्ट्रीट् जर्नल् इत्यनेन उद्योगविशेषज्ञानाम् उद्धृत्य भविष्यवाणी कृता यत् लघुमाडलाः अथवा एज एआइ मॉडल् ये स्मार्टफोनेषु लैपटॉपेषु च एआइ कार्यान् कार्यान्वितुं शक्नुवन्ति (भौतिकयन्त्रेषु स्थानीयरूपेण आँकडान् एल्गोरिदम् च संसाधितुं शक्नुवन्ति) भविष्ये "खेलपरिवर्तकः" भवितुम् अर्हति नियमानाम् अनुसरणं कुर्वन् उत्पादः ।

न्यूयॉर्कविश्वविद्यालयस्य सहायकप्रोफेसरः, कृत्रिमबुद्धिविषये केन्द्रितस्य निवेशकम्पन्योः ड्रैगनग्लोबलस्य सल्लाहकारः च विन्स्टन् मा इत्यस्य मते सः मन्यते यत् एतत् "लघुमाडलस्य वर्षम्" भविष्यति यतोहि प्रशिक्षणदत्तांशस्य न्यूनतया उपयोगं कुर्वन्तः लघुमाडलाः द्रुततराः भवन्ति , यत् विशिष्टकार्यैः सह वास्तविकसमयानुप्रयोगानाम् कृते लाभप्रदम् अस्ति । बर्न्स्टीन् रिसर्च इत्यस्य विश्लेषकः बोरिस् वैन् इत्यनेन अपि उक्तं यत् एज कम्प्यूटिङ्ग् इत्यत्र ध्यानं दत्तुं तकनीकी आवश्यकतानां न्यूनीकरणं न भवति, अपितु केवलं तस्मिन् क्षेत्रे स्विच् करणं यत्र उच्चतर कम्प्यूटिंग् शक्तिः सर्वाधिकं महत्त्वपूर्णा आवश्यकता नास्ति

तदतिरिक्तं वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​एतदपि उल्लेखः कृतः यत् कम्प्यूटिंग्-शक्तेः दृष्ट्या चीन-पाश्चात्य-चिप्-डिजाइन-कम्पनीनां मध्ये अपि अन्तरं बीजिंग-नगरस्य स्वतन्त्र-विकासस्य बहुपक्षीय-प्रवर्धनस्य पृष्ठभूमितः अधिकं संकुचितं भवति

समाचारानुसारं हुवावे इत्यस्य एसेण्ड् चिप्स् चीनस्य केषाञ्चन प्रौद्योगिकीविशालकायैः, राष्ट्रियशोधप्रयोगशालाभिः, एआइ-दत्तांशकेन्द्रैः च स्वीकृताः इति कथ्यते यत् आर्धं घरेलु-एलएलएम-कम्पनीयाः चिप्स्-इत्यनेन प्रशिक्षिताः सन्ति जूनमासे नानजिङ्ग्, जियाङ्गसु-नगरे विश्व-अर्धचालक-सम्मेलने हुवावे-संस्थायाः परीक्षणपरिणामानां श्रृङ्खला घोषिता, यत्र दर्शितं यत् हुवावे-संस्थायाः नवीनतमः Ascend 910B AI-चिप्-इत्यनेन कार्यक्षमतायाः अनेकपक्षेषु एनवीडिया-संस्थायाः A100-चिप्-इत्यस्मात् अधिकं प्रदर्शनं कृतम्, यत्र केषुचित् पक्षेषु २०% पर्यन्तं कार्यक्षमतायाः अग्रता अभवत् परीक्षणं करोति ।

अगस्तमासस्य ९ दिनाङ्के चीनीयविज्ञान-अकादमीयाः शङ्घाई-संस्थायाः सूक्ष्मतन्त्र-सूचना-प्रौद्योगिकी-संस्थायाः भौतिक-सफलता अभवत्, यस्य उपयोगेन न्यून-शक्ति-चिप्स्-विकासः कर्तुं शक्यते

बैडु, अलीबाबा, टेन्सेण्ट् च स्वस्य कृत्रिमबुद्धिप्रतिमानं चालयितुं स्वविकसितचिप्सस्य उपयोगं कुर्वन्ति तथा च उन्नतगणनाशक्तिः अभावं पूरयितुं अभियांत्रिकी-एल्गोरिदम्-सुधारं कुर्वन्ति तस्मिन् एव काले चीनदेशस्य प्रमुखाः कम्पनयः अपि अध्ययनं कुर्वन्ति यत् हार्डवेयरस्य दृष्ट्या कस्यापि एकस्य उत्पादस्य उपरि अत्यधिकं निर्भरता न भवेत् इति भिन्नप्रकारस्य चिप्स् इत्यस्य संयोजनं कथं करणीयम् इति।

वालस्ट्रीट् टाइम्स् इति पत्रिकायाः ​​शोकं कृतम् यत् चीनदेशः अमेरिकनचिप्स् उन्नताः सन्ति वा न वा इति न कृत्वा एआइ विकासस्य प्रचारं निरन्तरं करिष्यति इति भाति। एतत् लेखस्य अन्ते अपि द्रष्टुं शक्यते, यस्मिन् विशेषतया जुलैमासे कृत्रिमबुद्धिसम्मेलने हुवावे-संस्थायाः प्रभारी सम्बद्धस्य व्यक्तिस्य वचनस्य उल्लेखः कृतः अस्ति तस्मिन् समये प्रभारी व्यक्तिः स्वस्य घरेलुसमकक्षान् प्रोत्साहयति स्म यत् "अस्माभिः न चिन्तनीयं यत् अत्यन्तं उन्नतकृत्रिमबुद्धिचिप्स् विना वयं कृत्रिमबुद्धेः क्षेत्रे नेतृत्वं कर्तुं न शक्नुमः। चीनदेशे अस्माभिः एतत् मतं त्यक्तव्यम्