समाचारं

०-१ तः ४-१ पर्यन्तम् ! रक्षकः प्रीमियरलीगविजेता प्रतिहत्याम् अकरोत् : क्रमशः ३ विजयानि जित्वा हालैण्ड् ३ गोलानि कृतवान्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीगस्य द्वितीयपरिक्रमे एकः मेलः आरभ्यते, यत्र रक्षकविजेता म्यान्चेस्टर-नगरस्य गृहे इप्स्विच्-नगरस्य सामना भवति । प्रथमे अर्धे स्मोडिक् इत्यनेन स्कोरिंग् उद्घाटितम्, हालैण्ड् पेनाल्टी किक् इत्यनेन समीकरणं कृतवान्, डी ब्रुयेन् इत्यनेन गो-एहेड् गोलं कृतम्, हालैण्ड् इत्यनेन एकेन गोलेन द्विवारं गोलं कृतम् द्वितीयपर्यन्तं बर्नार्डो सिल्वा शॉट् त्यक्तवान्, हालैण्ड् च गोलं कृत्वा हैट्रिकं पूर्णं कृतवान् । अन्ते म्यान्चेस्टर-नगरेण मार्गं विपर्यस्तं कृत्वा इप्सविच्-नगरं ४-१ इति स्कोरेन पराजितम्, सर्वेषु प्रतियोगितासु क्रमशः ३ विजयाः प्राप्ताः, यत्र १ कम्युनिटी शील्ड्-अन्तिम-क्रीडाः २ प्रीमियर-लीग्-क्रीडाः च सन्ति!

क्रीडायाः आरम्भस्य बहुकालानन्तरं म्यान्चेस्टर-नगरेण अतीव उत्तमाः अवसराः निर्मिताः । हालाण्ड् गोलस्य पुरतः एकं शॉट् गृहीतवान्, परन्तु प्रतिद्वन्द्विना अधः आकृष्य कन्दुकं रिक्तगोले प्रेषयितुं असफलः अभवत् । ७ तमे मिनिट् मध्ये म्यान्चेस्टर-नगरं वस्तुतः कन्दुकं हारितवान्! प्रतिहत्यायाः अवसरस्य उपरि अवलम्ब्य बेन् जॉन्सन् अग्रे गत्वा एकं अवसरं प्राप्तवान् यद्यपि एडर्सन् कन्दुकं स्पृशति स्म तथापि कन्दुकं गोलस्य अन्तः एव लुठितवान् आसीत् । केवलं ५ निमेषेभ्यः अनन्तरं म्यान्चेस्टर-नगरेण स्कोरः समः कृतः! सविन्हो पेनाल्टी-क्षेत्रं भग्नः अभवत्, ततः सः अधः आनयत्, रेफरी च पेनाल्टी-किक्-प्रदानं कृतवान् । हालाण्ड् दण्डं गृहीतवान्, सः च सहजतया शॉट् गोलस्य अधः वामकोणे धक्कायति स्म!