समाचारं

आर्सेनल-क्लबः विल्ला-क्लबः २-० इति स्कोरेन पराजितवान् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के समाचारानुसारं लिवरपूलस्य तारका कैराघर् क्रीडायाः पूर्वं अवदत् यत् यदि आर्सेनल-क्लबः प्रीमियर-लीग्-चैम्पियनशिपं प्राप्तुम् इच्छति तर्हि प्रथमं बाधां पारयित्वा विला-क्लबं पराजितव्यम् इति। सुपर विकल्पः ट्रोसार्डः कन्दुकस्य प्रथमस्पर्शेन गोलं कृतवान्, पैटी केकस्य उपरि आइसिंग् योजितवान्, आर्सेनलः गृहात् दूरं विला २-० इति स्कोरेन पराजितवान्, गनर्स् इत्यनेन तत् कृतम्!

आर्सेनल-क्लबः गतसीजनस्य विला-क्लबस्य कृते द्विवारं पराजितः, दूरस्थे ०-१, गृहे च ०-२ इति स्कोरेन पराजितः एतौ क्रीडाद्वयौ आर्सेनल-क्लबस्य म्यान्चेस्टर-नगरं सिंहासनात् बहिः धक्कायितुं असफलतायाः प्रमुखयुद्धौ इति मन्यते ।

नूतने सत्रे विला अनेके खिलाडयः क्रीतवन्तः, परन्तु ते कोरक्रीडकान् डग्लस् लुईस्, डायबी च त्यक्तवन्तः, अद्यापि विलां सर्वोत्तमस्थितौ न एकीकृतवान् ।

प्रथमे २५ निमेषेषु आर्सेनल-क्लबः पूर्णतया एव उपक्रमं कृतवान्, परन्तु तत् केवलं फलप्रदम् एव अभवत् ।

आर्सेनलस्य पुरातनसमस्याः अद्यापि असमाधानं न प्राप्नुवन्ति।

यदा वयं आक्रामकं तृतीयक्षेत्रं मारयामः तदा वेगः मन्दः अभवत्, प्रतिद्वन्द्वस्य कर्मचारी अपि पुनः आगतवान्, ते च सघनरूपेण रक्षणं कर्तुं आरब्धवन्तः ।

पुष्पद्वारा भृङ्गानाम् आकर्षणं सुन्दरं दृश्यते, परन्तु तस्य कोऽपि प्रभावः नास्ति, त्रुटिं कृत्वा प्रतिद्वन्द्विना प्रतिआक्रमणं सुलभं भवति