समाचारं

"चिप्सस्य संकीर्णद्वारे" संलग्नता।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पाठ |.तांग जिओयुआन, झाओ हान

कुलपाठः ८६०५ शब्दाः

अनुमानितः पठनसमयः : ६ निमेषाः


प्रथमदृष्ट्या इदं दृश्यते यत् वयं EDA (electronic design automation) इति क्षेत्रे प्रबलाः न स्मः। देशस्य शीर्षत्रयकम्पनीनां संयुक्तं विपण्यमूल्यं अमेरिकादेशस्य शीर्षकम्पनीनां दशमांशात् न्यूनम् अस्ति ।


यदि भवन्तः समीपतः अवलोकयन्ति तर्हि तत् खलु औसतम्। तेषु अधिकांशः केवलं "बिन्दुसाधनम्" कार्यं कर्तुं शक्नोति तथा च अमेरिकनसमकक्षेषु इव पूर्णप्रक्रियाप्रौद्योगिकी न भवितुं शक्नोति । केचन घरेलुग्राहकाः अवदन् यत्, "आदेशीयपदार्थानाम् स्थाने अस्माकं अधःप्रवाहकम्पनीनां दशकशः अपस्ट्रीमकम्पनीभिः सह सम्पर्कं कर्तुं न शक्नुमः, किम्?"


एतानि वचनानि सम्यक् सन्ति। परन्तु बृहत्तरे सन्दर्भे स्थापयित्वा अस्य क्षेत्रस्य भविष्यस्य विषये वयं सर्वथा आशावादीः स्मः। इदमपि कारणम् अस्माभिः एषा पाण्डुलिपिः👇 लिखिता


इदं आलापक्षेत्रं अस्मिन् क्षणे अत्यधिकं परिमाणं नास्ति;केवलं एतत् यत् अद्यापि अन्तिमखण्डं न प्राप्तम्।


चीनदेशः एतत् "चिप्स्-संकीर्णद्वारं" जिगीषति इति कालस्य विषयः एव ।





चीनचिपस्य दूरस्थं युद्धक्षेत्रम्



बृहत्देशानां कृते .“करतु वा क्रीणीत वा” २.सः सर्वदा एव एकः शास्त्रीयः बहुविकल्पीयः प्रश्नः आसीत् ।


मार्गे विभिन्नेषु हंसयोः बहुदिशाचिह्नानि इव ते मार्गे स्थितानां व्यापकविवेकस्य परीक्षणं कुर्वन्ति ।


चत्वारिंशत् वर्षाणि पूर्वं चीनदेशः अधुना विश्वस्य अग्रणीः अस्तिपवन सुरंग प्रौद्योगिकीमार्गे अस्मिन् फोर्के अहं प्रायः असफलः अभवम्। वायुसुरङ्गः वायुसुरङ्गप्रयोगशाला अस्ति, या विमानस्य, कारस्य च परितः वायुप्रवाहस्य अनुकरणार्थं कृत्रिमवायुप्रवाहस्य उपयोगं करोति । तस्मिन् समये मम "क्रयणस्य" प्रवृत्तिः यस्मात् कारणम् आसीत् तत्——"अल्पमूल्यम्‌"


"यदा पवनसुरङ्गः प्रवहति तदा सहस्राणि सुवर्णस्य तालानि नष्टानि भवन्ति।"एतत् विद्युत्स्य कुख्यातं विशालं उपभोक्ता अस्ति, येन चीनस्य विद्युत्-उद्योगस्य स्थितिः अधिका अभवत्, यः समये समये विद्युत्-कटाहं प्राप्नोति स्म तदपेक्षया विदेशीयसॉफ्टवेयरक्रयणं कृत्वा वायुप्रवाहस्य परिस्थितेः अनुकरणार्थं सङ्गणकस्य उपयोगेन स्वयमेव निर्मितस्य वायुसुरङ्गस्य निर्माणात् बहु न्यूनः व्ययः भवति अमेरिकी-बोइङ्ग् ७७७-विमानेन सह सम्बद्धाः परीक्षणाः अपि 3D कम्प्यूटर-सहायक-निर्माणेन (CAD) सम्पन्नं कर्तुं शक्यन्ते ।


स्रोतः:अनस्प्लैश इति


अन्ते किआन् ज़ुसेन् इत्यस्य आग्रहेण चीनीयवायुसुरङ्गः पूर्णतया सुरक्षितः । किआन् ज़ुसेन् इत्यस्य समस्यायाः समाधानस्य विचारः अस्ति यत् चीनस्य पवनसुरङ्गानाम् संरक्षणं करणीयम्, चीनस्य सङ्गणकस्य सॉफ्टवेयर-प्रौद्योगिक्याः अपि विकासः करणीयः ।


एषा दूरदृष्टिः दृढता अद्य न्यूनातिन्यूनं द्वौ लाभौ आनयत्। प्रथमं, अस्माकं स्वकीयाः पवनसुरङ्गप्रौद्योगिक्याः विना अस्माकं कतिपये उच्चस्तरीय-उद्योगाः विकासं कर्तुं न शक्नुवन्ति स्म - क्षेपणास्त्रात्, हाइपरसोनिक-विमानात् आरभ्य नागरिकक्षेत्रे स्वदेशीय-उत्पादित-बृहत्-विमानपर्यन्तं |.C919, चीनीयकाराः, सर्वेषां स्वकीयानां पवनसुरङ्गप्रौद्योगिक्याः लाभः भवति । केचन नूतनाः परिकल्पनाः अद्यापि वायुसुरङ्गानाम् आधारेण सन्ति, तेषां अनुकरणं सॉफ्टवेयर-सहितं कठिनं भवति, यथा वेवराइडर-विमानम् ।


CCTV द्वारा प्रकाशितस्य लघु-वीडियो-मध्ये स्क्रीनस्य उपरि दक्षिणकोणे "JF-22 Shock Wave Wind Tunnel" इति शब्दाः चिह्निताः सन्ति ।


द्वितीयं मम देशस्य औद्योगिकसॉफ्टवेयरमध्ये अटितुं जोखिमस्य कृते "पृष्ठद्वारं" त्यक्तुं।


अद्यत्वे चीनदेशस्य उद्योगस्य एकः बृहत्तमः दोषः औद्योगिकसॉफ्टवेयरः अस्ति । चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः नी गुआङ्गनन् एकदा अवदत् यत् अमेरिकादेशस्य मिशिगन-विश्वविद्यालयस्य प्राध्यापकः रो इत्यनेन एतादृशी कठोरटिप्पणी कृता यत् यदि अमेरिका-देशः यूरोपीयसङ्घः च चीनदेशाय औद्योगिक-सॉफ्टवेयर-विक्रयणं प्रतिबन्धयति तर्हि , ९."चीनीविमानाः, कारनिर्मातारः च पुनः वायुसुरङ्गं प्रति गच्छन्ति।"


औद्योगिकसॉफ्टवेयरस्य चत्वारः प्रमुखाः वर्गाः : १.


अनुसंधान एवं विकासप्ररचनसॉफ्टवेयर (CAD/CAM/CAE/EDA/PLM) 1.1.

विनिर्माणसॉफ्टवेयर (PLC/DCS/SCADA/MES) 1.1.

समयाशिबिरम्प्रबन्धन सॉफ्टवेयर (ERP/SCM) 1.1.

संचालन तथा अनुरक्षणसेवा सॉफ्टवेयर (MRO) .


विभिन्नक्षेत्राणां औद्योगिकसॉफ्टवेयरं बहु भिन्नं भवति, सामान्यीकरणं कर्तुं न शक्यते । सामान्यतया अस्माकं देशे वर्तमानस्थितिः अस्ति यत् "सञ्चालन-प्रबन्धन-सॉफ्टवेयरं दृढं भवति तथा च डिजाइन-अनुसन्धान-विकास-सॉफ्टवेयरं दुर्बलम् अस्ति" इति । —— २.अत्यन्तं गम्भीरः अटङ्कः आर एण्ड डी डिजाइन सॉफ्टवेयर (CAD/CAM/CAE/EDA/PLM) अस्ति ।


तेषु अत्यन्तं पश्चात्तापी निःसंदेहं एकीकृतपरिपथनिर्माणं प्रति उन्मुखं अनुसन्धानविकासनिर्माणम् अस्ति ।ईडीए


एकीकृतसर्किटचिप्सस्य डिजाइनं, निर्माणं, पैकेजिंग्, परीक्षणं च पूर्णं कर्तुं सङ्गणकसहायतायाः उपयोगं कुर्वन् बृहत्-परिमाणस्य औद्योगिक-उपकरणस्य रूपेण ईडीए एकीकृत-सर्किट-उद्योगशृङ्खलायाः प्रायः प्रत्येकं कडिं चालयति -ईडीए-विकासं नियन्त्रयितुं चिप्-उद्योगस्य विकासं गलाघोटं कर्तुं भवति ।


प्रथमदृष्ट्या चीनीय-ईडीए-कम्पनीनां युद्धप्रभावशीलता अतीव औसतम् अस्ति ।


विपण्यमूल्यम्, एप्रिल-मासस्य ७ दिनाङ्कपर्यन्तं Cadence (American Cadence Electronics) इत्यस्य कुलविपण्यमूल्यं प्रायः ८३.९ अरब अमेरिकी-डॉलर् अस्ति । सिनोप्सी (US Synopsys) इत्यस्य कुलविपण्यमूल्यं प्रायः ८७.७८१ अमेरिकीडॉलर् अस्ति ।


तस्य तुलनायां मम देशस्य त्रयः ईडीए मस्किटियर्स्, हुआडा जिउटियन (३०१२६९.एसजेड्) (अप्रिल-मासस्य ३ दिनाङ्कपर्यन्तं कुल-विपण्यमूल्यं ४४.४२९ अरब-युआन्), परिचय-विद्युत् (६८८२०६.एसएच) (एप्रिल-मासस्य ३ दिनाङ्कपर्यन्तं विपण्यमूल्यं ६.७३७ अस्ति अरब युआन) आरएमबी), गुआंगली माइक्रो (301095.SZ) (3 अप्रैल के अनुसार, बाजार मूल्य 11.236 अरब युआन)——ते मिलित्वा अमेरिकीकम्पन्योः परिमाणस्य दशमांशात् न्यूनाः भवन्ति ।


विपण्यभागः, २.अमेरिकीदेशस्य शीर्षत्रयकम्पनयः Cadence (Kaedeng Electronics), Mentor (Siemens EDA), Synopsys (Synopsys Technology) च वैश्विक EDA इत्यस्य कब्जां कुर्वन्ति७०% २.विपण्यभागात् उपरि। चीनदेशस्य ईडीए क्षेत्रे आत्मनिर्भरतायाः दरः अधुना एव अतिक्रान्तः अस्ति10%. उपर्युक्ताः त्रयः दिग्गजाः अपि चीनीयविपण्यस्य ७०% अधिकं भागं धारयन्ति ।


यदि भवन्तः समीपतः अवलोकयन्ति तर्हि भवन्तः पश्यन्ति यत् सः वास्तवतः एकः एव युद्धे कुशलः अस्ति ।वर्तमान समये अधिकांशः घरेलुः ईडीए-कम्पनयः अद्यापि "बिन्दु-उपकरण-कम्पनयः" सन्ति, यदा तु अमेरिकन-ईडीए-विशालकायत्रयेषु पूर्ण-प्रक्रिया-प्रौद्योगिकी पूर्ण-प्रक्रिया-समाधानं च अस्ति, यथा अधोलिखिते चित्रे 👇 दर्शितम् अस्ति



विशालशक्ति-अन्तरस्य अन्तर्गतं, तथा च अस्मिन् वर्षे सिनोप्सिस्-इत्यस्य प्रमुखयोः विलययोः अधिग्रहणयोः च लाभं गृहीत्वा घरेलु-ईडीए-चर्चासु उत्थानं प्रारभ्य, "स्टारशिप-नॉलेज्" इत्यनेन ईडीए-अभ्यासकैः, ईडीए-उपयोगं कुर्वन्तः अधःप्रवाहग्राहकैः च सह गपशपं कृतम्शिकायतया निराशावादस्य च बिन्दवः अन्तर्भवन्ति- १.

केचन जनाः वदन्ति,अहम् अपि घरेलुसॉफ्टवेयरस्य उपयोगं कर्तुम् इच्छामि, परन्तु केवलं मम भावनानां उपरि अवलम्ब्य, मम समीपे एकदर्जनाधिकैः घरेलु-ईडीए-कम्पनीभिः सह सम्बद्धतां प्राप्तुं ऊर्जा नास्ति (यतोहि तेषु अधिकांशः चीनदेशे बिन्दु-उपकरण-कम्पनयः सन्ति) अतः अद्यापि विपण्यं विदेशीयम् अस्ति।


केचन जनाः वदन्ति,ईडीए-विपण्यम् एतावत् विशालम् अस्ति यदा "अटकं गले" भङ्गस्य विषयः आगच्छति तदा अन्तिमेषु वर्षेषु अत्यधिकाः स्टार्ट-अप-कम्पनयः अवश्यमेव आगच्छन्ति?


केचन मित्राणि अपि अवदन् ।अमेरिकादेशे त्रयाणां ईडीए-दिग्गजानां उदयः अधिग्रहणस्य एकीकरणस्य च मार्गस्य अनुसरणं कृतवान्, तेषां धनं व्ययितम् (बीजीआई जिउटियन, गुआंगली माइक्रोइलेक्ट्रॉनिक्स, जियुए इलेक्ट्रॉनिक्स च) अपि कतिपयवर्षेभ्यः "Going public is to make" इति सूचीकृतम् अस्ति भवतः विलयानि अधिग्रहणानि च कर्तुं धनम् अस्ति।


केचन जनाः अपि जिज्ञासुः सन्ति, क्लाउड् कम्प्यूटिङ्ग् किं आनेतुं शक्नोति ? (डिजिटल चीन, iSoftStone, Dingjie Software च अभवन्अलीबाबा मेघऔद्योगिक भागीदार। सिल्क्सिन् तथाTencent Cloudसंयुक्तरूपेण EDA मेघसेवाः इत्यादीनि निर्मायताम्)


स्रोतः:अनस्प्लैश इति


उपर्युक्तानि वचनानि सर्वाणि सम्यक् सन्ति। परन्तु बृहत्तरे सन्दर्भे स्थापयित्वा,"स्टारशिप इंटेलिजेण्ट् मैन्युफैक्चरिंग्" घरेलु ईडीए इत्यस्य भविष्यस्य विषये सर्वथा आशावादी अस्ति ।


अस्माकं आशावादः त्रयः बिन्दवः आधारितः अस्ति- १.


प्रथमः,EDA इति सॉफ्टवेयरः, परन्तु अन्तिमनाम " " इति ।कार्यम्‌”, यस्य बहुसंख्यया अनुप्रयुक्तविज्ञानानाम् (इञ्जिनीयरिङ्ग) संयोजनस्य आवश्यकता वर्तते ।वैश्विकं ईडीए-विपण्यं सम्प्रति वर्धमानं वर्तते, परन्तु द्रुततरं वर्धमानं विपण्यं चीनीय-विपण्यं भवितुमर्हति ।——अस्माकं देशेन २०२३ तमे वर्षे राष्ट्रियस्तरस्य मान्यताप्राप्ताः अष्टाः नवीनाः औद्योगिकपदार्थाः समाविष्टाः👇


C919 बृहत् विमानं, घरेलू मोबाईलफोनः, नवीन ऊर्जावाहनानि, घरेलुबृहत् क्रूजजहाजानि, शेन्झौ अन्तरिक्षयानानि, संघर्षं चरमगहनगोताखोरी, लिथियमबैटरी, फोटोवोल्टिक-उत्पादाः


एतेषु बहवः अर्धचालकस्य माङ्गं महत्त्वपूर्णतया वर्धितवन्तः । चीनदेशः पूर्वमेव विश्वस्य बृहत्तमः अर्धचालकविपण्यः अस्ति ।नवीनगुणवत्तायुक्तस्य उत्पादकतायुगे, चीनस्य EDA विशालः अधःप्रवाहबाजारः अद्यापि विस्तारं कुर्वन् अस्ति, तथा च प्रौद्योगिकी VS बाजारस्य, स्थानीय औद्योगिकदिग्गजानां तथा स्थानीयसॉफ्टवेयरकम्पनीनां मध्ये एकं उत्तमं आन्तरिकचक्रं निश्चितरूपेण निर्मितं भविष्यति।

वयम् अस्य विषये अधः विस्तारं करिष्यामः - विश्वं परितः पश्यन् चीनस्य ईडीए-अधःप्रवाह-विपण्यं पर्याप्तं विशालम् अस्ति । अमेरिकादेशस्य बिग थ्री इत्यादीनां प्रमुखानां ईडीए-कम्पनीनां अतिक्रमणं कर्तुं पर्याप्तं विशालम् । सर्वं केवलं कालस्य विषयः एव।


क्षण,उपर्युक्तप्रक्रियायां एकं तथ्यं अस्ति यत् कोऽपि उपेक्षितुं न शक्नोति यत् अत्यन्तं वैश्वीकरणीयः अर्धचालक-उद्योगः जटिलपरिवर्तनानां सम्मुखीभवति ।सरलतया वक्तुं शक्यते, यद्यपि अधिकांशः घरेलुः ईडीए-कम्पनयः अधुना "बिन्दुसाधनानाम्" उपयोगं कुर्वन्ति, येषां उपयोगाय कष्टप्रदः भवति ।परन्तु सौभाग्येन मनोदशा स्थिरः भवति यदि विदेशेषु दिग्गजाः पुनः एकस्मिन् दिने भावनात्मकरूपेण अस्थिराः भवन्ति।


अनेकवारं विदेशेषु सॉफ्टवेयर दिग्गजाः "भावनात्मकरूपेण अस्थिराः"👇 आसन्


२०१८ तमे वर्षे ZTE International इत्यस्य EDA सॉफ्टवेयरस्य आपूर्तिः Cadence इत्यनेन कटितम्;

२०१९ तमस्य वर्षस्य अनन्तरं Huawei इत्यस्य EDA आपूर्तिः Synopsys, Cadence, mentor इत्यनेन च कटितम्;

२०२२ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के अमेरिकादेशे ईडीए-सम्बद्धस्य सॉफ्टवेयरस्य आपूर्तिनिषेधः आधिकारिकतया प्रभावी अभवत् ।


तृतीयं,उपर्युक्ततथ्यद्वयं संयोजयित्वा वयं मन्यामहे यत् वर्तमानस्य घरेलु ईडीए अतीव उच्चः नास्ति, परन्तु अद्यापि सः चरमस्थानं न प्राप्तवान् ।


ईडीए इत्यस्य लोकप्रियता विगतवर्षद्वये वर्धिता इति दृश्यते . परन्तु सम्प्रति प्रौद्योगिक्याः उन्नयनं विलयं च अधिग्रहणं च अद्यापि समयं गृह्णीयात् । बृहत्तरङ्गानाम् आगमनात् दूरम्नायकाः बहुसंख्येन उद्भवन्तिकालः।


स्रोतः:अनस्प्लैश इति




विदेशेषु दिग्गजानां उदयस्य मार्गः : एकीकरणमार्गः यस्य प्रतिलिपिः कर्तुं न शक्यते



चीनस्य ईडीए उद्योगस्य कृते विदेशेषु दिग्गजानां विलय-अधिग्रहण-प्रतिरूपस्य पूर्णतया प्रतिलिपिः कर्तुं असम्भवम् ।

२०२४ तः अधुना यावत् एव सिनोप्सिस् (अमेरिका) इत्यनेन द्वौ प्रमुखौ अधिग्रहणौ घोषितौ, यस्य उद्देश्यं विलम्बेन आगच्छन्तानाम् गतिं अधिकं अवरुद्धुं भवति ।

२०२४ जनवरी १६ तारिख, Synopsys इत्यनेन इलेक्ट्रॉनिक उत्पादस्य डिजाइनस्य अनुकरणस्य विश्लेषणस्य च सॉफ्टवेयरस्य अग्रणी Ansys इत्यस्य अधिग्रहणस्य घोषणा कृता ।

प्रायः ३५ अरब डॉलरमूल्याः अयं लेनदेनः अर्धचालकइलेक्ट्रॉनिकडिजाइनस्वचालने सिनोप्सिसस्य नेतृत्वं अनुकरणविश्लेषणक्षेत्रेषु विस्तृतपरिधिषु एन्सिस् इत्यस्य विशेषज्ञतायाः च संयोजनं करोति

२० मार्च २०२४ तारिख, Synopsys इत्यनेन भौतिकरूपेण अक्लोनेबल-फंक्शन् (PUF) IP इत्यस्य प्रमुखस्य प्रदातृणां Intrinsic ID इत्यस्य अधिग्रहणं सम्पन्नम् ।

एतेन अधिग्रहणेन सिनोप्सिस् इत्यनेन स्वस्य अर्धचालक-आईपी-विभागं सुदृढं कृतम्, नेदरलैण्ड्-देशस्य आइण्ड्होवेन्-नगरे स्वस्य अनुसंधान-विकास-दलस्य विस्तारः कृतः, PUF-प्रौद्योगिकी-केन्द्रं च स्थापितं

Synopsys इत्यस्य विलयद्वयं अधिग्रहणं च EDA क्षेत्रे त्वरितप्रवृत्तिं प्रतिबिम्बयति: क्रयणं क्रयणं च कुर्वन्तु। "स्टारशिप इंटेलिजेण्ट् मैन्युफैक्चरिंग्" मोटेन विदेशेषु ईडीए उद्योगस्य उदयं क्रमयति, यत् पूर्णतया त्वरितविलयस्य अधिग्रहणस्य च इतिहासः अस्ति👇


१९९० तमे दशके मया तस्य क्रमणं आरभ्यत इति कारणं यत् ईडीए-कम्पनयः आरम्भे एव लघु-स्टार्ट-अप-कम्पनीभ्यः क्रमेण अद्यतन-अल्पतन्त्र-संरचनायाः निर्माणं कृतवन्तः |.अस्य पृष्ठतः १९८० तमे १९९० तमे दशके एकीकृतपरिपथप्रौद्योगिक्याः तीव्रविकासः अस्ति ।——एडीए, अस्मिन् विशाले औद्योगिकशृङ्खले मूलभूतः, महत्त्वपूर्णः च कडिः इति रूपेण, सम्पूर्णस्य अर्धचालक-उद्योगस्य विकासस्य सर्वदा अनुसरणं कृतवान् अस्ति ।

समयरेखां दृष्ट्वा वयं ईडीए-क्षेत्रे अस्माकं यूरोप-अमेरिका-देशयोः मध्ये विशालं विकाससमयान्तरं अधिकं स्पष्टतया द्रष्टुं शक्नुमः |.👇

स्रोतः:अनस्प्लैश इति

प्रथमं .CAD (Computer Aided Design) औद्योगिकनिर्माणस्य आरम्भबिन्दुः अस्ति, तस्य उपयोगः मसौदानिर्माणस्य, प्रतिरूपणस्य च सहायतायै भवति ।

१९६३ तमे वर्षे, MIT इत्यनेन प्रथमं सच्चं CAD सॉफ्टवेयर-"Sketchpad" इति विकसितम् ।

तस्मिन् एव काले चीनदेशः : १.चीनदेशः"द्वौ बम्बौ एकः उपग्रहः च" इति समस्यायाः समाधानार्थं वयं अवलम्बन्तेविशुद्धं हस्तेन आकृष्टम्। "डोङ्गफाङ्गोङ्ग-१" उपग्रहयोजनायां दीर्घवृत्तं चीनीय-इञ्जिनीयरैः रज्जुं चोदने कलमस्य उपयोगेन आकृष्टम् ।

CAD (Computer Aided Design): वास्तुनिर्माणतः यांत्रिकनिर्माणपर्यन्तं क्षेत्राणां विस्तृतश्रेणीं कवरं करोति ।
CAE (Computer Aided Engineering): व्यावहारिक-इञ्जिनीयरिङ्ग-समस्यानां समाधानं अधिकं केन्द्रीक्रियते, यथा विद्युत्-चुम्बकीय-अनुकरण-विश्लेषणं तथा द्रव-बल-विश्लेषणं, ये अन्ततः गणितीय-समीकरणेषु अमूर्ताः भवन्ति इदमपि अवगन्तुं शक्यते यत् CAE इत्यस्य मूलं समीकरणानां समाधानं भवति ।

अस्मिन् समये ईडीए मुख्यतया आन्तरिक-ईडीए-रूपेण विद्यते, तथा च केवलं कतिचन वाणिज्यिक "ईडीए-कम्पनयः" सन्ति, यथा एप्लिकॉन्, काल्मा, कम्प्यूटरविजन इत्यादयः, एतेषां कम्पनीनां ध्यानं अद्यापि यांत्रिकं प्रति पक्षपातपूर्णं वर्तते CAD.

"Dongfanghong-1" योजना रेखाचित्र स्रोत: चीन अंतरिक्ष प्रौद्योगिकी अकादमी

१९६० तमे १९७० तमे दशके: चिप् ट्रांजिस्टरस्य घनत्वं न्यूनं भवति तथा च कम्पनीनां प्रवेशदरः न्यूनः भवति तस्मिन् समये एप्लिकॉन्, कैल्मा, कम्प्यूटरविजन इति त्रीणि कम्पनयः CAD/CAM मार्केट् इत्यत्र वर्चस्वं धारयन्ति स्म ।

चीनदेशः तस्मिन् एव काले: १९७० तमे वर्षात् आरभ्य मम देशः औद्योगिकक्षेत्रे सङ्गणकस्य अनुप्रयोगस्य अध्ययनं आरब्धवान् ।

१९८० तमे १९९० तमे दशके : १.अर्धचालकप्रौद्योगिक्याः विकासः निरन्तरं भवति, तथा च ईडीए क्रमेण सीएडी तथा सीएई इत्येतयोः आधारेण विकसितः भवति तथा च इदं इलेक्ट्रॉनिकडिजाइनस्य क्षेत्रे केन्द्रितं भवति तथा च सिलिकॉन् वेफरेषु डिजाइनरस्य विचारान् यथार्थरूपेण परिणमयति

डाउनस्ट्रीम-अनुप्रयोगाः प्रकाराः च महतीं वृद्धिं प्राप्तवन्तः, येन लघु-मध्यम-आकारस्य Fabless चिप्-डिजाइन-कम्पनीनां तीव्रविकासः जातः परन्तु लघु-मध्यम-आकारस्य निर्मातृणां स्वस्य आन्तरिक-ईडीए-उपकरणानाम् विकासाय संसाधनानाम् क्षमतायाश्च अभावः भवति, अतः बाह्य-वाणिज्यिक-ईडीए-इत्यस्य महती माङ्गलिका उत्पद्यते

अस्मिन् समये CAD, CAE च अभियांत्रिकी-डिजाइन-क्षेत्राणां विस्तृतां श्रेणीं आच्छादयन्ति ।तस्मिन् समये CAE-विपण्ये DaisySystems, Mentor Graphics, ValidLogic इति त्रीणि कम्पनयः आधिपत्यं कृतवन्तः ।

चीनस्य स्थितिः : १.इतिहासस्य अस्य कालस्य पश्चात् पश्यन् अत्यन्तं दुःखदम् । "अष्टमपञ्चवर्षीययोजना" कालखण्डे (१९९१-१९९५) अस्माकं देशे "CAD अनुप्रयोगपरियोजना" प्रारब्धः, स्वतन्त्रसॉफ्टवेयरसंशोधनविकासयोः च उत्तमं परिणामं प्राप्तवान् परन्तु अचिरेणैव विदेशीय औद्योगिकसॉफ्टवेयरं सीधा आगतं, तथा च क्षुब्धं स्थानीयं औद्योगिकसॉफ्टवेयरं असहायम् अभवत्:

एकतः विदेशेषु औद्योगिकसॉफ्टवेयर-उत्पादानाम् कार्यप्रदर्शनस्य केचन लाभाः सन्ति । अपरपक्षे तस्मिन् समये विदेशीयाः कम्पनयः समुद्री-चोरी-सॉफ्टवेयर-विपण्यं ग्रहीतुं अनुमन्यन्ते स्म, ततः कम्पनीनां समुद्री-चोरी-अभ्यस्तं कृत्वा पुनः आगच्छन्ति स्म । (तस्मिन् समये सर्वाधिकं समुद्री-डाकूः CAD, CAE च आसन् ।घरेलुसॉफ्टवेयरविपण्यस्थानं निपीडयितुं उद्देश्यं पूर्णतया प्राप्तम् इति वक्तुं शक्यते)।(अवश्यं, समुद्री-डाकू-प्रति-प्रयोगः निरुत्साहितः अस्ति)।

जनानां प्रतिक्रियायै अतीव विलम्बः जातः——औद्योगिकसॉफ्टवेयरं अनुप्रयोगैः सह दृढतया एकीकृत्य स्थापयितुं आवश्यकं भवति, विदेशीयसॉफ्टवेयरस्य विपण्यं जित्वा उद्यमानाम् उत्पादनस्य अनुसंधानविकासस्य च आँकडानां बहूनां संख्यां प्राप्य स्वस्य उत्पादानाम् उन्नयनं पुनरावर्तनीयं करोति, येन चीनस्य औद्योगिकसॉफ्टवेयरं अपि भवति, यत् अधुना एव उद्भूतम् अस्ति अधिकं तस्य स्पर्धां नष्टं करोति। यत् सॉफ्टवेयरं स्वस्य विपण्यं नष्टं करोति तत् जीवितुं न शक्नोति।


एकविंशतिशतके प्रवेशः : १.वैश्विक ईडीए-बाजारस्य अल्पसंख्यक-प्रतिमानं अधिकं स्पष्टं जातम्, सिनोप्सिस्, कैडेन्स इलेक्ट्रॉनिक्स, सीमेन्स ईडीए च फोर्टे, जैस्पर, स्प्रिंगसॉफ्ट, ईवी, निम्बिक इत्यादीनां बहूनां स्टार्ट-अप-कम्पनीनां अधिग्रहणं कृतवन्तः

चीनस्य स्थितिः : १.विशालेन घरेलु-अधःप्रवाह-विपण्येन आनीतः उत्पादन-दत्तांशः विदेशीय-सॉफ्टवेयरस्य अनुकूलनं उन्नयनं च अधिकं प्रवर्धयति, चीन-विदेशीय-समकक्षयोः मध्ये अन्तरं अधिकं विस्तारितम् अस्ति

अन्तिमेषु वर्षेषु एव घरेलु ईडीए-इत्यस्य ग्रहणं कर्तुं आरब्धम्, वित्तपोषणस्य च उछालः अभवत् २०२० तमे वर्षे हुवावे-निवेशकम्पनी हबल टेक्नोलॉजी इत्यनेन हुबेई जिउटोङ्गफाङ्ग माइक्रोइलेक्ट्रॉनिक्स, वुक्सी फेइपु इलेक्ट्रॉनिक्स, शङ्घाई लिक्सिन् सॉफ्टवेयर इत्यादीनां घरेलु ईडीए कम्पनीषु निवेशः आरब्धःघरेलुप्रतिस्थापनस्य पृष्ठभूमितः केचन स्थापिताः घरेलुब्राण्ड्-संस्थाः ईडीए-उद्योगस्य द्वितीयपदे निपीडयितुं आरब्धाः सन्ति ।

स्रोतः:अनस्प्लैश इति

ईडीए-संस्थायाः विकास-इतिहासस्य कालखण्डे विलयस्य, अधिग्रहणस्य च लाभाः स्पष्टाः सन्ति ।यतः एतत् एकस्मिन् समये विपण्यप्रतिस्पर्धायाः प्रौद्योगिकीनवीनीकरणस्य च द्वयात्मकानि आवश्यकतानि पूरयति——

एकीकृतपरिपथप्रक्रियानोडाः निरन्तरं संकुचन्ति, तथा च प्रौद्योगिकीसंशोधनविकासयोः निवेशः तीव्ररूपेण वर्धते केवलं आन्तरिकसंशोधनविकासयोः माध्यमेन विपण्यमागधायां परिवर्तनं शीघ्रं पूरयितुं कठिनम् अस्ति अस्मिन् समये विलयः अधिग्रहणं च न केवलं विभिन्नकम्पनीनां व्यावसायिकं तकनीकीं च क्षमतां एकीकृत्य अनुसंधानविकासव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु प्रौद्योगिकी-नवीनीकरणपरिणामानां व्यावसायिकीकरणं त्वरितुं अपि शक्नोति बाधाः सुदृढाः कुर्वन्तु, आवेदनक्षेत्रस्य पूरकं च कुर्वन्तु।

तदा प्रश्नः आगच्छति——चीनस्य ईडीए-उद्योगस्य कृते विदेशीय-दिग्गजानां विलय-अधिग्रहण-विकास-प्रतिरूपस्य पूर्णतया प्रतिलिपिः केवलं सैद्धान्तिकरूपेण किमर्थं सम्भवः ?




द डिवाइड् : समयः परिवर्तितः अस्ति



चीनी ईडीए अवश्यमेव अतिक्रमणस्य मार्गं प्राप्स्यति।परन्तु एकं वस्तु निश्चितम् अस्ति यत् त्रिंशत् वर्षाणि पूर्वं दिग्गजाः यस्मिन् मार्गे गतवन्तः सः मार्गः न भविष्यति ।

२०१६ अक्टोबर २६ तारिखउ.के.हेज फण्ड् आर्गोनॉट् कैपिटल इत्यनेन जर्मनीदेशं स्वस्य आधिकारिकजालस्थले उपहासः कृतः, यत् एतत् प्रभावं कृतवान् यत् :

जर्मनीदेशे भवान् केषां षड्यंत्रसिद्धान्तान् करोति ? ! भवतः एषः षड्यंत्रसिद्धान्तः सर्वथा निराधारः अस्ति। यदि भवतः तर्कः सत्यः अस्ति तर्हि भविष्ये चीनीयजनानाम् जर्मन-इस्पात-कम्पनीनां अधिग्रहणं असम्भवं भविष्यति वा? यतः इस्पातस्य उपयोगेन टङ्कनिर्माणं कर्तुं शक्यते ।

जर्मनीदेशःचिप्-कम्पनी ऐक्स्ट्रॉन् तत्क्षणमेव स्वस्य ब्रिटिश-बहुमत-शेयरधारकेण आर्गोनॉट्-कैपिटल-सहितं एकीकृतवती, परन्तु स्वस्य सर्वकारस्य आलोचनां कर्तुं साहसं न कृतवती तस्य स्थाने तत्कालीन-अमेरिका-राष्ट्रपतिं लक्ष्यं कृतवती ।

यिंगडे इत्यस्य आउटपुट् इत्यस्य अनन्तरं सः प्राप्तवान्अमेरिकाएकः स्पष्टतरः निर्देशः - मैक्रोन् फण्ड् जर्मनीदेशस्य ऐक्स्ट्रॉन् इत्यस्य अधिग्रहणं निवारयितुं।

अस्मिन् समयेचीनदेशः जर्मनीदेशः चतेषां मध्ये चिप्-कम्पनीनां सीमापार-अधिग्रहणं (धनं दत्तम्, जर्मनी-सर्वकारेण च किञ्चित्कालं यावत् अनुमोदितं) एवं आसीत्अमेरिकासमरेखःततः निवर्तयतु।

स्पष्टतया जटिलस्य नित्यं परिवर्तनशीलस्य च परिस्थितेः अन्तर्गतंचीनविरुद्धं प्रौद्योगिकीनाकाबन्दीः सम्भाव्यं M&A प्रतिबन्धाः च विद्यन्तेविदेशेषु कम्पनीनां विलयेन, अधिग्रहणेन च बहुमूल्यं प्रौद्योगिकीं प्राप्तुं मार्गः पूर्वमेव कण्टकैः परिपूर्णः अस्ति।

स्रोतः:अनस्प्लैश इति

अतः, किं घरेलुकम्पनीनां विलयस्य अधिग्रहणस्य च माध्यमेन बृहत्तरं, दृढतरं च भवितुं सम्भवम्? अन्तिमेषु वर्षेषु वयं सिन्हुआझाङ्ग इत्यनेन शुन्याओ इलेक्ट्रॉनिक्स इत्यस्य अधिग्रहणस्य, बीजीआई जिउटियन इत्यस्य च सिण्डा टेक्नोलॉजी इत्यस्य अधिग्रहणस्य उदाहरणानि अपि दृष्टानि।

एतत् मार्गं गृह्णन्ति कम्पनीनां कृते केवलं धनं भवितुं पर्याप्तं नास्ति;

ईडीए-कम्पनीनां मुख्यतया विकासस्य आदर्शद्वयं स्तः : १.

Synopsys मोड: प्रमुखलिङ्केषु कोर-ईडीए-उपकरणेषु सफलतां प्राथमिकताम् अददात् एतेषां साधनानां अन्तर्राष्ट्रीयबाजारेण मान्यताप्राप्तेः अनन्तरं वयं अन्तर्राष्ट्रीयबाजारे प्रतिस्पर्धां कुर्वन्तः प्रमुखप्रक्रियासमाधानं अधिकं प्रारम्भं करिष्यामः।

तालविधा: पूर्ण-प्रक्रिया-समाधानस्य निर्माणं प्राथमिकताम् अददात्, ततः समाधानस्य प्रत्येकस्मिन् प्रमुख-लिङ्के मूल-ईडीए-उपकरणानाम् विपण्यप्रतिस्पर्धायां क्रमेण सुधारं कुर्वन्तु।

एतौ भिन्नौ विकासमार्गौ गृहीत्वा चीनीय-ईडीए-कम्पनयः: पूर्वस्य अस्तिBan Lun इलेक्ट्रॉनिक्सतथागुआंगलिवेई——बनलुन् इलेक्ट्रॉनिक्स द्वारा आच्छादितविशिष्टलिङ्केषु निर्माणप्रक्रियायाः प्रक्रियामञ्चविकासपदे उपकरणमाडलप्रतिरूपणं सत्यापनसाधनं च सन्ति, तथा च डिजाइनप्रक्रियायाः एनालॉगपरिपथस्य ईडीएमध्ये सर्किटसिमुलेशनसत्यापनसाधनं गुआंगलीमाइक्रोसिस्टम्स् इत्यनेन सफलता प्राप्ता अस्ति एकीकृतपरिपथस्य उपजसुधारस्य क्षेत्रं सम्पूर्णप्रक्रियाम् आच्छादयन्, निर्माणान्तात् डिजाइनान्तपर्यन्तं विस्तृतः;

उत्तरं सामान्यतया भवतिहुआदा जिउतियन. बीजीआई जिउटियन इत्यनेन अपेक्षाकृतं सम्पूर्णं पूर्णप्रक्रिया एनालॉग् एकीकृतसर्किटसमाधानं प्राप्तम् अस्ति ।


तथापि मम देशस्य ईडीए-कम्पनीनां अन्तर्राष्ट्रीय-अग्रणी-स्तरस्य च मध्ये स्पष्टः अन्तरः अस्ति ।

प्रौद्योगिकी संचयः : १.घरेलु ईडीए अधिकतया बिन्दुसाधनानाम् विकासे अनुप्रयोगे च केन्द्रितः अस्ति, यदा तु Cadence, Synopsys तथा Mentor Graphics इत्यादयः अन्तर्राष्ट्रीयविशालकायः एकीकृतसर्किट उद्योगशृङ्खलायां प्रायः सर्वान् महत्त्वपूर्णान् लिङ्कान् कवरयति

विशेषतः अत्याधुनिकप्रक्रियाणां दृष्ट्या घरेलुईडीए-उपकरणाः अद्यापि समर्थनं न प्राप्तवन्तः७nmडिजाइनस्य अपि अधिक उन्नतप्रक्रियाणां आवश्यकता वर्तते।

आवेदनस्य परिदृश्याः : १.ईडीए-उपकरणाः पञ्चसु वर्गेषु विभक्ताः सन्ति : डिजिटल-डिजाइन, एनालॉग्-डिजाइन, वेफर-निर्माणम्, पैकेजिंग्, सिस्टम् च । घरेलु-ईडीए-उपकरणानाम् उपयोगः अधिकतया मध्य-तः निम्न-अन्त-चिप्स-निर्माणे सत्यापने च भवति, यदा तु विदेशीयाः निर्मातारः व्यापकरूपेण विविध-उच्च-अन्त-डिजिटल-चिप्स-, एनालॉग्/मिश्रित-संकेत-चिप्स्, तथा च सिस्टम्-स्तरीय-चिप्स्-इत्यस्य डिजाइन-प्रक्रियायाः सेवां कुर्वन्ति

परिपक्वतायाः दृष्ट्या ईडीए इत्यस्य मोटेन विभक्तुं शक्यते : १.कार्यात्मकपरिपक्वताचरणं (ईडीए-उपकरणाः व्यावहारिक-अनुप्रयोग-मानकानां पूर्तये एकीकृत-परिपथानाम् डिजाइन-निर्माण-प्रक्रियायाः समर्थनं कर्तुं शक्नुवन्ति), तथा च सुधार-चरणं (ईडीए न केवलं दैनिक-सञ्चालनस्य समर्थनं करोति, अपितु ग्राहकानाम् उत्पाद-उत्पादनं सुधारयितुम्, डिजाइन-निर्माण-प्रक्रियायां सुधारं कर्तुं च सहायतां कर्तुं शक्नोति उपयोक्तृ-अनुभवं सुधारयितुम् अनुकूलनं), बाधा-कालस्य निर्माणं (EDA बहुविध-उपकरणानाम् सहकारि-अनुकूलनस्य माध्यमेन तकनीकी-पारिस्थितिकी-बाधकान् निर्माति) ।

सामान्यतया मम देशे अधिकांशः ईडीए-कम्पनयः सम्प्रति "कार्यात्मकपरिपक्वताकालस्य" "सुधारकालस्य" च मध्ये सन्ति इति मन्यते ।तस्य विपरीतम् अन्तर्राष्ट्रीय-ईडीए-दिग्गजानां बाधाः निर्मिताः अतः तेषां विपण्यभागः अधिकः अस्ति ।

उद्योगशृङ्खलासहकार्यम् : १.तकनीकी उपलब्धयः विकीर्णाः सन्ति।विलम्बेन आगन्तुकः इति नाम्ना अद्यापि वयं द्वौ प्रमुखौ समस्यां सम्मुखीभवामः- १.

प्रथमं, विश्वस्य प्रमुखाः ईडीए-कम्पनयः शीर्ष-फेबल्स (fabless अर्धचालक-कम्पनयः) तथा Foundry (wafer foundries) इत्यनेन सह ठोस-सहकार-सम्बन्धं स्थापितवन्तः ।अत्यन्तं बद्धं पारिस्थितिकगठबन्धनं निर्मितवान्एतत् गहनतया बण्डल् कृतं सहकार्यप्रतिरूपं नूतनप्रवेशकानां कृते विद्यमानं प्रतिरूपं भङ्गयितुं कठिनं करोति।

द्वितीयं, पूर्णप्रक्रिया-ईडीए-उपकरणानाम् मध्ये सहकार्यं अत्यन्तं निकटं भवति, तथा च एकस्मिन् साधने सफलताः पूर्णतया विपण्यमागधां पूरयितुं न शक्नुवन्ति ।उदयमानाः घरेलु ईडीए-कम्पनयः व्यापकस्वतन्त्रतां नियन्त्रणक्षमतां च अनुसृत्य गच्छन्ति, तथापि तेषां प्रौद्योगिकी-एकीकरणस्य पारिस्थितिक-निर्माणस्य च विशाल-चुनौत्यं पारयितुं आवश्यकता वर्तते |.

अतः ईडीए-उपकरणानाम् सम्पूर्णप्रक्रियायाः आच्छादनं अतीव महत्त्वपूर्णम् अस्ति यत्किमपि लिङ्क्-अभावः मम देशस्य एकीकृत-परिपथ-उद्योगस्य प्रगतेः बाधां जनयिष्यति |.सम्प्रति उद्योगः मन्यते यत् मम देशस्य ईडीए गन्तुं इच्छति स्यात्"विशेषतायुक्तं एकीकरणम्" ।मार्गाः, यत्र अत्रैव न सीमिताः—

बण्डल् मोड् : १.विभिन्नाः ईडीए-कम्पनयः मिलित्वा तेषां कुशलानाम् उपकरणानां बण्डल् कृत्वा डिजाइन-समाधानस्य सम्पूर्णं समुच्चयं निर्मान्ति ।

अनुकूलितविकासप्रतिरूपः : १.स्वस्य तकनीकीलाभानां, विपण्यस्थानानां च आधारेण बृहत् ईडीए-कम्पनयः लघु-अथवा स्टार्ट-अप-ईडीए-कम्पनीभिः सह अनुकूलितविकाससाझेदारीम् स्थापयन्ति

ऊष्मायनविधिः : १.बृहत् ईडीए कम्पनयः स्वस्य संचितस्य अनुभवस्य संसाधनलाभानां च उपयोगं प्रौद्योगिकीक्षमतायुक्तानां स्टार्टअप ईडीए कम्पनीनां संवर्धनार्थं समर्थनार्थं च कुर्वन्ति।

मम देशस्य ईडीए अस्थायीरूपेण पश्चात्तापं कृत्वा विविधानि कारणानि सन्ति। सौभाग्यतयापारिस्थितिकीतन्त्रे नूतनाः चराः उद्भूताः ।



वर्तमानचराः आन्तरिकपाशाः च

प्रत्येकस्य औद्योगिकसॉफ्टवेयरविशालकायस्य पृष्ठतः उच्चस्तरीयः निर्माणविशालकायः तिष्ठति ।

यथा, फ्रान्सदेशस्य डैसॉल्ट्-इत्यस्य पृष्ठतः फ्रान्स्-देशस्य विश्वस्य अग्रणीः विमानन-उद्योगः अस्ति ।सोलिड्वर्क्स् इत्यस्य पृष्ठतः बोइङ्ग् इति संस्था अस्ति ।औद्योगिकदिग्गजानां सॉफ्टवेयरदिग्गजानां च मध्ये "आन्तरिकपाशः" निर्मितः अस्ति ।

मम देशस्य ईडीए उद्योगः पुनः परिवर्तनस्य ऐतिहासिकं चरणं प्राप्तवान् अस्ति तथा च सशक्ततमस्य अधःप्रवाहस्य माङ्गल्याः युगस्य आरम्भं कृतवान्।

अस्माकं देशः5G संचार, नवीन ऊर्जा वाहनअन्येषां उद्योगानां तीव्रविकासेन चिप् डिजाइनस्य माङ्गलिका तीव्ररूपेण वर्धिता, येन ईडीए कम्पनीनां कृते विशालं विपण्यं प्राप्यते——

ईडीए उद्योगस्य अधःप्रवाहस्य मुख्यतया एकीकृतसर्किटस्य डिजाइनं, निर्माणं, पैकेजिंग्, परीक्षणं च कम्पनयः सन्ति👇

चिप् डिजाईन् कम्पनयः, चिप् डिजाईन् निर्मातारः ईडीए सॉफ्टवेयरस्य मुख्यमागधाः सन्ति, यथा इन्टेल्, सैमसंग, हुवावे हिसिलिकन्, सिंघुआ यूनिग्रुप इत्यादयः ।
वेफर-निर्माणकम्पनयः चिप्-डिजाइन-निर्मातारः च चिप-डिजाइन-चित्रणं वेफर-फाउण्ड्री-इत्यस्मै निर्माणार्थं समर्पयन्ति, यथा TSMC, SMIC, Samsung इत्यादयः
पैकेजिंग तथा परीक्षण कम्पनयः ईडीए निर्मातारः पैकेजिंग डिजाइन ईडीए उपकरणानि प्रदास्यन्ति पैकेजिंग डिजाइन अधिकाधिकं जटिलं भवति: अमेरिकन अमकोर, यूनाइटेड टेक्नोलॉजीज, नेपेस् इत्यादयः।
ईडीए न केवलं ७० अरब अमेरिकीडॉलर्-रूप्यकाणां अर्धचालकनिर्माण-उद्योगस्य समर्थनं करोति,अनेकानां विशालानां उद्योगानां👇 अपि परोक्षरूपेण समर्थनं करोति


एतेषु अधःप्रवाहविपण्येषु नूतन ऊर्जावाहनेषु, ५जीसञ्चारादिक्षेत्रेषु चीनदेशस्य उपलब्धयः सर्वेषां कृते स्पष्टाः सन्ति ।

चीनीयकाराः : १.चीन-आटोमोबाइल-सङ्घस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे मम देशस्य नूतन-ऊर्जा-वाहनानां उत्पादनं विक्रयं च क्रमशः ९.५८७ मिलियन-९.४९५ मिलियन-वाहनानि यावत् भविष्यति, यत् वर्षे वर्षे क्रमशः ३५.८%, ३७.९% च वृद्धिः भविष्यति प्रमुखकम्पनीषु BYD इत्यनेन २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य अन्ते कुलम् २९८,००० तः अधिकानि नवीन ऊर्जायात्रीवाहनानि निर्यातितानि । सम्प्रति BYD इत्यस्य नूतनानि ऊर्जायात्रीवाहनानि जापान, यूनाइटेड् किङ्ग्डम्, जर्मनी, आस्ट्रेलिया, ब्राजील् इत्यादिषु देशेषु प्रविष्टानि सन्ति, विश्वस्य ५९ देशेषु क्षेत्रेषु च पदचिह्नानि सन्ति

5G संचारः : १.२०२३ तमे वर्षे ५जी प्रत्यक्षतया कुल-आर्थिक-उत्पादनं १.८६ खरब-युआन्-पर्यन्तं चालयिष्यति । ५जी उद्योगस्य अनुप्रयोगाः राष्ट्रिय अर्थव्यवस्थायाः ९७ प्रमुखवर्गेषु ६७ वर्गेषु एकीकृताः सन्ति । चीनदेशः 5G अनुप्रयोगनवाचारस्य विषये विश्वस्य अग्रणीः अस्ति, उद्योगः, खननम्, विद्युत्शक्तिः, बन्दरगाहः, चिकित्सासेवा च इत्यादिषु उद्योगेषु बृहत्परिमाणेन प्रतिकृतिं प्राप्तवान् जलसंरक्षणं, निर्माणं, वस्त्रं, महासागराः, न्यून-उच्चता इत्यादिषु क्षेत्रेषु अन्वेषणं त्वरितम् अस्ति 5G अनुप्रयोगानाम्।

रोबोट् : १.मम देशस्य रोबोट्-उद्योगस्य परिमाणं तीव्रगत्या वर्धितम्, विश्वस्य बृहत्तमं औद्योगिक-रोबोट्-विपण्यं च अस्ति । पर्ल् रिवर डेल्टा क्षेत्रे रोबोट् उद्योगः ग्वाङ्गझौ, शेन्झेन्, डोङ्गगुआन्, फोशान् च इत्यत्र केन्द्रितः अस्ति, येन औद्योगिकसमूहः निर्मितः यः परितः नगरेभ्यः विकीर्णः भवति चीनस्य रोबोट्-उद्योगस्य आगामिषु कतिपयेषु वर्षेषु विकासस्य महती सम्भावना वर्तते, विशेषतः बुद्धिमान् निर्माणं, सेवा-रोबोट्, विशेष-रोबोट्-उद्योगः इत्यादिषु क्षेत्रेषु

चीनस्य उद्योगस्य अनेकक्षेत्राणां तीव्रविकासः ईडीए-सङ्घस्य किं आनेतुं शक्नोति ?अमेरिकादेशे वर्तमानस्य वैश्विकस्य EDA-विशालकायस्य Synopsys इत्यस्य विपण्यपरिवर्तनं केवलं उदाहरणरूपेण गृह्णामः यत् चीनस्य उद्योगस्य उदयात् तस्य कथं लाभः अभवत्——

"स्टारशिप् ज्ञानम्" Statista, 2019 इत्यादिषु मञ्चेषु द्रष्टुं शक्यते ।विगतपञ्चवर्षेषु चीनदेशे सिनोप्सिसस्य राजस्वं प्रभावशालिना वार्षिकदरेण वर्धितम् अस्ति । अधः चित्रं पश्यन्तु 👇


चीनदेशः पूर्वमेव Synopsys इत्यस्य द्वितीयं बृहत्तमं विपण्यम् अस्ति:२०२३ तमे वर्षे सिनोप्सिस्-संस्थायाः अमेरिका-देशात् प्रायः २.८ अब्ज-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम् ।अन्येषु क्षेत्रेषु येषु अस्मिन् एव वर्षे कम्पनीयाः राजस्वं योगदानं कृतम् आसीत् तेषु यूरोप (५९६ मिलियन डॉलर), चीन (८८६ मिलियन डॉलर) अन्तर्भवन्ति ।विश्वस्य विभिन्नेषु विपण्येषु सिनोप्सिसस्य महत्त्वपूर्णा उपस्थितिः अस्ति तथा च तस्य शुद्धविक्रयः निम्नलिखितरूपेण वितरितः अस्ति ।अमेरिका (४७.७%), चीन (१५.२%), दक्षिणकोरिया (१०.९%), यूरोप (१०.२%) इत्यादयः प्रदेशाः (१६%) । अधः चित्रं पश्यन्तु 👇

स्रोतः:सिनोप्सिस


सम्प्रति चीनस्य औद्योगिकवृद्धेः लाभांशं सिनोप्सिस् इत्यनेन लब्धम् अस्ति ।परन्तु अधिकस्थानीय औद्योगिकविशालकायानां, यथा हुवावे हिसिलिकोन्, एसएमआईसी इत्यादीनां उदयेन सह निकटतरस्य सुरक्षितस्य च औद्योगिकशृङ्खलासमन्वयस्य तत्काल आवश्यकता वर्तते, येन घरेलु ईडीए इत्यस्य प्रबलमागधा उत्पन्ना अस्ति

वयं मन्यामहे यत् एतत् विपण्यं पर्याप्तं विशालं यत् अमेरिकादेशे बिग थ्री इत्यादीनि प्रमुखाः ईडीए-कम्पनयः सन्ति ।

अस्मिन् क्रमे चीनीय ईडीए कम्पनीनां प्रतिस्पर्धा निरन्तरं वर्धिता अस्ति👇

हुवावे हस्तं संयोजयतिघरेलु ईडीए कम्पनयः वैज्ञानिकसंशोधनदलानि च 2023 तमे वर्षे 14nm तथा ततः उपरि प्रक्रियानोड्स् कृते ईडीए उपकरणानां घरेलुप्रतिस्थापनस्य साक्षात्कारं करिष्यन्ति।

निर्माणप्रक्रियायां बनलुन् इलेक्ट्रॉनिक्सःप्रक्रियामञ्चविकासपदे उपकरणमाडलप्रतिरूपणसत्यापनसाधनस्य तथा डिजाइनप्रक्रियायाः कालखण्डे एनालॉगपरिपथईडीएमध्ये सर्किटसिमुलेशनसत्यापनसाधनस्य क्षेत्रे सफलताः कृताः सन्ति

गुआङ्गली माइक्रो इत्यनेन एकीकृतपरिपथस्य उपजसुधारस्य क्षेत्रे पूर्णप्रक्रियाकवरेजं प्राप्तम् अस्ति ।

बीजीआई जिउटियनः विशिष्टेभ्यः डिजाइन-अनुप्रयोगक्षेत्रेभ्यः आरभ्य क्रमेण पूर्ण-प्रक्रिया-समाधानं निर्माति, येन वैश्विक-बाजारे प्रत्येकस्मिन् लिङ्के कोर-ईडीए-उपकरणानाम् प्रतिस्पर्धां वर्धते


अन्ते एकवारं अवलोकयामः यदा चीनदेशःमेघगणनाउद्यमस्य संवर्धनानन्तरं ईडीए कृते के अवसराः आनयिष्यति?

IDC "China Public Cloud Service Market (First Half of 2023) Tracking" इति प्रतिवेदनस्य अनुसारं IaaS मार्केट् इत्यस्मिन् अलीबाबा क्लाउड्, हुवावे क्लाउड्, चाइना टेलिकॉम, टेन्सेन्ट क्लाउड्, एडब्ल्यूएस च मार्केट् इत्यस्मिन् शीर्षपञ्चसु स्थानेषु सन्ति, यत्र कुल मार्केट् अस्ति ७२.४% भागः । २०२३ तमस्य वर्षस्य प्रथमार्धे अलीबाबा क्लाउड्, टेन्सेण्ट् क्लाउड्, एडब्ल्यूएस, हुवावे क्लाउड्, चाइना टेलिकॉम च PaaS-विपण्ये शीर्ष-पञ्चसु स्थानं प्राप्तवन्तः, यत्र कुल-विपण्यभागः ६६.९%👇 अभवत्


क्लाउड् कम्प्यूटिङ्ग् इत्यनेन ईडीए-उपकरणानाम् उपयोगे पारम्परिकस्थानीयकृतहार्डवेयरसुविधानां बाधाः भङ्गाः भवन्ति ।

अन्तर्राष्ट्रीय ईडीए दिग्गजानां तुलने चीनस्य ईडीए इत्यस्य वर्तमान मुख्यसमस्याः मन्दं उत्पादसत्यापनपुनरावृत्तयः, न्यूनस्वनिर्भरतायाः दरः च सन्ति ।एकं समाधानं उद्यमानाम्, विद्यालयानां, शोधसंस्थानां च संयोजनं भवति येन सम्पूर्णा औद्योगिकशृङ्खला सहकारिरूपेण विकासं कृत्वा पारिस्थितिकीतन्त्रं निर्मातुम् अर्हतिअस्मिन् क्रमे क्लाउड्-सेवानां माध्यमेन उद्यमाः उच्च-प्रदर्शन-सर्वर-क्लस्टर-क्रयणे, परिपालने च विशाल-धनस्य निवेशं विना क्लाउड्-आधारित-ईडीए-उपकरणं प्राप्तुं शक्नुवन्ति

अलीबाबा क्लाउड् तथा टेन्सेन्ट क्लाउड् इत्यादयः बृहत् क्लाउड् कम्प्यूटिङ्ग् सेवाप्रदातारः चिप् डिजाइन प्रक्रियां क्लाउड् मध्ये प्रवासयितुं घरेलु ईडीए कम्पनीभिः सह सहकार्यं कुर्वन्ति तथा च चिप् डिजाइनस्य प्रारम्भिकपदे तथा पुनरावृत्तिप्रक्रियायाः माध्यमेन लघुमध्यम-आकारस्य उद्यमानाम् व्ययनिवेशं न्यूनीकर्तुं शक्नुवन्ति देय-यथा-गत-विधयः👇

२०२२ तमे वर्षे बीजीआई जिउटियन इत्यादयः घरेलु ईडीए-कम्पनयः मुख्यधारायां क्लाउड् कम्प्यूटिङ्ग्-मञ्चैः सह सामरिकसहकार्यं प्राप्नुयुः क्लाउड् ईडीए-समाधानस्य माध्यमेन डिजाइन-इञ्जिनीयराः क्लाउड्-मध्ये जटिल-तर्कं निष्पादयितुं शक्नुवन्ति ।संश्लेषणं, भौतिकनिर्माणं, अनुकरणसत्यापनम् इत्यादिकार्यं कृत्वा डिजाइनदक्षतायां उत्पादकतायां च बहु सुधारः अभवत् ।

मेघः लघुमध्यम-आकारस्य डिजाइन-दलानां स्टार्ट-अप-संस्थानां च कृते एकं नवीनता-मञ्चं अपि प्रदाति यत् विपण्य-आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं शक्नोति ।

क्लाउड् कम्प्यूटिङ्ग् इत्यस्य आधारेण EDA सेवाः अपि वास्तविकसमये सॉफ्टवेयरसंस्करणं अद्यतनीकर्तुं शक्नुवन्ति यत् उपयोक्तारः सर्वदा नवीनतमसाधनसमूहस्य उपयोगं कुर्वन्ति इति सुनिश्चितं भवति, येन चिप् डिजाइनप्रक्रिया अधिका लघु भवतिगणनाचक्रम् ।इदं चिप् डिजाइन उद्योगस्य कृते अपि प्रौद्योगिकी नवीनता अस्ति यत् समयस्य, व्ययस्य च नियन्त्रणे ध्यानं ददाति ।




अंत


२४ वर्षाणि पूर्वं एसएमआईसी इत्यनेन शङ्घाई-नगरस्य झाङ्गजियाङ्ग-नगरे प्रथमं ढेरं स्थापितं । चीनमोबाईलसञ्चारः केवलं पोकरमेजस्य उपरि उपविष्टवान्बृहत्तमाः दूरसंचारसञ्चालकाः, मोबाईलफोननिर्मातारः, चिप्निर्मातारः, उपकरणनिर्मातारः च सर्वे संयुक्तराज्यसंस्थायां, यूरोपे च सन्ति ।हुवावे अद्यापि "गुआङ्गडोङ्गतः बहिः त्वरितम्" अस्ति ।

आगामिषु कतिपयेषु वर्षेषु यदा दक्षिणकोरियादेशस्य सैमसंगः धनहानिः अधिकं निवेशं च कर्तुं "प्रतिचक्रीयपद्धत्या" परिचितः भविष्यति तदापि वयं वादविवादं करिष्यामः यत् चिपक्षेत्रे धनं व्ययितव्यम् वा इति।

अद्य केचन मित्राणि अवदन् यत् "घरेलु ईडीए अत्यधिकं लुठितम् अस्ति" तथा च "त्रयः मस्किटियर्स् पूर्वमेव विपण्यां सन्ति, वयं किमर्थं किमपि रोल कर्तुं न शक्नुमः यत् क्रीडितुं शक्यते?" परन्तु, किं वस्तुतः अतीव जटिलं भवति ? किं तत्त्वतः बहुकालः अभवत् ?

मम देशस्य चिप् निवेशस्य उल्लासः २०१९ तमे वर्षे आरब्धः अधुना यावत् च अस्ति5वर्ष। तस्मिन् वर्षे हुवावे-इत्येतत् प्रतिबन्धं कृत्वा Entity List इत्यत्र समाविष्टम् । ५ वर्षेषु सरूवृक्षस्य ऊर्ध्वता ५० सेन्टिमीटर् यावत् वर्धिता, चन्द्रः पृथिव्याः १९ सेन्टिमीटर् दूरे व्यभिचरति स्म । ५ वर्षाणि दीर्घकालं न भवन्ति।

केषुचित् क्षेत्रेषु "वर्षाणि" विपण्यं ग्रहीतुं पर्याप्ताः सन्ति, परन्तु ईडीए क्षेत्रं शीघ्रं परिपक्वं कर्तुं न शक्यते । परन्तु बहुवर्षेभ्यः निर्मितेन पारिस्थितिकीतन्त्रेण समर्थितं इति मा विस्मरन्तु——आधुनिक सॉफ्टवेयरपारिस्थितिकीतन्त्रानां मध्ये एकः द्वन्द्वः अस्ति । चीनस्य पारिस्थितिकलाभाः तस्य सम्पूर्णा औद्योगिकशृङ्खला, सहकार्यव्यवस्था च, तस्य विशालः घरेलुमागधाविपणः, अभियंताबोनसस्य आशीर्वादः च अस्ति मम देशे एकीकृतपरिपथप्रतिभानां मागः, आपूर्तिः च द्वयोः अपि विस्तारः भवति । एकीकृतपरिपथप्रतिभाविपण्ये प्रस्तूयमाणानां रिज्यूमेनां संख्या, कार्यानुरोधं कुर्वतां ताजानां स्नातकानाम् अनुपातः च वर्षे वर्षे वर्धमानः अस्ति

चिपक्षेत्रे एकान्ततां स्थातुं नाराणां उद्घोषणा न भवति अस्मिन् स्तरे सक्रियः निष्क्रियः च निर्गमः, उष्णशीतनिवेशतरङ्गाः, ध्यानं च सर्वं रोलआउट् इत्यस्य प्रारम्भिकपदे एव भवति। तस्य अन्तिमफलं अनुमानकैः उद्धर्तुं न शक्यते ।

वयम् एतत् "चिप्स्-संकीर्णं द्वारं" जिगीषेम, केवलं कालस्य विषयः एव।

नोटः- आवरणस्य चित्रं Weibo @电影 भ्रमन्तं पृथिवी इत्यस्मात् आगतं अस्ति


सन्दर्भाः : १.

[1] शेरहोलders बोर्ड सदस्य प्रबन्धकाः तथा कम्पनी प्रोफाइल।सार

[2] सारs रेवएनुएरेजिओ द्वाराn २०२३ .स्टेटिस्टा

[3] औद्योगिकसॉफ्टवेयरं प्रबलतया विकसयन्तु.अन्तर्जालः सूचना च सैन्य-नागरिक-एकीकरणं

[4] गृहजईडीए, विपण्यं कर्तुं सुलभम्श्रेष्ठतरयुद्धक्षेत्रं कठिनम् अस्तिदृशीक

[5] "औद्योगिकसॉफ्टवेयरस्य सशक्ततया विकासः" नी गुआंगनान्

[6] विदेशःईडीएऔद्योगिक श्रृङ्खला40वर्षाणां M&A इतिहासः, स्वदेशीयरूपेण उत्पादितःईडीएसॉफ्टवेयर विक्रेता तथा...अधिग्रहणस्य पुनर्गठनस्य च मार्गः।हुआङ्ग लेटियन

[7] अवबोधनम्‌ईडीएयदि चिप्स् विक्रेतुं इच्छसि तर्हि जलं क्रेतुं धनं स्थापयतु।गुओके हार्ड टेक्नोलॉजी

[8] "विश्वव्यापी।"ईडीए/आईपीउद्योग बाजार अनुसन्धान प्रतिवेदन"जिवेई परामर्शदात्री

[9] संयुक्त राज्य अमेरिका बनाम।ईडीएदक्षिणवायुजालकं पूर्णतया आरभ्य विदारयन्तु

[10] आरयूसी एम एण्ड ए तथा निवेश अनुसन्धान : १.चीनदेशःईडीएउद्योगचुनौत्यं वैश्विकं M&A तरङ्गं च

[11] चिप्सस्य माताईडीएस्थानीयकरणं प्रति - कम्प्यूटर उद्योग अनुसन्धान साप्ताहिकम्।शेंगङ्ग प्रतिभूति

[12] 2023वर्ष चीनईडीएसॉफ्टवेयर उद्योग बाजारपरिदृश्यं निवेशसंशोधनप्रतिवेदनं च।मध्यंवाणिज्य उद्योग संस्थान

[13]गृहजईडीएअग्रणीकम्पनी घोषितवती यत् -विलयेषु अधिग्रहणेषु च दशलक्षं डॉलरं! 21शताब्दी आर्थिक प्रतिवेदन

[14]"2023 मुख्यभूमि चीन एकीकृत सर्किट उद्योग प्रतिभा आपूर्ति तथा मांग रिपोर्ट"।


अयं लेखः साक्षात्काराधारितः अस्तितथा सार्वजनिकसूचनालेखनं किमपि निवेशपरामर्शं न भवति।

Starship Zhizao मूल सामग्री

अनधिकृतं प्रजननं निषिद्धम् अस्ति