समाचारं

झाङ्ग सिनान् : चीनस्य "बाजः" सुलिवन् स्वस्य कार्यकाले प्रथमं भ्रमणं कृतवती यत् तस्याः ज्ञातुं साहाय्यं कर्तुं शक्नोति?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराज्यसंस्थायाः राष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः जेक सुलिवन् (सञ्चिकाचित्रम्)

सीधा वार्ता : १.अमेरिकादेशस्य राष्ट्रियसुरक्षाकार्याणां राष्ट्रपतिसहायकः जेक् सुलिवन् चीन-अमेरिका-रणनीतिकसञ्चारस्य नूतनं दौरं कर्तुं अगस्तमासस्य २७ तः २९ पर्यन्तं चीनदेशस्य भ्रमणं करिष्यति। त्वम्‌अस्मिन् विषयेकिमपि अवलोकनम् ?

 

विशेष भाष्यकार झांग सिनानपदं त्यक्तुं पूर्वं अधिकांशः अमेरिकीराष्ट्रपतिः वरिष्ठसरकारीधिकारिणां विदेशयात्रायाः आवृत्तिं वर्धयिष्यन्ति । अस्य द्वौ स्पष्टौ प्रयोजनौ स्तः- प्रथमं " "राजनैतिक विरासत"अस्य अमेरिकी-सर्वकारस्य विदेश-रणनीतिः यथासम्भवं स्थापिता कार्यसूची स्थापिता तथ्या च भवेत् इति सुनिश्चित्य, येन केनचित् प्रकारेण विदेशनीति-निरन्तरताम् प्राप्तुं अग्रिम-अमेरिका-सर्वकारेण उत्तराधिकाररूपेण धारयितुं शक्यते; द्वितीयं तु विदेशीयसाधनानां प्रदर्शनं कुर्वन्ति तथा च उच्चस्तरीयकूटनीतिकक्रियाकलापद्वारा निवर्तमानः अमेरिकीराष्ट्रपतिः स्वस्य कार्यकालस्य कूटनीतिकपरिणामान् आन्तरिकविदेशीयदेशयोः कृते दर्शयितुं आशास्ति।

अतः वयं दृष्टवन्तः यत् अद्यतनकाले अमेरिकीविदेशसचिवः ब्लिङ्केन् विश्वे उड्डीय गच्छति, विदेशभ्रमणस्य आवृत्तिः पूर्वत्रिवर्षेभ्यः अपेक्षया महत्त्वपूर्णतया अधिका अस्ति, विशेषतः मध्यपूर्वस्य युक्रेनदेशस्य च अन्तर्राष्ट्रीयउष्णस्थानक्षेत्रेषु , तथा च चीनं परितः अमेरिकीगठबन्धनव्यवस्थायाः नोडदेशाः। अद्य वयं यस्य अमेरिकीराष्ट्रपतिस्य जेक सुलिवन् इत्यस्य राष्ट्रियसुरक्षासहायकस्य विषये चर्चां कृतवन्तः तस्य सङ्गमेन एतादृशः कट्टरपक्षीयः चीनविरोधी यः मन्यते यत् "चीनस्य उच्चप्रौद्योगिकी-उद्योगानाम् विकासः त्रुटिः" इति मन्यते, सः अपि चीनदेशस्य प्रथमं भ्रमणं करिष्यति | तस्य कार्यकालः अवश्यं, मम विश्वासः अस्ति यत् एतत् सुलिवन् इत्यस्य कार्यकाले चीनदेशस्य अन्तिमयात्रा अपि भविष्यति।

अतः सुलिवन् किं वक्तुं आगच्छति ? अमेरिकी-माध्यमेन ब्लूमबर्ग्-संस्थायाः अगस्त-मासस्य २३ दिनाङ्के स्वस्य प्रतिवेदने अतीव स्पष्टं कृतम् ।अनाम-वरिष्ठ-अधिकारिणां मतेअत्र त्रयः मूलविषयाः सन्ति - प्रथमं रूस-युक्रेन-सङ्घर्षे चीनस्य भूमिका, द्वितीयं ताइवान-प्रकरणं, तृतीयं दक्षिणचीनसागरस्य विवादाः ।एकस्मिन् अर्थे बाइडेन्-चीनयोः मध्ये एतेषु त्रयेषु विषयेषु तस्य कार्यकालस्य सकारात्मकसहमतिः मध्यमा अस्ति, तथा च मम विश्वासः नास्ति यत् सुलिवन्-महोदयस्य यात्रायां किमपि भेदः न भविष्यति, यावत् बाइडेन्-प्रशासनं सहसा स्वस्य धुनम् न परिवर्तयति, न्यूनातिन्यूनं उपरिष्टात् वयं | are very चीनदेशस्य भ्रमणस्य सुलिवन् इत्यस्य कार्यसूचनायाः विषये किमपि अपेक्षाः भवितुं कठिनम् अस्ति। मया इदानीं यत् उक्तं तस्य विपरीतम्, किं सुलिवन् अत्र बाइडेन् प्रशासनस्य किमपि प्रकारस्य "राजनैतिकविरासतां" सुदृढं कर्तुं? स्पष्टतया न। किम् अत्र काश्चन बाह्याः उपलब्धयः दर्शयितुं अवसरं स्वीकृत्य ? अवश्यं अमेरिकादेशः घोषयितुं शक्नोति यत् सुलिवन् चीनदेशाय कथं चिन्ताम् अभिव्यक्तवान् अथवा चेतावनीम् अपि निर्गतवान्, परन्तु एतेषु त्रयेषु मूलविषयेषु अमेरिकादेशस्य किमपि न साधयितुं नियतम् अस्ति। वस्तुतः ब्लूमबर्ग्-अनुसारं बाइडेन्-प्रशासनेन अपि "सुलिवन्-महोदयस्य भ्रमणेन महत्त्वपूर्णं परिणामं प्राप्तुं शक्यते इति संभावना" न्यूनीकर्तुं यथाशक्ति प्रयत्नः कृतः, अतीव न्यून-कुंजी च अस्ति

सीधा वार्ता : १.परन्तु किं अस्य अर्थः अस्ति यत् सुलिवन् इत्यस्य चीनयात्रा केवलं बाइडेन् इत्यस्य “कचरासमयस्य” भागः एव अस्ति?

 

विशेष भाष्यकार झांग सिनानन अवश्यम् ।केचन अमेरिकीमाध्यमाः अवदन् यत् सुलिवन् बाइडेन् प्रशासनस्य अधिकारी अस्ति, सः अग्रिमस्य अमेरिकीसर्वकारस्य प्रतिनिधित्वं न करिष्यति, यद्यपि विजेता डेमोक्रेटिकपक्षस्य हैरिस् अथवा रिपब्लिकनपक्षस्य ट्रम्पः अस्ति वा इति। कथं एतत् सम्भवति ? हैरिस् इत्यस्य, डेमोक्रेटिक पार्टी इत्यस्य च पक्षतः सुलिवन् चीनदेशम् आगतः ।

बहिः जगति अवलोकितं यत् हैरिस् ट्रम्पः च सम्प्रति अमेरिकादेशे राष्ट्रवादीनां भावनानां पूर्तिं कुर्वन्तौ चीनदेशस्य प्रति कठोरनीतीनां वकालतम् कुर्वतः। अगस्तमासस्य २२ दिनाङ्के डेमोक्रेटिक-राष्ट्रिय-सम्मेलने हैरिस्-इत्यनेन घोषितं यत् - "वयं २१ शताब्द्यां चीनदेशः न तु अमेरिकादेशः स्पर्धायां विजयं प्राप्नुयात् इति सुनिश्चितं कर्तुम् इच्छामः, अपरपक्षे च अस्माकं वैश्विकनेतृत्वं त्यक्त्वा सुदृढं कुर्मः" इति , वयं सर्वे जानीमः यत् ट्रम्प ट्रम्पः चीनदेशस्य आयातेषु ६०% सामान्यशुल्कं आरोपयितुं धमकीम् अयच्छत्।

उभयपक्षः चीनदेशे अधिकतमं दबावं कर्तुम् इच्छति समस्या अस्ति यत् अधिकतमं दबावं तान्त्रिककार्यम् अस्ति। अमेरिकनजनानाम् कृते दबावः साधनम् अस्ति, न तु अन्तम्। अतः अमेरिकनजनाः एतादृशं बिन्दुम् अन्विषन्ति स्म, संयुक्तराज्यसंस्थायाः कृते अधिकतमहितानाम् अधिकतमसह्यजोखिमानां च सैद्धान्तिकं प्रतिच्छेदबिन्दुः, तथाकथितः "सुरक्षितबिन्दुः" यः सैद्धान्तिकरूपेण चीनस्य अनन्तसमीपे अस्ति, तस्य प्रयासं करिष्यति च। अतः एतत् बिन्दुः कथं अन्वेष्टव्यः ? अतः अत्र सुलिवन् आगच्छति।बाइडेन् प्रशासने चीनस्य विरुद्धं निरपेक्षः "बाजः" इति नाम्ना सुलिवन् चीनदेशस्य उपरि दबावस्य नेतृत्वं कुर्वन् अस्ति, सः तलरेखां ज्ञातुं "व्यावसायिकः समकक्षः" इति वक्तुं शक्यते।

सुलिवन् इत्यस्य अन्वेषणस्य उद्देश्यं हैरिस् इत्यस्य निर्वाचनस्य सेवां कर्तुं तथा च चीननीतीनां परिकल्पनाय हैरिस् इत्यस्य विशिष्टसमर्थनं सन्दर्भं च प्रदातुं वर्तते ।

अवश्यं सुलिवनस्य चीनयात्रायां चीन-अमेरिका-देशयोः मतभेदं प्रबन्धयितुं, द्वन्द्वं परिहरितुं च दृढनिश्चयः, प्रयत्नाः च दर्शिताः सन्ति, अमेरिका-देशः चीन-देशः यत् मित्रं इच्छति तत् न भवेत्, न्यूनातिन्यूनं अमेरिका-देशः | न च वयं चीनस्य दुष्टतमः शत्रुः भवितुम् इच्छामः। सुलिवन् चीनस्य तलभागं स्पृशितुं इच्छति, चीनदेशः अपि अमेरिकादेशस्य तलभागं स्पृशितुं अवसरं स्वीकृत्य अमेरिकादेशस्य उपरि अधिकतमं दबावं प्राप्तुं सैद्धान्तिकं "सुरक्षितबिन्दुं" अन्वेष्टुं शक्नोति देशानाम् क्रीडा सर्वदा सापेक्षिकः एव आसीत्, कियत् अपि धूर्तता, धूर्तता च भवतु, अन्ततः बलं स्वयमेव वदिष्यति ।

लेखक丨शेन्झेन् टीवी इत्यस्य "हाङ्गकाङ्ग, मकाओ तथा ताइवानस्य लाइव प्रसारण" इत्यस्य विशेषभाष्यकारः झाङ्ग सिनान्।