2024-08-24
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वियतनामः - जुलैमासे सम्पूर्णवाहनआयातस्य नूतनं उच्चतमं स्तरं प्राप्तम्, येन अग्रणीरूपेण घरेलुवाहनविक्रयस्य स्थितिः परिवर्तिता
वियतनाम सीमाशुल्कसामान्यप्रशासनेन ज्ञापितं यत् जुलैमासे १७,२३३ पूर्णवाहनानां आयातः अभवत्, यस्य आयातमूल्यं प्रायः ३४४ मिलियन अमेरिकीडॉलर् अभवत् । पूर्वमासस्य तुलने आयातितकारानाम् संख्यायां ८.५% वृद्धिः अभवत्, आयातमूल्ये १०.६% वृद्धिः अभवत् । अस्मिन् वर्षे अद्यावधि आयातितानां कारानाम् एषा संख्या सर्वाधिकं अस्ति । वियतनामस्य बृहत्तमः वाहननिर्यातकः इति नाम्ना थाईलैण्ड्देशेन ८,९८१ वाहनानि वितरितानि, येन जुलैमासे कुलआयातस्य ५२% भागः अभवत् । तदनन्तरं इन्डोनेशिया ५,२४३ यूनिट्-सहितं, चीन-देशेन २५२४ वाहनानां योगदानं दत्तम् ।
२०२४ तमे वर्षे वियतनामदेशेन कुलम् ९१,६३७ पूर्णवाहनानि आयातानि तेषु इन्डोनेशियादेशः निर्यातविपण्ये अग्रणी अस्ति, यत्र वियतनामदेशाय ३८,०४० वाहनानां आपूर्तिः कृता यस्य मूल्यं ५५७ मिलियन अमेरिकीडॉलरात् अधिकम् अस्ति । तदनन्तरं थाईलैण्ड्-देशः अस्ति यत्र ६२८ मिलियन-डॉलर्-अधिकं मूल्यं ३२,७१७ वाहनानि सन्ति । चीनदेशः तृतीयस्थानं प्राप्तवान् यत्र ५२१ मिलियन डॉलरात् अधिकं मूल्यं १७,२३५ वाहनानि सन्ति ।
पूर्णवाहनआयातस्य संख्यायाः उदयेन वियतनामस्य वाहनविपण्ये एषा स्थितिः यत् स्वदेशीयरूपेण उत्पादितानां कारानाम् विक्रयमात्रा आयातितकारानाम् अपेक्षया अधिकः अस्ति इति वियतनामवाहननिर्मातृसङ्घस्य आँकडानुसारं (वियतनामस्य वाहननिर्मातृसङ्घस्य () आँकडानां अनुसारं VAMA), २०२४ तमे वर्षे प्रथमार्धे स्वदेशीयरूपेण उत्पादितानां कारानाम् विक्रयमात्रा ६७,८४९ यूनिट् आसीत् , आयातितकारानाम् ६७,०३५ यूनिट् आसीत् । द्वयोः मध्ये विक्रय-अनुपातः ५०:५० समीपे अस्ति । २०२३ तमे वर्षे अस्मिन् एव काले द्वयोः विक्रयमात्रायाः तुलना ६५:३५, २०२२ तमे वर्षे च अस्मिन् एव काले ६६:३४ ।
थाईलैण्ड्- नूतन ऊर्जावाहनानां विक्रयः प्रवृत्तेः विरुद्धं वर्धते, यत्र BYD इति सूचीयां वर्चस्वं वर्तते
२०२४ तमे वर्षे प्रथमार्धे थाईलैण्ड्देशस्य वाहनस्य उत्पादनं विक्रयणं च वर्षे वर्षे महतीं न्यूनता अभवत् । कुल उत्पादनं ७६१,००० वाहनानि, वर्षे वर्षे १७.३% न्यूनता, कुलविक्रयमात्रा च ३०८,००० वाहनानि, वर्षे वर्षे २४.१% न्यूनता च परन्तु नूतनाः ऊर्जावाहनानि प्रवृत्तिम् अङ्गीकृत्य वर्धितानि, वर्षस्य प्रथमार्धे विक्रयः ३४,००० यूनिट् यावत् अभवत्, वर्षे वर्षे ६.९% वृद्धिः अभवत्, विपण्यप्रवेशस्य दरः १०.८% यावत् अभवत्
जनवरीतः जूनमासपर्यन्तं शुद्धविद्युत्वाहनपञ्जीकरणानां क्रमाङ्कनं दर्शयति यत् १५ चीनीयब्राण्ड्-माडलाः सूचीयाः शीर्ष-२० मध्ये प्रविष्टाः, शीर्ष-१० मध्ये ९ च कब्जां कृतवन्तः, येन महत्त्वपूर्णं लाभं दृश्यते BYD Dolphin 6,394 यूनिट् इत्यनेन प्रथमस्थानं प्राप्तवान्, BYD Seal 4,270 यूनिट् इत्यनेन द्वितीयस्थानं प्राप्तवान्, BYD इत्यस्य ATTO3 3,958 यूनिट् इत्यनेन चतुर्थस्थानं प्राप्तवान्, BYD इत्यस्य ATTO3 इत्यस्य 3,958 यूनिट् इत्यनेन पञ्चमस्थानं प्राप्तवान् ३,२५६ यूनिट् विपण्यां अस्ति ।
जूनमासस्य अन्ते यावत् BYD इत्यनेन थाईलैण्ड्देशस्य शुद्धविद्युत्वाहनविक्रयविजेतृत्वं १८ मासान् यावत् प्राप्तम्, यत्र ४१% विपण्यभागः अस्ति ।
इन्डोनेशिया- हुण्डाई मोटर इत्यनेन निर्मिताः सार्वजनिकचार्जिंगस्थानकानि अन्यब्राण्ड्-संस्थाभिः उपयोक्तुं नकारयन्ति
हुण्डाई मोटर इन्डोनेशिया इत्यस्य आधिकारिक इन्स्टाग्राम खातेन घोषितं यत् अगस्त २०२४ तः आरभ्य हुण्डाई (कार) सार्वजनिकचार्जिंग स्टेशनानाम् उपयोगः केवलं हुण्डाई ब्राण्ड् तथा तस्य सम्बद्धानां ब्राण्ड् वाहनानां कृते एव भविष्यति, अन्यब्राण्ड् इत्यस्य वाहनानि च तस्य उपयोगं कर्तुं न शक्नुवन्ति
ह्युण्डाई मोटर इत्यनेन शॉपिङ्ग् मॉल इत्यादिषु बह्वीषु स्थानेषु सार्वजनिकचार्जिंगस्थानकानि स्थापितानि इति कथ्यते, केचन अपि अतिशीघ्रचार्जिंग् इत्यस्य समर्थनं कुर्वन्ति । कस्मिंश्चित् वर्गे स्थापितं २४० किलोवाट् अति-द्रुत-चार्जिंग-बन्दूकं प्रायः १८ निमेषेषु १०% तः ८०% पर्यन्तं बैटरी-चार्जं कर्तुं शक्नोति । अपि च, हुण्डाई-कम्पन्योः अति-द्रुत-चार्जिंग-उपकरणेन IP54 प्रमाणीकरणं प्राप्तम्, यत् स्थायि-जलं सहितुं शक्नोति, वर्षा-दिनेषु उपयोगाय सुरक्षितम् अस्ति
फिलिपिन्स् : विद्युत्वाहनस्वामिनः शुल्कशुल्कं वर्धितम्, शुल्कं ग्रहणव्ययः वर्धितः
अद्यैव फिलिपिन्स् ऊर्जाविभागेन अगस्तमासे राष्ट्रियविद्युत्वाहनचार्जिंगस्थानकानां (EVCS) शुल्कं समायोजयितुं सूचना जारीकृता एसीचार्जरस्य उपयोगेन शुल्कं ग्रहणशुल्कं प्रति किलोवाट्घण्टां ०.३९ पेसो वर्धते। प्रकार 1, प्रकार 2 तथा जीबी/टी एसी मानकानां उपयोगं कुर्वन्तः विद्युत्वाहनानि शुल्कसमायोजनानन्तरं प्रासंगिकविद्युत्वाहनस्वामिनः चार्जिंगव्ययः प्रति किलोवाटघण्टां 11.51 पेसो (लगभग RMB 1.5 युआन्) यावत् भविष्यति।
परन्तु डीसी चार्जिंग् प्रौद्योगिकीम् उपयुज्यमानाः विद्युत्वाहनानि प्रभावितानि न भवन्ति । संयुक्तचार्जिंग प्रणाली (CCS) Combo 1, CCS Combo 2, GB/T DC तथा CHAdeMO मानकानां उपयोगेन विद्युत्वाहनानि अद्यापि प्रति किलोवाट्-घण्टा 31.48 पेसो (लगभग RMB 4) चार्जिंगशुल्कं निर्वाहयन्ति नूतनशुल्कं फिलिपिन्स्-देशे ६२३ चार्जिंग-बिन्दुषु प्रवर्तते ।