समाचारं

जुलैमासे शीर्ष १० कारविक्रयः, न आश्चर्यं यत् केचन कारकम्पनयः BYD न रोचन्ते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माभिः स्वीकारणीयं यत् नूतनानां ऊर्जायानानां लोकप्रियतायाः कारणात् केवलं गैस-सञ्चालित-वाहनानां विक्रयणं कृत्वा धनं प्राप्तुं वास्तवतः कोऽपि उपायः नास्ति | पूर्ववत्, कार-विपण्ये, शीर्ष-१० मासिक-विक्रयेषु, स्वतन्त्र-ब्राण्ड्-समूहानां कथं वचनं भवितुम् अर्हति, अधिकतमं, एकः जीली-एम्ग्राण्ड् वा किमपि कष्टेन एव सूचीं कृतवान् अधुना संयुक्त उद्यमकाराः न्यूनाः न्यूनाः भवन्ति । जुलैमासे शीर्ष १० सेडान् विक्रयेषु संयुक्त उद्यमकाराः केवलं ४ आसनानि एव धारयन्ति स्म । शेषं तु पठित्वा किं भवति इति भवन्तः ज्ञास्यन्ति।

TOP 10: FAW-फोक्सवैगन धनुः

मार्गदर्शक मूल्यः १२७,९००-१७२,९००

जुलाई विक्रय : 16469

प्रथमदशसूचिकानां गोलकीपररूपेण कार्यं कुर्वन् प्रथमः फोक्सवैगन सगितारः अस्ति, यस्य विक्रयः १६,००० तः अधिकः अस्ति । अस्मिन् वर्षे प्रथमेषु कतिपयेषु मासेषु क्रमाङ्कनस्य तुलने इदं बहु न्यूनं भवति, अपि च शीर्षदशभ्यः प्रायः बहिः पतितं स्यात् । सर्वथा जनसमूहः पूर्ववत् लोकप्रियः नास्ति, यतः नूतनाः पीढीयाः युवानः विदेशीयब्राण्ड्-विषये एतावत् उच्चैः न पश्यन्ति, तेषां जनविश्वासः अपि नास्ति |. यदा पिता फोक्सवैगन-वाहनं क्रेतुं धनं ददाति तदा तस्य पुत्रः भ्रूभङ्गं कृत्वा शिरः कम्पयति ।

TOP 9: BYD हान

मार्गदर्शक मूल्यः १६९,८००-२५९,८००

जुलाई विक्रयः १७००८

नवमस्थानं BYD Han इति अस्ति, यस्मिन् ९,४५८ Han DM यूनिट् विक्रीतम्, ७,५५० EV मॉडल् विक्रीतम् । दत्तांशदृष्ट्या हानः जुलैमासे अऋतुकालस्य शापात् न मुक्तः, मासे मासे विक्रयः न्यूनः अभवत् । परन्तु मध्यमतः बृहत्पर्यन्तं सेडान् इति नाम्ना तस्य विक्रयस्य परिमाणं ५६ई इत्यस्य अपेक्षया पूर्वमेव बहु उत्तमम् अस्ति । तथापि हानः न केवलं 56E इत्यस्य दृष्टिपातं करोति स्यात्, यतः Xiaomi SU7 इत्यस्य महती गतिः अस्ति, जुलैमासे विक्रयः 13,000 यावत् उच्छ्रितः अस्ति, तथा च सः कदापि हानस्य स्थानं हृतुं शक्नोति।

TOP 8: BYD विध्वंसकः 05

मार्गदर्शक मूल्यः ७९,८००-१३६,८००

जुलाई विक्रय : 18693

यदा प्रथमवारं Destroyer 05 इत्यस्य Honor Edition इत्यस्य प्रारम्भः अभवत् तदा विक्रयः महतीं त्वरितवान् । परन्तु विगतमासद्वये BYD इत्यस्य पञ्चमपीढीयाः DM प्रौद्योगिकीप्रतिरूपस्य प्रक्षेपणेन उपभोक्तृणां Destroyer 05 इत्यस्य क्रयणस्य उत्साहः क्रमेण क्षीणः अभवत्, विक्रयः च अस्थायीरूपेण न्यूनः अभवत् मम विश्वासः अस्ति यत् बहवः उपभोक्तारः ये Destroyer 05 इत्यस्य स्वरूपे रुचिं लभन्ते ते अपि पञ्चमपीढीयाः DM प्रौद्योगिकी Destroyer 05 इत्यस्य आगमनस्य प्रतीक्षां कुर्वन्ति। BYD इत्यस्य वर्तमानस्य नूतनानां कारानाम् अद्यतनीकरणस्य गतिः बहु उत्तमः अस्ति, परन्तु अत्यधिकं अधीरता मा भूत् तथा च पुरातनकारस्वामिनः उन्मत्तरूपेण अद्यतनं कुर्वन्तु।

TOP 7: SAIC फोक्सवैगन पासट्

मार्गदर्शक मूल्यः १८१,९००-२२३,३००

जुलैमासे विक्रयस्य परिमाणम् : २००३ तमे वर्षे

पस्साट् इत्यस्य विक्रयः अन्तिमेषु मासेषु महत्त्वपूर्णतया पुनः प्राप्तः अस्ति, अन्ततः जुलैमासे पुनः २०,००० चिह्नं भङ्ग्य सप्तमस्थानं प्राप्तवान् । वर्तमान संयुक्तोद्यमस्य बी-वर्गस्य कारानाम् मध्ये कैम्री, अकॉर्ड, अल्टिमा च सर्वाणि सूचीयां न सन्ति, पस्साट् इति एकमात्रं वाहनम् अस्ति । एतत् मुख्यतया पस्साट् इत्यस्य मूल्यक्षयस्य महत्त्वपूर्णस्य कारणम् अस्ति, यत्र न्यूनतमं व्यापकं छूटं प्रायः ८०,००० युआन् अस्ति, येन प्रारम्भिकमूल्यं केवलं १०२,९०० युआन् इति भवति सम्भाव्यकारस्वामिनः ये पूर्वं अतीव महत् इति चिन्तयन्ति स्म, ते अस्मिन् समये मूल्यं परिवर्तयितुं अवसरं गृहीतवन्तः .

TOP 6: डोंगफेङ्ग निसान सिल्फी

मार्गदर्शक मूल्यः १०८,६००-१७४,९००

जुलाई विक्रय : 21618

जापानीकार-उद्योगस्य वर्तमान-दर्द-स्थितिः निसान-सिल्फी-वाहनात् द्रष्टुं शक्यते । एकदा सेडान-विपण्ये शीर्ष-ब्राण्ड् आसीत्, लविडा प्रत्येकं मिलित्वा द्वौ अंकौ ददाति स्म अधुना तस्य विक्रय-मात्रायां शीर्ष-पञ्चभ्यः बहिः पतितः, जुलै-मासे केवलं २१,६१८ विक्रयः अभवत् । भवन्तः अवश्यं ज्ञातव्यं यत् एतत् सिल्फी इत्यस्य सम्पूर्णप्रयत्नस्य परिणामः अस्ति, यत्र एकस्यामेव छतस्य अधः कतिपयानां पीढीनां कारविक्रयणं भवति परन्तु एतेषु एव सीमितं न भवति मुख्यबलं पुरातनशास्त्रीयानाम् उपरि पर्याप्तं मूल्यक्षयस्य उपरि अवलम्बितुं भवति, अवरोहणमूल्यं तस्मात् सस्ताम् अस्ति the Qin PLUS DM-i Honor Edition, इत्यादि .

TOP 5: BYD सील 06

मार्गदर्शक मूल्यः ९९,८००-१३९,८००

जुलाई विक्रय : 21659

BYD इत्यस्य पञ्चमपीढीयाः DM प्रौद्योगिक्याः प्रक्षेपणानन्तरं किञ्चित्कालं यावत् संशयः उत्पन्नः, परन्तु अन्ते BYD इत्यनेन संशयं भङ्गयितुं विपण्यविक्रयणस्य उपयोगः कर्तुं योजना अस्ति किन् एल इत्यस्य भगिनी मॉडल् सील् ०६ इत्यनेन जुलैमासे २१,६५९ इति उत्तमं परिणामं प्राप्तम्, यत् शीर्षपञ्चसु स्थानं प्राप्तवान् । मुद्रा ०६ इत्यस्य प्रक्षेपणात् परं एषः द्वितीयः पूर्णः मासः अस्ति विश्वासस्य शक्तिः खलु शक्तिशाली अस्ति।

TOP 4: SAIC फोक्सवैगन लविडा

मार्गदर्शकमूल्यम् : ८०,०००-१५१,९००

जुलाई विक्रय : 24356

सिल्फी इत्यस्य प्रतिद्वन्द्वी लविडा यद्यपि सिल्फी इव दुर्गतिः न अभवत् तथापि अस्मिन् समये शीर्षत्रयेषु योग्यतां न प्राप्तवती, मासिकविक्रयेण २४,००० तः अधिकानां वाहनानां चतुर्थस्थानं प्राप्तवती लविडा इत्यस्य छूटपरिधिः अपि अतीव भयङ्करः अस्ति । यत्र चार्जिंग् असुविधा भवति तत्र मित्राणां कृते लविडा इत्यस्य चयनं खलु सार्थकम् ।

TOP 3: BYD किन एल

मार्गदर्शक मूल्यः ९९,८००-१३९,८००

जुलाई विक्रय : 32466

शीर्षत्रयेषु आगत्य तृतीयस्थानं BYD Qin L DM-i इत्यनेन प्राप्तम् । एतत् कारं प्रक्षेपणसमये "औद्योगिकचमत्कारः" इति उच्यते स्म वा इति न वक्ष्यामि, परन्तु "मूल्यनिर्धारणचमत्कारः" सुयोग्यः भवितुम् अर्हति । अस्य B-segment कार आकारः, NEDC 2.9 ईंधनम् प्रति 100 किलोमीटर्, MacPherson स्ट्रट् अग्रे पृष्ठे च चतुर्-लिङ्क्, तथा च सम्पूर्णं स्मार्ट-विन्यासः अस्ति यदि भवान् अन्यब्राण्ड्-देशस्य अन्यकाराः स्थापयति तर्हि भवतः न्यूनतया आदेशयितुं साहसं न स्यात् 100,000 तः अधिकम् ।

TOP 2: BYD सीगल

मार्गदर्शकमूल्यम् : ६९,८००-८५,८००

जुलाई विक्रय : 34789

हैओउ इत्यस्य उपविजेतास्थानस्य विषये बहु वक्तुं आवश्यकता नास्ति ३०,००० मासिकविक्रयः मूलतः आदर्शः अस्ति, विक्रयसूचौ शीर्षस्थानेषु एकस्य वा द्वयोः वा मध्ये भवितुं आश्चर्यं नास्ति। वस्तुतः सत्यं वक्तुं शक्यते यत् सीगलस्य चालनगुणः उत्तमः इति वक्तुं न शक्यते किन्तु एतत् केवलं दशसहस्राणां मूल्यस्य लघुकारः एव अस्ति । परन्तु ४ एयरबैग्स्, ३०० मीटर् अधिकं बैटरी आयुः, अपि च महत्त्वपूर्णं यत् BYD कार-चिह्नं च मिलित्वा प्रतिस्पर्धा वर्धिता अस्ति । एकदा "BYD" इति त्रीणि अक्षराणि अन्यैः तिरस्कृतानि इति वक्तुं विचित्रं, परन्तु अधुना ते सुवर्णरञ्जितं चिह्नफलकं किं भाग्यम्।

TOP 1: BYD किन् PLUS

मार्गदर्शक मूल्यः ७९,८००-१४२,८००

जुलाई विक्रय : 39710

BYD Qin PLUS इत्यनेन जुलैमासे कारविक्रयविजेतृत्वं प्राप्तम्, यत्र DM-i तथा EV मॉडल् क्रमशः २२,३५६ तथा १७,३५४ यूनिट् विक्रीतवान् । ८०,००० युआन् इत्यस्मात् न्यूनस्य आरम्भमूल्येन सह अस्य प्रतिस्पर्धायाः स्वागतं बहुभिः गृहप्रयोक्तृभिः, ऑनलाइन-राइड-हेलिंग्-कम्पनीभिः च क्रियते इति वक्तुं नावश्यकता वर्तते अतः एतां सूचीं पश्चात् पश्यन्, शीर्षदशसु, १० मॉडल् मध्ये ६ स्वतन्त्राः ब्राण्ड् सन्ति, परन्तु एते ६ मॉडल् सर्वे BYD सन्ति! अन्ये कारकम्पनयः "इनवोल्यूशन" इत्यस्मात् भयभीताः सन्ति इति न आश्चर्यम्।