समाचारं

ली जियाकी इत्यस्य विक्रयः मिथकः आसीत् सः केवलं एकस्मिन् रात्रौ प्रायः १,००० प्रतियाः विक्रीतवान्, शॉपिंग कार्ड् अपि न दत्ताः!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रक्षेपणस्य ४ दिवसेभ्यः न्यूनेन समये अगस्तमासस्य २३ दिनाङ्के २१:०० वादने सर्वेषु मञ्चेषु "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य कुलविक्रयः एककोटिप्रतियाः अतिक्रान्तवान्, इतिहासस्य द्रुततमेषु एकक्रीडकक्रीडासु अन्यतमः अभवत् यः एककोटिविक्रयं अतिक्रान्तवान् !

लक्षं स्वर्गसैनिकाः सेनापतयः च, प्रत्येकं शताधिकैः वानरैः सह युद्धं कर्तव्यम् अस्ति ।

तेषु ली जियाकी इत्यस्य बहु योगदानम् अस्ति ।

२३ अगस्त दिनाङ्के ली जियाकी इत्यनेन स्वस्य लाइव प्रसारणकक्षे "ब्लैक मिथ्: वूकोङ्ग" इत्यस्य WeGame संस्करणं प्रारब्धम् मानकसंस्करणस्य मूल्यं २५८ युआन्/सेट्, डीलक्स संस्करणस्य मूल्यं ३१८ युआन्/सेट्, यत् १० युआन् अस्ति आधिकारिकमूल्यापेक्षया सस्ताः।

आदेशं ददाति समये भवन्तः ३० युआन् Tmall Supermarket शॉपिङ्ग् कार्ड् (५,००० आदेशान् यावत् सीमितम्) तथा च २२० घण्टानां Thor Accelerator इति प्राप्नुवन्ति ।

प्रथमदृष्ट्या तत् अत्यन्तं किफायती दृश्यते स्म, परन्तु यावत् अर्धरात्रे अनन्तरं उत्पादाः अलमारयः न निष्कासिताः तावत् केवलं प्रायः सहस्रप्रतिः एव विक्रीताः, शॉपिंगकार्ड् अपि न दत्ताः

तस्य परिचिताः जनाः आश्चर्यचकिताः भविष्यन्ति यत् सः केवलम् एतावत् अल्पं विक्रयति!

परन्तु ये तस्य परिचिताः सन्ति, कृष्णपौराणिककथानां च परिचिताः सन्ति, ते अधिकं आश्चर्यचकिताः भविष्यन्ति यत् सः वस्तुतः एतावन्तः विक्रेतुं शक्नोति!

०१ ली जियाकी मालम् आनयन् इति कृष्णमिथ्या

रोनाल्डो-जर्सी-वाहनेन मेस्सी-इत्यस्य प्रायः समानम्

अगस्तमासस्य २२ दिनाङ्के अपराह्णे ली जियाकी इत्यस्य लाइव् प्रसारणकक्षे कृष्णशिन्ह्वा-नगरं मालम् आनयितुं वार्ता प्रकाशिता ।

यदा सर्वे वार्ताम् श्रुतवन्तः तदा ते सर्वे मन्यन्ते यत् एषा केनचित् सङ्गीतकारेन कल्पिता नकलीवार्ता इति ।

एकः लाइव प्रसारणकक्षः यस्य प्रेक्षकाः मूलतः महिलाः सन्ति, सः वस्तुतः एतत् क्रीडां विक्रयति यत् ते "अपमानजनकाः महिलाः" इति मन्यन्ते ।आक्रोशस्य स्तरः प्रायः तथैव अस्ति यथा मेस्सी रोनाल्डो जर्सी लाइव् विक्रयति।

"ब्लैक मिथ्: वुकोङ्ग" इति एकां नायिकां विना क्रीडा, "स्त्रीणां अपमानेन" कथं सम्बद्धं कर्तुं शक्यते?

स्रोतः २०१३ तमे वर्षे कृष्णपौराणिकशास्त्रस्य कलानिर्देशकेन याङ्ग क्यूई इत्यनेन प्रकाशितं वेइबो-पोस्ट् अस्ति । सः अस्मिन् तथ्ये असन्तुष्टः आसीत् यत् तस्मिन् समये ऑनलाइन-क्रीडासु "सामाजिक" इति तेषां मूलविक्रयबिन्दुः आसीत्, तथा च सः एकं क्रीडां इच्छति स्म:

"महिलाक्रीडकानां पश्चात् धक्कायितुं आवश्यकता नास्ति, बालिकाः उद्धर्तुं आगच्छन्तीनां वेश्याणां पालनस्य आवश्यकता नास्ति।"

मूलार्थः अस्ति यत् वयं स्त्रियाः सेवनेन पुरुषक्रीडकान् आकर्षितुं न इच्छामः, अपितु क्रीडायाः विषयवस्तुना एव आकर्षयितुम् इच्छामः ।

फलतः केचन गुप्तप्रयोजनयुक्ताः जनाः तस्य व्याख्यां कृतवन्तः यत् "महिलाक्रीडकानां आवश्यकता नास्ति" इति ।

सुप्रसिद्धस्य क्रीडामाध्यमस्य IGN इत्यस्य प्रचारेन सह मिलित्वा Black Myth इति केषाञ्चन जनानां दृष्टौ "कन्या-अवमानकः" इति क्रीडा अभवत् ।

कतिपयदिनानि पूर्वं प्रसिद्धौ वान कियान्, यिन झेङ्ग च, येषां महिलाप्रशंसकानां बहूनां संख्या अस्ति, तेषां ब्लोग् तः अश्वेतपौराणिककथासम्बद्धा सामग्रीं प्रकाशयितुं विलोपितम्।

ली जियाकी ब्ल्याक् शिन्ह्वा इत्यस्मै मालविक्रयणं करोति इति वार्ता बहिः आगत्य केचन Xiaohongshu उपयोक्तारः गोलीकाण्डं कर्तुं आरब्धवन्तः : ली महोदय, भवान् गम्भीरः अस्ति वा?

तस्मिन् समये बहवः जनाः अनुमानं कृतवन्तः यत् २३ दिनाङ्के लाइव् प्रसारणस्य अनन्तरं ली जियाकी इत्यस्याः रक्तीकरणं भवितुं शक्नोति इति ।

परन्तु ली जियाकी अतीव स्मार्टः आसीत् यदा सः मालम् ब्लैक शिन्ह्वाम् आनयत् तदा सः देशं न त्यक्तवान् ।

अतः सर्वेषां अपेक्षितं शास्त्रीयं उद्धरणं न प्रादुर्भूतम् -

"२६८ किमर्थम् एतावत् महत्? एतावता वर्षेभ्यः एतत् मूल्यम् अस्ति। नेत्राणि उद्घाट्य बकवासं मा वदन्तु। घरेलु 3A उत्पादनम् अतीव कठिनम् अस्ति। कदाचित् भवन्तः स्वकारणानि अन्वेष्टुम् अर्हन्ति। एतावता वर्षेभ्यः परं भवतः वेतनं वर्धितम् अस्ति वा वर्षाणि?किं भवता परिश्रमः कृतः?

मालम् आनयितुं एतादृशेन सरलेन प्रक्रियायाः सह, प्रशंसकवर्गस्य, कृष्णशिन्ह्वा इत्यस्य च "उत्सवस्य" सह मिलित्वा विक्रयस्य दुर्बलता सामान्यम् अस्ति ।

02 Black Myth क्रेतुं WeGame इत्यत्र गच्छन्तु

हसिष्यते

दुर्बलविक्रयस्य अन्यत् कारणं अस्ति यत्ली जियाकी इत्यनेन आनीतं "ब्लैक् मिथ्: वूकोङ्ग्" इति WeGame संस्करणम् अस्ति ।

पूर्वं एकः Xiaohongshu ब्लोगरः सस्तेन मूल्येन Black Mythology क्रेतुं WeGame -इत्यत्र गतः फलतः सः एकसप्ताहं यावत् मित्रैः उपहासितः, तस्य पोस्ट् कृत्वा कतिपयान् दिनानि यावत् सर्वैः उपहासः कृतः ।

"स्टीम क्रीडनेन भवन्तः अन्येभ्यः श्रेष्ठाः न भविष्यन्ति, परन्तु WeGame क्रीडनेन भवन्तः अवश्यमेव न्यूनाः भविष्यन्ति।"

"भवन्तः अपि WeGame इत्यस्मात् महान् ऋषिः क्रीतवन्तः अतीव प्रसन्नाः सन्ति, यतः सः तान् दिवसान् स्मरिष्यति यदा सः द्वितीयेन कनिष्ठभ्रात्रा सह पार्श्वे पार्श्वे युद्धं कृतवान् आसीत्।"

अस्य कारणं मुख्यतया क्रीडासंस्करणसङ्ख्यायाः सीमा अस्ति

वस्तुतः केचन क्रीडाः भवता क्रीडितमात्रेण अन्तर्धानं भवन्ति ।

WeGame इत्यत्र वर्तमानं Black Myth अन्येभ्यः मञ्चेभ्यः भिन्नं नास्ति इति भासते, परन्तु भविष्ये अद्यतनं भवितुम् अर्हति ।

अवश्यं, WeGame परिवर्तनं कर्तुं अपि परिश्रमं कुर्वन् अस्ति तथा च क्षतिपूर्तिगारण्टीं योजितवान् यदि अनन्तरं क्रीडाः कार्यं स्थगयन्ति तर्हि ये खिलाडयः एकवर्षस्य अन्तः क्रीडां क्रीतवन्तः ते हस्तचलितधनवापसीं कर्तुं आवेदनं कर्तुं शक्नुवन्ति।

परन्तु सर्वेषां मान्यतां प्राप्तुं अद्यापि दूरं गन्तव्यम् अस्ति ।

०३ उपसंहारः

एककोटिप्रतियाः "कृष्णमिथ्या: वुकोङ्ग" इत्यस्य अन्तः नास्ति ।

गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् स्टीम् इत्यत्र ब्ल्याक् मिथ् इत्यस्य विक्रयः २ कोटिरूप्यकाणां सीमां अतिक्रमितुं शक्नोति, यत्र राजस्वं ५ अर्ब युआन् इत्यस्य समीपं गमिष्यति इति अपेक्षा अस्ति ।अन्येषु कतिपयेषु मञ्चेषु योजयित्वा एषा संख्या अधिका भयङ्करः भविष्यति ।

इतिहासे गन्तुं नियतः एतादृशस्य क्रीडायाः कृते "मलिनजलस्य" परिमाणं तस्य प्रगतिम् अवरुद्धुं न शक्नोति ।

एर् काओ इत्यस्य शरीरं नाम च उभौ नष्टौ, नद्यः शाश्वतप्रवाहः अपव्ययः न भविष्यति।