समाचारं

Microsoft इत्यस्य "Renaming Department" इत्येतत् Copilot AI ब्राण्ड् इत्यस्य पुनः आकारं दातुं प्रेषितम् अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन द वर्ज इत्यनेन कालमेव (अगस्ट २३ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र माइक्रोसॉफ्ट् पुनर्ब्राण्डिंग् इत्यस्य नूतनस्य दौरस्य योजनां कुर्वन् अस्ति, मुख्यब्राण्ड् "माइक्रोसॉफ्ट कोपायलट्" इत्यस्य नाम "माइक्रोसॉफ्ट ३६५ कोपायलट्" इति परिवर्तनं भविष्यति इति ज्ञापितम्

IT House इत्यनेन मीडिया-रिपोर्ट् उद्धृतं यत् एषः परिवर्तनः मुख्यतया Microsoft 365 इत्यस्य अन्तर्गतं सशुल्क-AI-सेवानां प्रचारार्थम् अस्ति ।"Microsoft Copilot for Microsoft 365" इति पूर्वनाम अपि "Microsoft 365 Copilot" इति परिवर्तनं भविष्यति

प्रौद्योगिकीमाध्यमाः द वर्ज इत्यनेन एकस्मिन् ब्लॉग्-पोष्ट्-मध्ये टीसः कृतः यत् "माइक्रोसॉफ्ट् अत्यन्तं माइक्रोसॉफ्ट-रीत्या Copilot-ब्राण्ड्-इत्यस्य पुनः आकारं ददाति ।

पुनर्ब्राण्ड् व्यक्तिगत एप्स् यावत् अपि विस्तारितः अस्ति,"Copilot in Word" इत्यादीनि सरलीकृतानि नामानि "Microsoft 365 Copilot in Word" इति परिवर्तयिष्यन्ति ।

अन्ये विशिष्टाः Copilot सेवाः, यथा विक्रयः, सेवा, वित्तं च, तथैव उपयोगं करिष्यन्ति"Microsoft 365 Copilot for Sales" इत्यादीनि नामानि ।

Microsoft इत्यनेन Microsoft 365 Copilot इत्यस्मिन् स्वस्य chat module इत्यस्य कृते Business Chat इति नूतनं ब्राण्ड् अपि प्रारब्धम् अस्ति ।

पुनर्ब्राण्डिंग् मुख्यतया माइक्रोसॉफ्टस्य आर्टिफिशियल इन्टेलिजेन्स उत्पादान् प्रभावितं करोति Microsoft Artificial Intelligence CEO Mustafa Suleyman इत्यनेन उक्तं यत् उपभोक्तृ-उन्मुखं Copilot tool अस्मिन् स्तरे परिवर्तनं न भविष्यति।