समाचारं

2024 आदानप्रदानसप्ताहे ध्यानं दत्तव्यम्丨पूर्वचीनसामान्यविश्वविद्यालये एकीकृतशिक्षासंस्थायाः डीनः डेङ्गमेङ्गः एकीकृतशिक्षाशिक्षकाणां निर्माणं सुदृढं करणम्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-आसियान-अन्तर्राष्ट्रीय-विशेष-शिक्षा-सम्मेलनस्य क्षेत्रीय-आदान-प्रदान-समागमे अगस्त-मासस्य २२ दिनाङ्के पूर्व-चीन-सामान्य-विश्वविद्यालयस्य एकीकृत-शिक्षा-संस्थायाः डीनः डेङ्ग-मेङ्गः "समावेशी-प्रशिक्षणस्य विषये विचाराः" इति विषयं सर्वैः सह साझां कृतवान् चीनदेशे शिक्षाशिक्षकाः"।
पूर्वचीनसामान्यविश्वविद्यालये एकीकृतशिक्षासंस्थायाः डीनः डेङ्गमेङ्गः
डीन डेङ्ग मेङ्गः पाश्चात्य एकीकृतशिक्षायाः चीनीयसमेकितशिक्षायाः च भेदानाम्, सम्बन्धानां च विषये विस्तरेण उक्तवान् सः अवदत् यत् अद्यत्वे विशेषशिक्षाव्यवसायः परिवर्तमानः अस्ति, पारम्परिकविशेषशिक्षा च क्रमेण एकीकृतशिक्षारूपेण विकसिता अस्ति, यस्य अर्थः अपि अस्ति यत् विशेषशिक्षा अवश्यमेव move toward integration , विशेषशिक्षायाः उच्चगुणवत्तायुक्तं एकीकृतविकासं प्रवर्धयितुं सामान्यप्रवृत्तिः अस्ति।
अतः, उच्चगुणवत्तायुक्तानां एकीकृतशिक्षाशिक्षकाणां संवर्धनं कथं करणीयम्? डेङ्ग मेङ्गस्य मतं यत् प्रथमं व्यावसायिकतायाः उच्चपदवीयुक्तानां प्रमुखप्रतिभानां संवर्धनं भवति, अर्थात् विशेषशिक्षायां विशेषज्ञतां प्राप्तानां शिक्षकाणां संवर्धनं द्वितीयं एकीकृतशिक्षाव्यावसायिकानां संवर्धनं, अर्थात् साधारणेषु समावेशीशिक्षणे संलग्नाः प्रतिभाः विद्यालयाः तृतीयः सार्वभौमिकप्रतिभानां संवर्धनं सर्वेषां शिक्षकाणां एकीकृतशिक्षायाः मूलभूतज्ञानं ज्ञातुं अनुमतिं ददाति।
एकीकृतशिक्षा शैक्षणिकआधुनिकीकरणस्य उच्चतमं रूपम् अस्ति । अतः डेङ्ग मेङ्गः समावेशीशिक्षाशिक्षकाणां साधारणविद्यालयेषु प्रवेशस्य आह्वानं कृतवान्, साधारणविद्यालयशिक्षकाणां अपि समावेशीशिक्षायाः मूलभूतज्ञानं भवितुमर्हति सः मन्यते यत् भविष्ये अधिकाः प्रतिभाः समावेशीशिक्षाशिक्षणदले सम्मिलिताः भविष्यन्ति, चीनस्य विकासे च योगदानं दास्यन्ति समावेशी शिक्षा।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता/जू ताओ
सम्पादक/चेन ज़ियांगलिन्
द्वितीय प्रसंग/झोउ युन्जी
तृतीयः परीक्षणः/Wu Wenxian
प्रतिवेदन/प्रतिक्रिया