समाचारं

चतुर्वर्षेभ्यः प्रतीक्षायाः अनन्तरं शान्क्सी अन्ततः "शीर्षप्रवृत्तिः" अभवत् : पर्यटनस्य लोकप्रियता आकाशगतिम् अवाप्तवती, किं राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये लोकप्रियतां प्राप्नुयात्?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः ली हाङ्गः

अन्तर्जालस्य प्रसिद्धनगराणि क्रमेण परिवर्तन्ते स्म, अन्ततः शान्क्सी स्वस्य अवसरं प्रतीक्षते स्म ।

२० अगस्तदिनाङ्के प्रारम्भात् प्रथमः घरेलुः ३ ए-क्रीडा "ब्लैक् मिथ्: वूकोङ्ग" (अतः परं "ब्लैक् मिथ्" इति उच्यते) शीघ्रमेव स्वस्य उत्तम-ग्राफिक्स्, समृद्ध-क्रीडा-सामग्री, उत्तम-एक्शन-डिजाइन-इत्यनेन च विश्वस्य खिलाडयः हृदयं जित्वा अस्ति । कृपा।

चीनी पौराणिककथानां पृष्ठभूमिं कृत्वा एक्शन् रोल-प्लेइंग् क्रीडारूपेण तस्य कलानिर्माणं दृश्यनिर्माणं च बहुधा वास्तविकजीवनस्य चीनीयप्राचीनभवनानां आधारेण भवति आँकडानुसारं चीनदेशस्य ३६ दर्शनीयस्थानेषु अस्य क्रीडायाः चलच्चित्रीकरणं कृतम्, यत्र शान्क्सीप्रान्ते २७ स्थानानि सन्ति, येषु युङ्गाङ्ग-ग्रोटोस्, ज़ुआन्कोङ्ग-मन्दिरं, शान्हुआ-मन्दिरम् इत्यादयः सन्ति

Yungang Grottoes फोटो स्रोत: Tuchong क्रिएटिव

एषा रणनीतिः न केवलं क्रीडकाः आभासीजगति शान्क्सी-प्राचीनभवनानां अद्वितीयं आकर्षणं गभीररूपेण अनुभवितुं शक्नुवन्ति, अपितु वास्तविकरूपेण एतेषां प्राचीनभवनानां विषये जनानां आकांक्षां जिज्ञासां च प्रेरयति

प्रासंगिकदत्तांशैः ज्ञायते यत् यस्मिन् दिने "ब्लैक् मिथ्" इत्यस्य प्रारम्भः अभवत् तस्मिन् दिने क्रीडायाः मुख्यचलच्चित्रस्थानस्य शान्क्सी-दृश्यस्थानानां पर्यटनलोकप्रियता मासे मासे १५६% वर्धिता कुनार-दत्तांशस्य अनुसारं जुलै-मासस्य तुलने अगस्तमासे शान्क्सी-नगरे अन्वेषणस्य मात्रा १.२ गुणा वर्धिता । युङ्गाङ्ग-ग्रोटोस्, वुताई-पर्वतः, पिङ्ग्याओ-प्राचीननगरम्, यिङ्ग्क्सियान्-काष्ठ-पैगोडा-इत्यादीनि आकर्षणस्थानानि च शीर्षदशसु स्थानेषु सन्ति ।

विश्वस्य धनस्य सम्मुखे शान्क्सी संस्कृतिपर्यटनविभागः अपि सक्रियरूपेण प्रतिक्रियाम् अददात् तथा च "Follow Wukong Travelling to Shanxi" इति भिडियो विमोचनं कृत्वा शान्क्सी इत्यस्य सांस्कृतिकपर्यटनसंसाधनानाम् अग्रे प्रचारं कृतवान्

तस्मिन् एव काले नेटिजन्स् इत्यनेन सुझावः अपि प्रस्ताविताः, यथा चलचित्रणस्थानेषु चेक-इन-बिन्दून् स्थापयितुं क्रीडा-अधिकारिणा सह सहकार्यं, यात्रामार्गाणां अनुकूलनं, "कस्टम्स्-निकासी-दस्तावेजानां" अन्ये च पश्चिम-यात्रा-सम्बद्धानां परिधीय-उपकरणानाम् उत्पादनं, समर्थनं च बहुभाषिकपरिचयः इत्यादयः अधिकान् पर्यटकान् आकर्षयितुं विशेषतः पवित्रभूमिं द्रष्टुं आगच्छन्ति विदेशीयाः पर्यटकाः एव।

शान्क्सी इति एषा प्राचीना जीवन्तं च भूमिः गहनैः ऐतिहासिकैः सांस्कृतिकैः च धरोहरैः, भव्यैः प्राकृतिकैः परिदृश्यैः च विश्वस्य ध्यानं चिरकालात् आकर्षितवती अस्ति परन्तु अनेकेषु लोकप्रियपर्यटनप्रान्तेषु शान्क्सी-नगरस्य सांस्कृतिकपर्यटन-उद्योगस्य सदैव यथायोग्यं लोकप्रियतायाः आकर्षणस्य च अभावः दृश्यते ।

अधुना वुकोङ्ग-नगरस्य उद्भवेन सर्वे प्रतीक्षन्ते यत् शान्क्सी-सांस्कृतिकपर्यटनस्य पुनः सजीवीकरणं कर्तुं शक्यते वा इति ।

"द्विपक्षीयः दौर्गन्धः" चतुर्वर्षपूर्वमेव आरब्धः

"भवता तस्य विषये कथाः अवश्यं श्रुताः। केचन जनाः वदन्ति यत् सः तांग् भिक्षुः सत्यशास्त्रं प्राप्तुं युद्धस्य विजयस्य च बुद्धः भवितुं साहाय्यं कृतवान्... अन्ये वदन्ति यत् सः एव बुद्धः सर्वथा नासीत्।

२०२० तमे वर्षे "ब्लैक् मिथ्" इत्यनेन प्रथमः ट्रेलरः प्रकाशितः । ततः परं बहवः जनाः क्रीडायां वास्तविकस्थानानि खनितुं आरब्धवन्तः ।

क्रीडायाः मुख्यचलच्चित्रस्थानत्वेन शान्क्सी अपि तदा आरभ्य सक्रियरूपेण योजनां कर्तुं आरब्धा, एतत् अद्वितीयं सांस्कृतिकप्रवाहं ग्रहीतुं प्रयतते ।

शान्क्सी-प्रान्तीय-संस्कृति-पर्यटन-विभागस्य प्रभारी-व्यक्तिना सह सीसीटीवी-द्वारा कृतस्य साक्षात्कारस्य अनुसारं चतुर्वर्षपूर्वमेव शान्क्सी-प्रान्तीय-संस्कृति-पर्यटन-विभागेन शान्क्सी-प्रसारणस्य कथं प्रचारः करणीयः इति विषये सहमतिः प्राप्तुं क्रीडा-निर्मातृभिः सह सम्पर्कः कृतः पारम्परिकसंस्कृतिः मानवतावादी प्राचीनभवनानि च क्रीडायां एतेन आभासीतायाः यथार्थस्य च, क्रीडायाः सांस्कृतिकपर्यटनस्य च मध्ये "द्विपक्षीयः दौर्गन्धः" आरभ्यते ।

२०२२ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के शान्क्सी-प्रान्तीय-संस्कृति-पर्यटन-विभागस्य स्टेशन-बी-इत्यस्य आधिकारिक-लेखेन "ब्लैक्-मिथ्" इत्यनेन सह सम्बद्धः प्रथमः भिडियो प्रकाशितः, यत्र शुआङ्ग्लिन्-मन्दिरस्य वास्तविकजीवनस्य पटलेन सह गेम-पर्दे तुलना कृता, बौद्ध-धर्मस्य परिचयः च कृतः मन्दिरे रङ्गिणः शिल्पाः .

ततः परं शान्क्सी सांस्कृतिकपर्यटनं प्रचारार्थं विभिन्नेषु नोड्-स्थानेषु गेम-पार्टिभिः सह संवादं कृतवान् । एकवर्षे एव ब्ल्याक् वुकोङ्ग्-सम्बद्धानां प्राचीनभवनानां परिचयं कृत्वा द्वौ भिडियो प्रकाशितौ, येन शान्क्सी-नगरं निश्चितरूपेण यातायातस्य आगमनं जातम् ।

यथा यथा "ब्लैक मिथक" इत्यस्य प्रारम्भः समीपं गच्छति तथा तथा शान्क्सी सांस्कृतिकपर्यटनस्य प्रचारस्य गतिः अपि महत्त्वपूर्णतया त्वरिता अस्ति । अस्मिन् वर्षे आरम्भात् शान्क्सी संस्कृतिपर्यटनविभागस्य स्टेशन बी इत्यस्य आधिकारिकलेखेन "ब्लैक् मिथ्" इत्यस्य विषये ८ भिडियाः प्रकाशिताः, येषु लिङ्केज क्रियाकलापानाम् आरम्भः, यात्रामार्गानां वार्म-अप च समाविष्टाः सन्ति

शान्क्सी सांस्कृतिकपर्यटनस्थानकस्य आधिकारिकलेखेन विमोचितस्य "काला मिथक" इत्यनेन सम्बद्धस्य विडियोस्य स्रोतः B: अन्तर्जालः

तेषु यस्मिन् दिने क्रीडायाः मुक्तिः अभवत् । शान्क्सी संस्कृतिपर्यटनस्य आधिकारिकलेखेन एकः भिडियो प्रकाशितः यस्मिन् क्रीडादृश्यानां स्थानीयपर्यटनस्थलानां च संयोजनं कृतम् अस्ति, प्रेससमयपर्यन्तं २०३,००० वारं अधिकं क्रीडितं, ३२,००० वारात् अधिकं पसन्दं च कृतम् अस्ति

"ब्लैक् मिथ्: वूकोङ्ग" इत्यस्य विमोचनेन, खिलाडयः मध्ये उष्णचर्चायां च ओटीए-मञ्चेषु शान्क्सी-यात्रा-अन्वेषणेषु महती वृद्धिः अभवत्

टोङ्गचेङ्ग् यात्रायाः आँकडानि दर्शयन्ति यत् २० अगस्तदिनाङ्के १६:०० वादनपर्यन्तं शान्क्सी-पर्यटन-अन्वेषण-लोकप्रियता पूर्वदिने समानकालस्य तुलने १७% वर्धिता, यस्मिन् शुओझौ-पर्यटन-अन्वेषण-लोकप्रियता ९१% वर्धिता, जिन्चेङ्ग-पर्यटन-अन्वेषण-लोकप्रियता ६३ इत्येव वर्धिता % । अल्पकालीनरूपेण एषा वृद्धिः शीघ्रमेव वास्तविक-आगन्तुकानां संख्यायां आर्थिकलाभेषु च अनुवादं करिष्यति इति अपेक्षा अस्ति ।

बीजिंग-अकादमी-सामाजिक-विज्ञानस्य सहायक-शोधकः वाङ्ग-पेङ्गः टाइम्स्-साप्ताहिक-पत्रिकायाः ​​साक्षात्कारे दर्शितवान् यत् यथा यथा क्रीडानां प्रभावः वर्धते तथा तथा पर्यटनस्थलरूपेण शान्क्सी-नगरस्य ब्राण्ड्-प्रतिबिम्बं पूर्वं कदापि न वर्धितं भविष्यति एतेन न केवलं घरेलुविदेशीयपर्यटकानां प्रबलरुचिः उत्तेजितः भविष्यति, अपितु शान्क्सीनगरे होटेलवासः, भोजनव्यवस्था, परिवहनम् इत्यादिषु बहुषु पर्यटनसम्बद्धेषु क्षेत्रेषु प्रत्यक्षराजस्ववृद्धिः अपि भविष्यति

वाङ्ग पेङ्ग इत्यनेन अग्रे बोधितं यत् ब्राण्ड्-प्रभावस्य एषा वृद्धिः शान्क्सी-नगरस्य सांस्कृतिकपर्यटन-उद्योगे दीर्घकालीन-सकारात्मक-प्रभावं जनयिष्यति, स्थानीय-अर्थव्यवस्थायाः समग्र-विकासं च प्रवर्धयिष्यति |.

"शान्क्सी "ब्लैक मिथ: वुकोङ्ग" इत्यस्य आईपी इत्यस्य उपयोगं कृत्वा स्वस्य सांस्कृतिकपर्यटनसंसाधनानाम् अग्रे अन्वेषणं एकीकरणं च कर्तुं शक्नोति, अद्वितीयं आकर्षणं कृत्वा पर्यटनब्राण्डं निर्मातुम् अर्हति, दीर्घकालीनविकासाय च ठोसमूलं स्थापयितुं शक्नोति।

यातायातसमस्यानां तत्कालं समाधानं करणीयम्

"भूमौ शांक्सी-नगरस्य सांस्कृतिक-अवशेषाः पश्यन्तु।" परन्तु चिरकालात् शान्क्सी-नगरस्य बहवः प्राचीनभवनानि बौडोर-नगरे निगूढानि सन्ति, जनानां कृते अज्ञातानि च सन्ति । २०२० तमे वर्षे एव "ब्लैक् मिथ्: वुकोङ्ग्" इति चलच्चित्रं प्रदर्शितम्, उत्तमचित्रकलाभिः, गहनसांस्कृतिकविरासतया च शान्क्सी-नगरस्य प्राचीनभवनानि जनसामान्यस्य उत्साहपूर्णं ध्यानं प्राप्तुं आरब्धानि

२०२३ तमस्य वर्षस्य अगस्तमासे "ब्लैक् मिथ्: वुकोङ्ग्" इति चलच्चित्रे विशालः परीक्षणकार्यक्रमः आयोजितः । तदनन्तरं यत् अभवत् तत् "Holy Land Tours" इति उन्मादस्य तरङ्गः आसीत् । अनेके क्रीडकाः पर्यटकाः च शान्क्सी-नगरं गत्वा क्रीडायाः वास्तविकस्थानानि द्रष्टुं, लेन्सेन स्वस्य आविष्कारस्य अभिलेखनं च कृतवन्तः ।

ततः परं स्टेशन बी इत्यस्य यूपी-स्वामिना "जू गोङ्ग रीडिंग् सिटी" (अतः परं: "जू गोङ्ग" इति उच्यते) "ब्लैक् मिथ्" इत्यस्य चलच्चित्रनिर्माणस्थानेन सह निकटतया सम्बद्धायाः यात्रायाः आरम्भः अभवत्

"जू गोङ्ग" इत्यनेन उक्तं यत् गतवर्षस्य नवम्बरमासात् अधुना यावत् सः क्रमशः चोङ्गकिङ्ग्, सिचुआन्, गान्सु, हेबेई, शान्क्सी इत्यादिषु स्थानेषु गतः, ३० सम्बद्धानि भ्रमणस्य भिडियो च प्रकाशितवान्, येषु २२ शान्क्सी इत्यनेन सह सम्बद्धाः आसन् अर्धवर्षाधिकं यावत् अनन्तरं सः क्रमेण प्राचीनचीनवास्तुकलायां स्वस्य अवगमनं रुचिं च गभीरं कृतवान् । शान्क्सी-नगरस्य सांस्कृतिकपर्यटनस्य विषये विद्यमानानाम् समस्यानां विषये अपि सः गहनं अन्वेषणं प्राप्तवान् ।

सः टाइम्स् वीकली-पत्रिकायाः ​​संवाददात्रे अवदत् यत् शान्क्सी-नगरस्य प्राचीनभवनानि विशेषतया विकीर्णानि दूरस्थानि च सन्ति ।

"शान्क्सी पर्यटनविकासकठिनतासु प्रतिकारपरिहारेषु च शोधः" इत्यनेन अपि सूचितं यत् सांस्कृतिकावशेषप्रान्तत्वेन शान्क्सीनगरे पर्यटनसम्पदः समृद्धाः सन्ति, परन्तु एतानि प्राचीनवास्तुविरासतां अधिकतया दूरस्थक्षेत्रेषु विकीर्णानि सन्ति, यथा युङ्गाङ्गग्रोटोस्, वुताईपर्वतः, ज़ुआन्कोङ्गमन्दिरम् इत्यादयः ऐतिहासिकस्थलानि।नगरकेन्द्रे न, बहवः ग्राम्यक्षेत्रेषु पर्वतेषु च निगूढाः सन्ति। यद्यपि संसाधनाः प्रचुराः सन्ति तथापि तेषां लघुपरिमाणस्य, विकीर्णवितरणस्य च कारणात् तेषां सुलभतायाः उन्नयनार्थं पूर्णयानस्य, आधारभूतसंरचनायाः च तत्कालीन आवश्यकता वर्तते

२२ अगस्तदिनाङ्के ताइयुआन्-नगरे २०२४ तमे वर्षे डिजिटल-सांस्कृतिकपर्यटन-ब्राण्ड्-नवाचारसम्मेलनं आयोजितम् आसीत् । अस्मिन् शान्क्सी उत्तररेखा, शान्क्सी दक्षिणरेखा, शान्क्सी दक्षिणपूर्वरेखा च इति त्रयः विशेषपर्यटनमार्गाः सन्ति ।

परन्तु पुनः यातायातस्य विषयाः सूचिताः । केचन नेटिजनाः अवदन् यत् रणनीतिः बहुकालात् सज्जीकृता अस्ति, परन्तु वर्तमानसमस्या अद्यापि यातायातसमस्या एव, समर्पितायाः यात्रारेखायाः उद्घाटनस्य आह्वानं च कृतवन्तः।

बीजिंग-सामान्य-विश्वविद्यालयस्य सरकारी-प्रबन्धन-संस्थायाः उप-डीनः औद्योगिक-अर्थशास्त्र-अनुसन्धान-केन्द्रस्य निदेशकः च सोङ्ग-जियाङ्गकिंगः अपि एकस्मिन् साक्षात्कारे अवदत् यत् "पञ्च-महान-पिङ्गकियाओ"-इत्यस्य अतिरिक्तं - अर्थात् सिन्झोउ वुताई-पर्वतः, दातोङ्ग-युङ्गाङ्ग-ग्रोटोस्, जिन्झोङ्ग्-इत्येतत् पिङ्ग्याओ प्राचीननगरं किआओ परिवारस्य प्राङ्गणं च अपेक्षाकृतं सुस्थापितानां अतिरिक्तं शान्क्सी-नगरस्य अन्ये पर्यटनमार्गाः तुल्यकालिकरूपेण विकीर्णाः सन्ति, तथा च सांस्कृतिक-अवशेष-एककानां पर्यटन-रूपान्तरणस्य दरः अपि न्यूनः अस्ति यद्यपि राष्ट्रव्यापीरूपेण ५०० तः अधिकाः प्रमुखाः सांस्कृतिक-अवशेष-संरक्षण-एककाः सन्ति , तेषु केवलं त्रयः एव पर्यटनस्य उद्घाटनमानकरूपेण टिकटप्रबन्धनस्य आधारेण पर्यटनस्थलेषु परिणतुं शक्यन्ते ।

द्रष्टुं शक्यते यत् वृत्तात् बहिः गन्तुं स्वस्य अवसरं प्रतीक्ष्य परिवहनं महत्त्वपूर्णः विषयः अभवत् यस्य समाधानं शान्क्सी इत्यनेन तत्कालं करणीयम्।

"ब्लैक मिथक" इत्यस्य उन्मादः क्रीडायाः प्रारम्भात् चतुर्दिनानि यावत् अस्ति यत् शान्क्सी अस्य सांस्कृतिकघटनायाः लोकप्रियतां गृहीत्वा स्थानीयपर्यटनस्य विकासाय स्थायि चालकशक्तिरूपेण परिणतुं शक्नोति वा। आगामिराष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य पर्यटनदत्तांशं पश्यामः।