समाचारं

इराणस्य स्वर्गीयराष्ट्रपतिस्य दुर्घटनाग्रस्तविमानस्य यात्रिकाणां स्थितिः प्रकाशिता अस्ति! घटनासमये विमानचालकस्य दृष्टिः बाधिता आसीत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य दिवंगतराष्ट्रपति रायसी इत्यादयः सम्मिलिताः हेलिकॉप्टरदुर्घटनायाः विषये नूतनाः वार्ताः सन्ति। अगस्तमासस्य २२ दिनाङ्के नन्दु-सञ्चारकर्तृभिः ज्ञातं यत् इराणस्य नियामकसुरक्षाविभागैः दुर्घटनायाः अन्वेषणं सम्पन्नम् इति अन्वेषणानन्तरं लेही हेलिकॉप्टरदुर्घटना दुर्घटना आसीत्, परन्तु तस्य सामान्यकर्मचारिणां जनकार्यविभागः... ईरानी सशस्त्रसेनाः न कृतवन्तः प्रासंगिकसामग्री अङ्गीकृता, अधिकविवरणं च न प्रकाशितम्।

ईरानीराज्यदूरदर्शने दर्शितस्य दुर्घटनाग्रस्तस्य हेलिकॉप्टरस्य भग्नावशेषस्य दृश्यम्। सिन्हुआ समाचार एजेन्सी

नन्दु इत्यनेन पूर्वं ज्ञातं यत् मे १९ दिनाङ्के तत्कालीनः ईरानीराष्ट्रपतिः रायसीः वरिष्ठाधिकारिणः च वहन् हेलिकॉप्टरस्य पूर्वाजरबैजानप्रान्तस्य राजधानी तबरीज्-नगरं प्रति गच्छन् दुर्घटना अभवत् तथा च अन्ये बहवः दुर्भाग्येन मृताः।

दुर्घटनाविषये द्वितीया अन्वेषणप्रतिवेदने मे २९ दिनाङ्के स्थानीयसमये प्रकाशितेन ज्ञातं यत् घटनादिने मौसमस्य पूर्वानुमानं दर्शयति यत् तस्मिन् दिने स्थानीयसमये ८:५० वादनपर्यन्तं तबरीज्तः विमानगन्तव्यस्थानं यावत् मौसमस्य स्थितिः उत्तमः आसीत् उड्डयनार्थं च उपयुक्तम् । परन्तु अन्ययोः हेलिकॉप्टरयोः पायलट्-यात्रिकाणां प्रासंगिकदस्तावेजानां वर्णनानां च अनुसारं हेलिकॉप्टरयोः पुनरागमने मौसमस्य स्थितिः अधिकाधिकं अन्वेषणस्य आवश्यकता वर्तते

एकदा उद्योगस्य एकः अन्तःस्थः नन्दु-सञ्चारकस्य समक्षं विश्लेषणं कृतवान् यत् हेलिकॉप्टर-दुर्घटना अमेरिकन-तारकस्य कोबे ब्रायन्ट्-इत्यस्य हेलिकॉप्टर-दुर्घटनायाः सदृशम् अस्ति इति । "दृश्यता अपि अतीव न्यूना आसीत् तथा च पर्वतीयक्षेत्रे आसीत्, हेलिकॉप्टरः च प्राचीनः आसीत्।"

इराणस्य फार्स् न्यूज एजेन्सी अद्यैव सुरक्षाक्षेत्रे परिचितस्य स्रोतस्य उद्धृत्य अवदत् यत् घटनायाः समये लीही तस्य दलेन सह द्विविधहेलिकॉप्टरेषु सवाराः आसन्, एतेषु हेलिकॉप्टरेषु जीपीएस नासीत्। विषये परिचिताः जनाः अवदन् यत् एतेषां हेलिकॉप्टराणां अधिकांशः प्रणाली यांत्रिकः अस्ति, अतः इलेक्ट्रॉनिकप्रणालीषु हस्तक्षेपस्य, हैकर-आक्रमणस्य च सम्भावना मूलतः निराकृता अस्ति सः अपि अवदत् यत् प्रासंगिकानुसन्धानैः रासायनिकपदार्थाः, हानिकारकपदार्थाः च कारकत्वेन निराकृताः। तदतिरिक्तं प्रायः ३०,००० जनाः सुरक्षा-गुप्तचर-निष्कासनं कृतवन्तः, तत्र मानवीयकारकं नास्ति इति निष्कर्षैः सूचितम् । अन्वेषणानन्तरं दुर्घटना दुर्घटना इति ज्ञातम्।

विषये परिचितः व्यक्तिः अपि अवदत् यत् विमानदलेन पूर्वरात्रौ ज्ञातं यत् परदिने १३:०० वादनात् पूर्वं हेलिकॉप्टरस्य उड्डयनं कर्तव्यम्, परन्तु लीही इत्यस्याः समयसूचना विलम्बिता अभवत्, तस्मिन् दिने मौसमस्य स्थितिः परिवर्तिता

तदतिरिक्तं अन्वेषणेन ज्ञातं यत् हेलिकॉप्टरस्य भारः एव विमानचालकस्य हेलिकॉप्टरस्य नियन्त्रणं कर्तुं असमर्थतायाः महत्त्वपूर्णं कारकम् आसीत् । अन्वेषणेन ज्ञातं यत् लीही वहन् हेलिकॉप्टरे सुरक्षितविमानमानकापेक्षया द्वौ अधिकाः जनाः आसन् । यदा विमानचालकः मेघान्, नीहारं च दृष्ट्वा हेलिकॉप्टरं उपयुक्ते उड्डयनस्य ऊर्ध्वतायां समायोजयितुं प्रयत्नं कृतवान् तदा हेलिकॉप्टरस्य पर्याप्तं कर्षणं नासीत् दुर्घटनासमये विमानचालकस्य दृष्टिः बाधिता आसीत् ।

मेमासे प्रकाशितस्य द्वितीयस्य दुर्घटनानुसन्धानप्रतिवेदने सूचितं यत् हेलिकॉप्टरस्य यात्रिकक्षमता, वहितानाम् उपकरणानां संख्या च यात्रायाः आरम्भे अधिकतमभारमानकात् अधिका नासीत् तथा च पायलटस्य आह्वानस्य अभिलेखानुसारं दुर्घटनायाः सह अन्तिमः वार्तालापः helicopter सम्पर्कस्य दुर्घटनायाः च मध्ये प्रायः ६९ सेकेण्ड् यावत् समयः आसीत्, यस्मिन् काले हेलिकॉप्टरेण आपत्कालस्य सूचना न दत्ता ।

विषये परिचितैः जनाभिः प्रकटितस्य अन्वेषणप्रतिवेदनस्य विषये ईरानीसशस्त्रसेनायाः सामान्यकर्मचारिणां जनकार्यविभागेन प्रासंगिकसामग्री अङ्गीकृता, परन्तु अधिकविशिष्टपरिस्थितिः न प्रकटिता।

रिपोर्ट्ड् : नंदु रिपोर्टर लिआङ्ग लिङ्गफेई