समाचारं

सी.आय.ए.-संस्थायाः निदेशकः किमर्थं साराजेवो-नगरं गतः ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकलेखात् पुनः प्रकाशितम्: OSINT संजालबुद्धिः


अद्य सीआयए-निदेशकः विलियम बर्न्स् साराजेवो-नगरम् आगतः।

ज्ञायते यत् बर्न्स् अद्य बोस्निया-हर्जेगोविना-राजधानीयां अनेकानि सभानि करिष्यति, गुप्तचर-सुरक्षा-सेवाया: सह अपि मिलितुं निश्चिता अस्ति(OSA) ९.निदेशक अलमिर॰·जुवो(Almir Džuvo) तथा बोस्निया-हर्जेगोविना-राष्ट्रपतित्वस्य सदस्यः (BiH) च ।

एतत् बर्न्स् इत्यस्य प्रथमवारं बोस्निया-हर्जेगोविना-देशयोः भ्रमणं न भवति, यतः सः पूर्वं अमेरिकी-विदेशसचिवस्य सहायकत्वेन राजधानीम् अगच्छत् ।

तस्मिन् समये बर्न्स् इत्यस्य विशेषरुचिः बोस्निया-हर्जेगोविना-देशयोः राजनैतिकस्थितौ, उच्चप्रतिनिधिकार्यालयस्य कार्ये च आसीत् ।

रोचकं तत् अस्ति यत् पश्चात् बर्न्स् इत्यनेन राज्यसम्पत्त्याः संचालनस्य समस्यासु वर्तमानकाले अस्मिन् सन्दर्भे विद्यमानाः समस्याः च विशेषरुचिः दर्शिता

बर्न्स् बहुवारं बोस्निया-हर्जेगोविना-देशे स्थितवान् इति विचार्य सी.आय.ए.-निदेशकः बोस्निया-हर्जेगोविना-देशयोः स्थितिविषये उत्तमः विशेषज्ञः इति वक्तुं शक्यते

२०१२ तमे वर्षे बोस्निया-हर्जेगोविना-देशयोः भ्रमणकाले बर्न्स् अवदत् यत्, “मम सर्वेषु सभासु मया स्पष्टं कृतं यत् वयं बोस्निया-हर्जेगोविना-देशयोः संप्रभुतायाः प्रादेशिक-अखण्डतायाः, डेटन-शान्ति-सम्झौते च प्रति दृढतया प्रतिबद्धाः, समर्थनं च कुर्मः

अपि च तदनन्तरं बर्न्स् इत्यनेन पुष्टिः कृता यत् वाशिङ्गटनं ओएचसीएचआर-सङ्घस्य कार्यस्य समर्थनं करोति ।

तस्मिन् समये बर्न्स् अवदत् यत् – “यद्यपि सफलता अस्य देशस्य नेतारणाम् नागरिकानां च सज्जतायाः प्रतिबद्धतायाः च उपरि निर्भरं भवति तथापि अमेरिका-संयुक्तराज्यम् अस्य देशस्य सच्चा मित्रं आसीत्, अस्ति, भविष्यति च, आधुनिकस्य, स्थिरस्य, पूर्णतया च समर्थनं करिष्यति | एकीकृत यूरोपीयसमाजः समृद्धः बोस्निया हर्जेगोविना च।”

बर्न्स् २०२१ तमे वर्षे सी.आय.ए.-निदेशकः नियुक्तः, राष्ट्रपतिः बाइडेन् २०२३ तमे वर्षे जूनमासे मन्त्रिमण्डले पदोन्नतः च ।

बर्न्स् इत्यनेन स्वस्य समृद्धस्य दीर्घस्य च कार्यकाले षट् राष्ट्रपतिप्रशासनं कृतम्, यत् चतुर्दशकाधिकं यावत् व्याप्तम् ।

बोस्नियादेशे सीआयए-प्रमुखः अमेरिकीसमर्थनस्य, रिपब्लिकस्र्प्स्का-राष्ट्रपतिस्य 'चिन्तनीयानां' टिप्पणीनां च उपरि बलं ददाति

२० दिनाङ्के साराजेवो-नगरे सी.आय.ए.-निदेशकः विलियम-बर्न्स् (वामतः द्वितीयः)

अमेरिकीसरकारस्य एकः अधिकारी अवदत् यत् सी.आय.ए.-निदेशकः विलियम बर्न्स् २० अगस्त दिनाङ्के साराजेवो-नगरे रूस-समर्थक-राष्ट्रपतिना बोस्निया-हर्जेगोविना-देशस्य सर्ब-संस्थायाः सर्वकारेण च "चिन्ताजनकं पृथक्तावादी-वाक्पटुतां कार्याणि च" इति चर्चां कर्तुं आसीत्

अमेरिकी-अधिकारी अवदत् यत् गाजा-देशे युद्धविरामस्य वार्तायां अमेरिकी-प्रयत्नस्य भागत्वेन इजरायल्-देशस्य कूटनीतिकयात्रायाः अनन्तरं बर्न्स्-देशः अधुना एव बोस्निया-देशम् आगतः। सः बोस्निया-राष्ट्रपतिभवने गुप्तचरसेवानां सहकारिभिः, राष्ट्रपतिभवनस्य सदस्यैः, विदेशमन्त्री च सह वार्तालापं कृतवान् ।

"तेषां मध्ये बोस्निया-हर्जेगोविना-देशस्य प्रादेशिक-अखण्डता, संप्रभुता च सहितं परस्पर-चिन्ता-विषयेषु चर्चा अभवत्" इति अधिकारी नाम न प्रकाशयितुं शर्तं कृत्वा अवदत्

रिपब्लिका स्र्प्स्का अध्यक्षः मिलोराड् डोडिक् सर्ब-संस्थायाः बोस्निया-संस्थायाः रूस-समर्थकः राष्ट्रपतिः अस्ति । रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह सम्बन्धस्य कारणेन डोडिक् बोस्नियादेशस्य पाश्चात्यसहयोगिनां ध्यानं आकर्षितवान् अस्ति ।

अस्मिन् वर्षे फेब्रुवरीमासे रूसीगणराज्ये तातारस्तान्-देशे पुटिन्-सह मिलित्वा डोडिक् पुनः अवदत् यत् यूक्रेन-देशे व्यापक-आक्रमणार्थं मास्को-विरुद्धं पाश्चात्य-प्रतिबन्धेषु रिपब्लिक-स्र्र्प्स्का-इत्यनेन सह सम्मिलितं न भविष्यति इति

२०२२ तमे वर्षे बोस्निया यूरोपीयसङ्घस्य उम्मीदवारः अभवत् ततः परं डोडिक् इत्यस्य टिप्पणीः यूरोपीयसङ्घस्य सदस्यतायाः प्रक्रियायां मुख्यबाधासु अन्यतमाः सन्ति ।

बोस्नियादेशस्य गुप्तचरसुरक्षासेवायाः प्रमुखः आल्मिर् ड्जुवो इत्यनेन पूर्वं बर्न्स् साराजेवोनगरे अस्ति इति पुष्टिः कृता । ज़ुवो इत्यनेन सह समागमे बर्न्स् इत्यनेन "अमेरिका-बोस्निया-गुप्तचर-संस्थानां सहकार्यस्य समर्थनं प्रकटितम्" इति बोस्निया-गुप्तचर-प्रमुखः अवदत्

बोस्नियादेशस्य विदेशमन्त्री एल्मेडिन् कोनाकोविच् अपि बर्न्स् इत्यनेन सह मिलितवान् । कोनाकोविच् इत्यनेन उक्तं यत् बोस्नियादेशः "बोस्निया-देशस्य प्रादेशिक-अखण्डतायाः संप्रभुतायाः च पूर्णतया समर्थनं कर्तुं पृथक्तावादीनां सन्देशानां कार्याणां च निन्दां कर्तुं पुनः पुष्टः अस्ति" इति ।

कोनाकोविच् पत्रकारैः सह उक्तवान् यत् यद्यपि सः चर्चायाः केषुचित् भागेषु टिप्पणीं कर्तुं न शक्नोति तथापि सामान्यसन्देशः अस्ति यत् अमेरिकीसर्वकारः "अतिस्पष्टः यत् बोस्निया-हर्जेगोविना-देशयोः सह दृढतया तिष्ठन्ति

सः अपि अवदत् यत् अमेरिकीसरकारस्य वरिष्ठस्य अधिकारीणां भ्रमणेन अमेरिकादेशस्य प्रतिबद्धता दर्शिता तथा च बोस्निया "अमेरिकादेशस्य कृते शीर्षविदेशनीतिप्राथमिकता अस्ति, अस्माकं कृते च अतीव महत्त्वपूर्णा अस्ति" इति

बोस्निया-हर्जेगोविना-देशयोः भ्रमणं कृतवान् अन्तिमः सी.आय.ए.-निदेशकः २०१६ तमे वर्षे जॉन् ब्रेन्नन् आसीत् ।

सूत्रेषु पत्रकारैः उक्तं यत् डेटन-सम्झौतानां धमकीकृत्य अमेरिकी-कोष-विभागेन प्रतिबन्धानां कृते निर्दिष्टा जेलिका सिवियानोविच् बोस्निया-राष्ट्रपतिना सह समागमे उपस्थिता आसीत् सा डोडिक् यूनियन आफ् इन्डिपेण्डन्ट् सोशल डेमोक्रेट् (SNSD) इत्यस्य सदस्या अस्ति, बोस्निया-राज्यस्य राष्ट्रपतित्वस्य सदस्या च अस्ति ।