समाचारं

फुकुशिमा परमाणुविद्युत्संस्थानात् परमाणु अवशेषाणां निष्कासनस्य सज्जता उपकरणस्थापनदोषस्य कारणेन बाधितवती!

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य २२.जापानस्य क्योडोसमाचारसंस्थायाः अनुसारं २२ तमे स्थानीयसमये टोक्योविद्युत्कम्पनी प्रथमवारं फुकुशिमादाइचीपरमाणुविद्युत्संस्थानस्य यूनिट् २ इत्यस्य रिएक्टरात् पिघलितपरमाणुईंधनस्य अवशेषं हर्तुं योजनां कृतवती। परन्तु निष्कासनयन्त्रस्य स्थापनायां त्रुटिकारणात् प्रातःकाले आरब्धं कार्यं सज्जता स्थगितम् अस्ति। पुनः कार्याणां आरम्भः २३ दिनाङ्कस्य अनन्तरं भविष्यति इति कथ्यते, विशिष्टः समयः अद्यापि न निर्धारितः ।

डेटा मानचित्र: फुकुशिमा दैची परमाणुविद्युत् संयंत्र।

समाचारानुसारं तस्मिन् दिने पुनर्प्राप्तियन्त्रे प्रविष्टानां पञ्चपाइपानां स्थापनाक्रमः गलतः आसीत् । कार्याणां पुनः आरम्भः २३ दिनाङ्कस्य अनन्तरं भविष्यति, विशिष्टः समयः अद्यापि न निर्धारितः ।

समाचारानुसारं फुकुशिमा डाइची परमाणुविद्युत्संस्थानस्य १ तः ३ पर्यन्तं प्रायः ८८० टन परमाणुइन्धनस्य खण्डाः सन्ति एते खण्डाः परमाणुदुर्घटने तथा परितः भवनेषु गलितपरमाणुइन्धनस्य मिश्रणम् अस्ति .

समाचारानुसारं अधिकांशं कार्यं दूरस्थरूपेण सम्पन्नं भविष्यति, तथा च यत्र परमाणु-इन्धनस्य खण्डाः सन्ति तत्र निरोधस्य तलपर्यन्तं उपकरणानि अग्रे सारयितुं न्यूनातिन्यूनं कतिपयानि दिवसानि यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति

समाचारानुसारं २०११ तमस्य वर्षस्य मार्चमासे परमाणुदुर्घटनायाः अनन्तरं प्रथमवारं परमाणुइन्धनस्य अवशेषाः बहिः निष्कासिताः, तथा च रिएक्टर्-परिच्छेदनकार्यस्य बृहत्तमा कठिनता इति गण्यते