समाचारं

यमनस्य जलक्षेत्रे व्यापारिकनौकाः बहुधा आक्रमणं कुर्वन्ति, अमेरिका-देशः, संयुक्तराज्यसंस्था च एकस्मिन् दिने त्रीणि वाराः होदेइदा-नगरे विमानप्रहारं कुर्वतः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यनेन अगस्तमासस्य २२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पश्चिमे बन्दरगाहनगरस्य होदेइदाह-नगरस्य दक्षिणे च एडेन्-नगरस्य समीपे २१ दिनाङ्के जले द्वयोः व्यापारिकनौकायोः आक्रमणं कृतम् तदनन्तरं अमेरिका-ब्रिटिश-गठबन्धनयोः त्रीणि वायु-आक्रमणानि अभवन् होदेइदाहस्य सलिफक्षेत्रम् ।

तस्मिन् एव दिने ब्रिटिशमाध्यमानां समाचारानुसारं यूके-समुद्रीव्यापारसञ्चालनकार्यालयेन (UKMTO) उक्तं यत् २१ दिनाङ्के स्थानीयसमये प्रातः ६ वादने ग्रीकध्वजं चालयन्तं व्यापारिकं जहाजं प्रायः ७७ समुद्रीमाइलपर्यन्तं (१४३ किलोमीटर्) दूरं तस्य समीपं गच्छन्तौ जहाजद्वयेन सह टकरावः अभवत् ) यमनस्य होदेइदा-बन्दरगाहस्य पश्चिमदिशि स्थिता नौका सशस्त्रैः सह अग्निप्रदानं कृत्वा द्वयोः गोलाकारयोः आहतः अभवत्, ततः घण्टात्रयानन्तरं पुनः आक्रमणं कृतम् व्यापारिकनौका आहतस्य अनन्तरं अग्निम् आदाय "अनियंत्रित" अवस्थायां आसीत् यदा तत् लब्धम् आसीत् । तदनन्तरं ग्रीक-नौकायान-मन्त्रालयेन पुष्टिः कृता यत् एतत् व्यापारिक-जहाजं ग्रीक-व्यापारिक-जहाजं "सोनियन" इति, यस्य दीर्घता २७४ मीटर्, विस्तृता च ५० मीटर् आसीत्, यत्र कुलम् २५ चालकदलस्य सदस्याः आसन् तस्मिन् समये साइप्रस् ।

समाचारानुसारं ब्रिटिशसैन्यस्य शङ्का आसीत् यत् यमनदेशे हुथीसशस्त्रसेनायाः आक्रमणं कृतम् इति । यमनस्य नौसेनायाः एकः वरिष्ठः अधिकारी अवदत् यत्,हौथिःसोयुनियनस्य निरीक्षणार्थं स्थगितुं न अस्वीकृत्य कर्मचारिभिः व्यापारिकजहाजसुरक्षाकर्मचारिभिः सह गोलीकाण्डस्य आदानप्रदानं कृतम्। हौथी-सशस्त्रसेनाः रॉकेट्-प्रक्षेपणं कृत्वा वाणिज्यिक-जहाजानां उपरि आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगं कृत्वा शङ्किताः सन्ति ।

पश्चात् २१ दिनाङ्के ब्रिटिशसमुद्रीव्यापारकार्यालयेन उक्तं यत् पनामादेशस्य ध्वजयुक्तेन मालवाहकजहाजेन यमनदेशस्य एडेन्-नगरात् दक्षिणदिशि ५७ समुद्रीमाइलदूरे समीपस्थेषु जलेषु त्रयः विस्फोटाः अभवन् पोतः अक्षतिग्रस्तः आसीत्, चालकदलः सुरक्षितः आसीत्, जहाजः स्वस्य अग्रिम-बन्दरगाहं प्रति गच्छति स्म ।

ग्रीकदेशस्य समुद्रमन्त्री अन्तर्राष्ट्रीयकानूनस्य स्पष्टं उल्लङ्घनम् इति आक्रमणस्य निन्दां कृतवान्, परन्तु हुथीसहितः कोऽपि संगठनः अद्यापि एतत् आक्रमणं न स्वीकृतवान्। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २१ दिनाङ्के विलम्बेन हुथीसशस्त्रसेनानां नियन्त्रितस्य मसिराह-टीवी-स्थानकस्य सूचना अस्ति यत् तस्मिन् दिने अमेरिकी-ब्रिटिश-गठबन्धनसेनाभिः होदेइदा-नगरस्य सलिफ्-क्षेत्रे त्रीणि वायु-आक्रमणानि कृतानि इति

अगस्तमासस्य २१ दिनाङ्के कृतः आक्रमणः सप्ताहेषु लालसागरे सर्वाधिकं गम्भीरः आक्रमणः आसीत् एतत् सहितं गतत्रयेषु आक्रमणेषु ग्रीक-कम्पनी डेल्टा-टैङ्कर्-सम्बद्धानि जहाजानि लक्षितानि सन्ति । गतवर्षस्य अक्टोबर्मासे नूतनः दौरःप्यालेस्टिनी-इजरायल-सङ्घर्षःप्रकोपस्य अनन्तरं हौथी-सैनिकाः ड्रोन्-क्षेपणास्त्रैः लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कृतवन्तः, तेषां लक्ष्यं इजरायल्, अमेरिका वा यूनाइटेड् किङ्ग्डम्-देशैः सह सम्बद्धानि जहाजानि इति दावान् कृत्वा इजरायल्-देशेन स्वस्य सैन्यकार्यक्रमं स्थगयितुं आग्रहं कृतवन्तः the Palestinian Gaza Strip तथापि बहवः आसन् आक्रमणं कृतानां जहाजानां संघर्षेण सह अल्पः सम्बन्धः आसीत् ।