समाचारं

चीनस्य रूसस्य च प्रधानमन्त्रिणां २९ तमे नियमितसभायाः संयुक्तविज्ञप्तिः (पूर्णपाठः)

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, २१ अगस्त : चीनस्य रूसस्य च प्रधानमन्त्रिणां २९ तमे नियमितसमागमस्य संयुक्तविचारः

रूसीसङ्घस्य प्रधानमन्त्री मिशुस्टिन् इत्यस्य आमन्त्रणेन चीनगणराज्यस्य राज्यपरिषदः प्रधानमन्त्री ली किआङ्गः २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्कात् २२ अगस्तपर्यन्तं रूसीसङ्घस्य आधिकारिकयात्राम् अकरोत् चीनस्य रूसस्य च प्रधानमन्त्रिणां मध्ये २९तमं नियमितं समागमं मास्कोनगरे अगस्तमासस्य २१ दिनाङ्के अभवत्। तस्मिन् एव दिने प्रधानमन्त्री ली किआङ्गः रूसीसङ्घस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन सह मिलितवान् ।

एकम्‌

द्वयोः देशयोः प्रधानमन्त्रिणः (अतः परं "उभयपक्षः" इति उल्लिखिताः) दर्शितवन्तः यत् राष्ट्रप्रमुखद्वयस्य सामरिकमार्गदर्शनेन नूतनयुगस्य समन्वयस्य चीन-रूस-व्यापक-रणनीतिकसाझेदारी ऐतिहासिक-उच्चतां प्राप्तवती अस्ति तथा च अग्रे गच्छति एव। २०२४ तमस्य वर्षस्य मेमासे रूसीसङ्घस्य अध्यक्षस्य व्लादिमीर् पुटिन् इत्यस्य चीनदेशस्य राज्ययात्रायाः समये द्वयोः राष्ट्रप्रमुखयोः चीन-रूसी-सहकार्यस्य विभिन्नक्षेत्रेषु सर्वाङ्गविकासस्य सामरिकव्यवस्थाः कृताः, अग्रे गन्तुं मार्गः च दर्शितः

उभयपक्षेण चीन-रूस-सम्बन्धः असङ्गतः, अ-सङ्घर्षात्मकः, तृतीय-देशानां विरुद्धं न निर्देशितः इति दर्शितवान् । चीन-रूसी-सम्बन्धानां सुदृढीकरणं द्वयोः देशयोः तेषां जनानां च व्यापकसामान्यमूलहितानाम् आधारेण उभयपक्षेण कृतः सामरिकः विकल्पः अस्ति, अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन प्रभावितः न भवति उभयपक्षः स्वस्य वैधाधिकारस्य हितस्य च दृढतया रक्षणं करोति, द्विपक्षीयसम्बन्धानां सामान्यविकासे बाधां जनयितुं, देशद्वयस्य आन्तरिककार्येषु हस्तक्षेपं कर्तुं, देशद्वयस्य आर्थिकप्रौद्योगिकी-अन्तर्राष्ट्रीय-अन्तरिक्षं प्रतिबन्धयितुं च यत्किमपि प्रयत्नस्य विरोधं करोति

चीनदेशः रूसः च सर्वदा परस्परं प्राथमिकतासाझेदाराः इति मन्यन्ते, परस्परसम्मानं, समानव्यवहारं, विजय-विजय-सहकार्यं च सर्वदा पालनम् इति पक्षद्वयेन पुनः उक्तम् |. पक्षद्वयं राष्ट्रप्रमुखद्वयेन प्राप्तस्य सहमतिस्य अग्रे अनुसरणं करिष्यति, चीन-रूस-सम्बन्धानां क्षमतां पूर्णतया उपयुज्यते, परस्परलाभस्य सिद्धान्तस्य आधारेण प्रमुखक्षेत्रेषु सहकार्यं गहनं विस्तारं च करिष्यति, देशद्वयस्य विकासे समृद्धौ च साहाय्यं करिष्यति | एकत्र, द्वयोः जनयोः लाभाय च।