समाचारं

ड्रोन् पुनः रात्रौ मास्कोनगरे प्रहारं करोति : अतीव हानिकारकं न, परन्तु अपमानैः परिपूर्णम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० दिनाङ्के सायंकालात् २१ तमे स्थानीयसमये प्रातःकाले यावत् रूसीवायुरक्षाव्यवस्था अनेकस्थानेषु ४५ युक्रेनदेशस्य ड्रोन्-यानानि अवरुद्ध्य निपातितवती, येषु ११ मास्कोनगरे, २३ ब्रायनस्क् ओब्लास्ट्, ६ बेल्गोरोड् ओब्लास्ट्, कालु च सन्ति ३ कैलिफोर्नियायां २ कुर्स्क् ओब्लास्ट् इत्यत्र च ।

रायटर्, आरआईए नोवोस्टी च मास्कोनगरस्य मेयरस्य सर्गेई सोब्यानिन् इत्यस्य वक्तव्यस्य उद्धृत्य उक्तवन्तः यत् युद्धस्य आरम्भात् युक्रेनदेशेन मास्कोनगरे अयं बृहत्तमः ड्रोन् आक्रमणः कृतः। आगच्छन्तः सर्वे ड्रोन्-विमानाः भूसंरचनानां किमपि क्षतिं न कृत्वा, क्षतिं वा न कृत्वा प्रतिहृताः ।

आम्, भवान् तत् सम्यक् पठितवान् रूस-युक्रेनयोः युद्धस्य आरम्भानन्तरं मास्को-नगरे एकवारादधिकं ड्रोन्-यानैः आक्रमणं कृतम् ।

यथा - अन्तिमः आक्रमणः २०२३ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्के अभवत्, रात्रौ अन्धकारवायुः च आसीत् । अद्यापि लक्ष्यं रूसस्य राजनैतिकहृदयं क्रेमलिन् अस्ति ।

प्रासंगिकं भिडियो दृष्ट्वा यद्यपि तस्मिन् समये केवलं द्वौ ड्रोन् प्रेषितौ, अस्मिन् वर्षे इव स्केलः अपि विशालः नासीत्, तथापि ते आक्रमणस्य लक्ष्यस्य अतीव समीपे आसन् - ते प्रत्यक्षतया क्रेमलिनस्य उपरि, दीप्तिमन्तः रक्ततारकस्य पार्श्वे उड्डीयन्ते स्म प्याजस्य उपरि ।