समाचारं

अमेरिकी-अकृषि-वेतनसूची-रोजगारः ८१८,००० यावत् संशोधितः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

२१ अगस्तदिनाङ्के, स्थानीयसमये, अमेरिकीश्रमसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य गैर-कृषि-रोजगार-आँकडानां संशोधित-मापदण्डस्य प्रारम्भिक-अनुमानेन ज्ञातं यत् २०२३ तमस्य वर्षस्य अप्रैल-मासतः २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं सांख्यिकीयचक्रस्य कालखण्डेअमेरिकी-रोजगारसृजनं पूर्वं अनुमानितस्य अपेक्षया ८१८,००० न्यूनम् अभवत्. एतेन पूर्वानुमानस्य २.९ मिलियनस्य १२ मासस्य अवधिपर्यन्तं कुलरोजगारवृद्धिः (कृषिरोजगारं विहाय) प्रायः २१ लक्षं यावत् अभवत्, तथा च तस्य अवधिस्य मासिकशुद्धरोजगारसृजनस्य औसतं प्रायः ६८,००० रोजगारस्य न्यूनीकरणं जातम्, प्रायः २४२,००० तः प्रायः यावत् न्यूनीकृतम् १७४,००० । केचन विश्लेषकाः दर्शितवन्तः यत् मार्चमासपर्यन्तं वर्षे देशस्य रोजगारवृद्धिः पूर्वं ज्ञातापेक्षया दूरं न्यूना दृढा भवितुम् अर्हति।

दत्तांशस्य मुक्तेः अनन्तरं .अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः शीघ्रं प्रतिक्रियाम् अददुः, सर्वेषु च अधोगति-प्रवृत्तिः दृश्यते स्म ।

प्रतिवर्षं श्रमसांख्यिकीयब्यूरो स्वस्य मासिकव्यापारवेतनसर्वक्षणस्य आँकडानां संशोधनं करोति ततः मार्चमासे रोजगारस्तरस्य तुलनां कृत्वा रोजगारवेतनस्य त्रैमासिकजनगणनायां मापितस्तरैः सह पूर्वं प्रकाशितदत्तांशस्य तुलनां करोति।

श्रमविभागस्य सूचनानुसारं एप्रिल २०२३ तः मार्च २०२४ पर्यन्तं सांख्यिकीयचक्रस्य अन्तिमदत्तांशः २०२५ तमस्य वर्षस्य फरवरीमासे प्रकाशितः भविष्यति । (सीसीटीवी संवाददाता लियू जू)