समाचारं

रूसीसेना अन्ततः होशं प्राप्य एकस्मिन् एव क्षणे २३०० आक्रमणकारिणः संहारं कृतवती पश्चिमदेशः अवदत् यत् युक्रेनसेनायाः भविष्यं साधु नास्ति।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-युद्धम् अद्यापि निरन्तरं वर्तते सहायता, युक्रेनदेशः च विस्तारितं शस्त्रं सैनिकं च प्राप्नोति तदनन्तरं युद्धस्य स्थितिं विस्तारयितुं ते रूसीमुख्यभूमिं प्रति प्रतिहत्याम् अकरोत्

रूसीसेना अन्ततः स्वस्य होशं प्राप्तवती, स्वस्य सामरिकनियोजनं रणनीतिं च समायोजितवती, युक्रेनसेनायाः प्रतिहत्यायाः सामनां कृतवती, एकस्मिन् एव समये २३०० तः अधिकाः आक्रमणकारिणः संहारं कृतवन्तः, येन युक्रेनस्य युद्धस्य मनोबलं बहु मन्दं जातम् निरन्तरं विकासः भवति, रूसः युद्धक्षेत्रे उपक्रमं कर्तुं अधिकाधिकं समर्थः अस्ति, युक्रेन-सेनायाः सम्भावनाः च स्पष्टतया उत्तमाः चिन्ताजनकाः च न सन्ति

रूस-युक्रेन-सङ्घर्षस्य विषये यत्किमपि अद्यतनं भवति तत् अन्तर्राष्ट्रीयसमुदायस्य ध्यानं आकर्षयिष्यति। अधुना एव रूसी रक्षाविभागेन घोषितं यत् युक्रेनदेशेन अद्यैव कुर्स्कक्षेत्रे आक्रमणं कृत्वा भयंकरं आक्रमणं कृतम् अस्ति तथापि रूसदेशेन अधिकशक्तिशाली प्रतिहत्या कृता, प्रभावीरूपेण २३०० आक्रमणकारिणां नाशः, युक्रेनदेशस्य कवचस्य बमप्रहारः, अल्पकालस्य च नाशः च time.