समाचारं

शङ्घाईनगरस्य एकः प्रसिद्धः उच्चस्तरीयः भोजनालयः यस्य औसतं प्रतिव्यक्तिं १५८० युआन् भवति, वैभवात् बन्दीकरणपर्यन्तं कुत्र बहिः गन्तुं मार्गः अस्ति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आश्चर्यजनकम् ! L'Atelier 18 इति उच्चस्तरीयं भोजनालयं चञ्चलं Bund No भोजनस्य टिकटं प्राप्य विलासपूर्णं पेटूयात्रायाः प्रतीक्षां कुर्वन्तः भोजनार्थिनः सहसा अप्रमत्ताः अभवन् ।

भवन्तः जानन्ति, एषः कथमपि एकान्तप्रकरणः नास्ति। अस्मिन् वर्षे आरम्भात् एव फैशनराजधानी शाङ्घाई-नगरे बहवः उच्चस्तरीयाः भोजनालयाः ये बहु ध्यानं आकर्षितवन्तः, ते डोमिनो इव कठिनसञ्चालनकठिनतासु पतिताः किमाभवत्‌? अस्य पृष्ठतः कारणानि चिन्तनप्रदानि सन्ति।

उदाहरणरूपेण L'Atelier 18 इति गृह्यताम् अस्य बन्दीकरणस्य कारणम् अद्यापि अस्पष्टम् अस्ति । परन्तु आन्तरिकस्रोताभिः ज्ञातं यत् भोजनालयेन कतिपयान् मासान् यावत् स्वकर्मचारिभ्यः तेषां यथायोग्यं वेतनं सामाजिकसुरक्षां च न दत्तं, येन कर्मचारिणां जीवनं विपत्तौ पतितं, तेषां कार्योत्साहः अपि महतीं प्रभावितं जातम्। न केवलं, अनेकेषां आपूर्तिकर्तानां कृते भुक्तिं न कृतवान्, येन आपूर्तिशृङ्खलायां गम्भीराः समस्याः उत्पन्नाः । अतः अपि विस्मयकारी अस्ति यत् तस्य पूर्ववर्ती अद्यापि जटिलाः ब्राण्ड्-अनुज्ञापत्रविवादाः आसन्, तस्य संचालनं प्रबन्धनं च अराजकरूपेण आसीत् ।