समाचारं

शाङ्घाई-नगरं लाइव-प्रसारण-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासं प्रवर्धयति, अस्मिन् वर्षे प्रायः ७,००० नूतनाः सम्बद्धाः कम्पनयः सन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के शङ्घाईनगरपालिकासमितेः उपसचिवः मेयरः च गोङ्ग झेङ्गः नगरपालिकासर्वकारस्य कार्यकारीसभायाः अध्यक्षतां कृतवान् प्रसारण अर्थव्यवस्था (२०२४-२०२६)" इति च दर्शितवान् यत् डिजिटलयुगत्वेन अभिनव-आर्थिकरूपेण शङ्घाई-नगरस्य लाइव-प्रसारण-अर्थव्यवस्था तीव्रगत्या विकसिता अस्ति औद्योगिकपारिस्थितिकीतन्त्रस्य सुधारस्य गतिं कर्तुं, संस्थानां संवर्धनं सुदृढं कर्तुं, व्यापकसेवानां अनुकूलनं कर्तुं, अग्रणीं लाइव प्रसारणमञ्चं सुदृढं कर्तुं च आवश्यकम् अस्ति

लाइव प्रसारण अर्थव्यवस्थायाः विषये सभायां प्रस्तावः कृतः यत् आर्थिकयोगदानं वर्धयितुं प्रयत्नाः करणीयाः, न केवलं उत्पादविक्रयणं प्रवर्धयितुं, अपितु सेवा उपभोगं वर्धयितुं, व्यावसायिकं यात्रां च सांस्कृतिकं क्रीडासंसाधनं च सटीकरूपेण प्रवर्धयितुं, भोजनव्यवस्थायां, संस्कृतिषु, उपभोगक्षमतां उत्तेजितुं च पर्यटन, क्रीडा आदि। उद्योगविकासस्य मानकीकरणं प्रवर्धयितुं, मूल्याभिमुखीकरणस्य सम्यक् पालनम्, समावेशी विवेकपूर्णं च पर्यवेक्षणस्य पालनम्, त्रुटिसहिष्णुता-दोष-शुद्धि-तन्त्राणां स्थापनां सुधारणं च आवश्यकम् अस्ति

अस्य अर्थः अस्ति यत् शङ्घाई आगामिषु वर्षत्रयेषु लाइव-प्रसारण-पारिस्थितिकीतन्त्रस्य निर्माणं अधिकं सुदृढं करिष्यति, ई-वाणिज्य-मञ्चानां लाइव-प्रसारणस्य अतिरिक्तं, भोजन-व्यवस्था, संस्कृति-पर्यटन-क्रीडा इत्यादिषु उपभोगं चालयितुं लाइव-प्रसारणस्य भूमिका .

२०२१ तमे वर्षे शङ्घाई-नगरीय-वाणिज्य-आयोगः, नगर-आर्थिक-सूचना-प्रौद्योगिकी-आयोगः, नगरपालिक-संस्कृति-पर्यटन-ब्यूरो, नगरीय-बाजार-निरीक्षण-ब्यूरो, चीनस्य नगर-साइबर-अन्तरिक्ष-प्रशासनेन च संयुक्तरूपेण "उच्चगुणवत्तां प्रवर्धयितुं शंघाई-त्रिवर्षीय-कार्ययोजना" निर्मितवती लाइव प्रसारण ई-वाणिज्यस्य विकासः (2021-2023)" )", यत् लाइव प्रसारण ई-वाणिज्य संस्थानां प्रचारार्थं तेषां क्षमतासु सुधारं कर्तुं, अनुप्रयोगपरिदृश्यानि समृद्धीकर्तुं, चालनप्रभावं वर्धयितुं, पारिस्थितिकव्यवस्थायां सुधारं कर्तुं च प्रस्तावयति

सम्प्रति शङ्घाई-नगरं लाइव-स्ट्रीमिंग्-उद्यमस्य विकासकाले अस्ति । तियानन्चा इत्यस्मात् संवाददाता ज्ञातवान् यत् २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं शङ्घाईनगरे २५,००० तः अधिकाः "सजीवप्रसारण"सम्बद्धाः कम्पनयः सन्ति । २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं प्रायः ७,००० नूतनाः सम्बद्धाः कम्पनयः योजिताः, यत् २०२३ तमे वर्षे समानकालस्य तुलने १५% वृद्धिः अभवत् । १० लक्षात् न्यूना पञ्जीकृतपुञ्जयुक्तानां कम्पनीनां ४४% भागः आसीत् ।

फुडान विश्वविद्यालयस्य उपभोक्तृबाजारस्य बिग डाटा प्रयोगशालायाः द्वारा प्रकाशितस्य "शङ्घाई-डिजिटल-उपभोग-विकासस्य विशेषताः प्रवृत्ति-रिपोर्ट्" दर्शयति यत् शङ्घाई-नगरस्य ऑनलाइन-उपभोगः २०२३ तमे वर्षे १.५९ खरब-युआन्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ८.५% वृद्धिः अस्ति, येषु लाइव-प्रसारण-खुदरा-विक्रयः भवति विक्रयः ४३७.१० अरब युआन् यावत् भविष्यति । २०२३ तमे वर्षे शाङ्घाई-नगरे ५२,३०० तः अधिकाः सक्रिय-ई-वाणिज्य-सजीव-प्रसारण-कक्षाः सन्ति । मुख्यालये ८० तः अधिकाः सक्रियः ई-वाणिज्य-सजीव-प्रसारण-कक्षाः सन्ति ।

लाइव प्रसारणसंस्थानां दृष्ट्या शङ्घाईनगरे प्रमुखसजीवप्रसारणसंस्थानां संख्या देशस्य अग्रणी अस्ति । अग्रे-दृष्टि-अर्थशास्त्रज्ञ-उद्योग-निरीक्षण-समूहस्य आँकडानां अनुसारं २०२४ तमे वर्षे देशस्य शीर्षदश-एमसीएन-संस्थानां सूचीयां शङ्घाई-नगरस्य मेई-वन-जियान्जी-संस्कृतिः च सूचीयां सन्ति, तथा च प्रमुखानां एमसीएन-संस्थानां संख्या द्वितीयस्थाने बद्धा अस्ति शेन्झेन् इत्यनेन सह, यदा हाङ्गझौ-नगरे युआनवाङ्ग-प्रौद्योगिकी, किआन्क्सुन-होल्डिङ्ग्स्, सुओक्सियाङ्ग्, वुयोउ मीडिया इत्यादीनि बहवः प्रमुखाः एमसीएन-संस्थाः सन्ति ।

शीर्ष-एङ्करस्य दृष्ट्या मेई वन-एङ्कर-ली जियाकी ताओबाओ-लाइव्-स्ट्रीमिंग्-मध्ये महत्त्वपूर्णां भूमिकां निर्वहति तथापि, तस्मिन् एव काले मेई-वन-मध्ये बहवः शीर्ष-एङ्कर-जनाः न सन्ति तथा च शङ्घाई-इत्यत्र अपि एकदा उक्तवान् यत् "मेई वानः अभवत् ९ वर्षाणि यावत् लाइव-प्रसारण-ई-वाणिज्ये गहनतया संलग्नः अस्ति।" , लाइव-प्रसारण-कक्षे ३० एंकराः, २०० पदाः, ६०० तः अधिकाः मध्य-पृष्ठ-अन्त-सहकारिणः, सम्पूर्णे कम्पनीयां च १,२०० कर्मचारीः सन्ति । "बहवः शङ्घाई-नगरे निवसन्ति प्रसारण एजेन्सीभ्यः अद्यापि अधिकशिरः लंगरानाम् अपि च मध्यमस्तरीयानाम् अपि वृद्धिं चालयितुं आवश्यकता वर्तते अधिका सम्पूर्णा लाइव प्रसारणप्रतिभाप्रशिक्षणव्यवस्था।

परन्तु लाइव प्रसारणमञ्चानां दृष्ट्या बिलिबिली, जिओहोङ्गशु इत्यादीनि कम्पनयः सर्वाणि शङ्घाईनगरे एव स्थितानि सन्ति । Xiaohongshu संस्कृतेः तीव्रविकासेन सुविधा कृता अस्ति Xiaohongshu क्षेत्रे तस्य प्रभावस्य धन्यवादेन भविष्ये Xiaohongshu, Bilibili इत्यादीनां मञ्चानां परितः सामग्री ई-वाणिज्यस्य विकासं कथं प्रवर्धयितुं शक्यते इति अपि लाइव प्रसारण अर्थव्यवस्थायाः कृते अवसरः भवितुम् अर्हति इति अपेक्षा अस्ति .

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सूचना-सञ्चार-अर्थव्यवस्था-विशेषज्ञ-समितेः सदस्यः पान-हेलिन्-इत्यनेन चीन-व्यापार-समाचार-पत्रिकायाः ​​समक्षं विश्लेषणं कृतम् यत् शङ्घाई-नगरस्य लाइव-प्रसारण-अर्थव्यवस्थायाः प्रचारः शङ्घाई-नगरस्य एकीकृत-क्षेत्रीय-अर्थव्यवस्थायां शङ्घाई-नगरस्य औद्योगिक-स्थितेः आधारेण अस्ति याङ्गत्से नदी डेल्टा इति । सः मन्यते यत् लाइव प्रसारण उद्योगः, विशेषतः मालैः सह लाइव प्रसारणं, मूलतः एकः उत्पादकसेवा उद्योगः अस्ति शङ्घाई याङ्गत्से नदी डेल्टा निर्माणसमूहेन समर्थितः अस्ति, तस्य भूमिका च याङ्गत्से नदी डेल्टा मध्ये उपभोक्तृवस्तूनाम् विक्रयं प्रवर्धयितुं मार्गेण अस्ति उत्पादकसेवानां विकासः शङ्घाई लाइवप्रसारणाय महत् महत्त्वं ददाति उद्योगः याङ्गत्से नदी डेल्टा-नगरस्य एकीकृतक्षेत्रीय-अर्थव्यवस्थायां शङ्घाई-नगरस्य औद्योगिक-स्थितेः आधारेण अस्ति तथा च लाइव-प्रसारण-उद्योगे शङ्घाई-नगरस्य लाभेषु आधारितः अस्ति

तस्य मतेन शाङ्घाई-नगरस्य लाइव-प्रसारण-उद्योगस्य विकासे बहवः लाभाः सन्ति । सर्वप्रथमं शङ्घाई-नगरस्य आधारभूतसंरचना परिपूर्णा अस्ति । द्वितीयं, शङ्घाईनगरे बहवः नीतयः लाइव-स्ट्रीमिंग्-उद्योगं वर्धितवन्तः, यथा लाइव-स्ट्रीमिंग्-कृते चोङ्गमिङ्ग्-मण्डलस्य समर्थनं तथा च प्राधान्य-वित्तीय-कर-नीतिः तस्मिन् एव काले पारम्परिकनिर्माणकेन्द्रस्य याङ्गत्ज़ी-नद्याः डेल्टा-इत्यस्य समर्थनेन सशक्तः आपूर्तिशृङ्खला शङ्घाई-नगरस्य लाइव-प्रसारण-वितरण-कम्पनीनां कृते व्यय-प्रभावी-उत्पादानाम्, ब्राण्ड्-भ्यः अनुग्रहं प्राप्तुं च सुलभं करिष्यति

परन्तु पान हेलिन् इत्यनेन अपि उक्तं यत् शङ्घाई-नगरे लाइव-प्रसारण-सञ्चालनस्य परिचालन-व्ययः तुल्यकालिकरूपेण अधिकः अस्ति, तथा च श्रम-व्ययः, न्यून-मूल्य-व्ययः च शङ्घाई-नगरस्य लाइव-प्रसारण-अर्थव्यवस्थायाः विकासाय आव्हानानि भवितुम् अर्हति लाइव प्रसारणनिरीक्षणव्यवस्थां सुधारयितुम्। सः मन्यते यत् ई-वाणिज्य-सजीव-प्रसारणस्य वर्तमान-विकासः मुख्यतया आपूर्ति-शृङ्खलायां केन्द्रितः अस्ति भविष्ये ई-वाणिज्य-प्रसारणस्य नूतन-विकास-गतिः मुख्यतया द्वयोः पक्षयोः उपरि निर्भरं भविष्यति- लाइव-प्रसारणस्य व्यावसायिकतायां सुधारः, विदेशेषु विपणानाम् विस्तारः च .अस्मिन् क्षेत्रे क्षमताम् अद्यापि नियोक्तुं आवश्यकम् अस्ति।

भविष्ये शङ्घाईनगरे स्थानीयजीवनस्य लाइवप्रसारणस्य विकासः अपि ध्यानस्य योग्यः अस्ति । ई-वाणिज्य लाइव प्रसारणात् भिन्नं, स्थानीयजीवनस्य लाइव प्रसारणस्य विकासाय प्रवेशबिन्दुः अनुभवसाझेदारी अस्ति, एतत् नगरीयसमुदायेषु गभीरं गन्तुं, समुदायनिवासिनां सह अन्तरक्रियां कर्तुं, स्थानीयलक्षणानाम् प्रकाशनं च अवश्यं करोति। सेवा-उपभोगं वर्धयितुं, व्यावसायिक-यात्रायै सांस्कृतिक-क्रीडा-सम्पदां समीचीनतया धक्कायितुं, भोजन-संस्कृतेः, पर्यटन-क्रीडा-आदीनां उपभोग-क्षमतां उत्तेजितुं च लाइव-प्रसारणस्य उपयोगस्य मार्गे शङ्घाई-लक्षणैः सह अधिकाः लाइव-प्रसारण-सेवाः अग्रे पश्यितुं योग्याः सन्ति इत्यस्मै।