समाचारं

त्रयः प्रमुखाः निधयः विपण्यदृष्टिकोणं पश्यन्ति तथा च ए-शेयरमूल्याङ्कनं आकर्षकं भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य उत्तरार्धे ए-शेयरस्य अवसराः कुत्र सन्ति ? अमेरिकी-समूहाः समायोजिताः एव भविष्यन्ति वा ? एतेषां विषयाणां विषये पेन्घुआ फण्ड्, मोर्गन फण्ड्, एसडीआईसी यूबीएस इत्यादिभिः निधिभिः सह निधिकम्पनीभिः अद्यतनकाले प्रकाशितः मार्केट्-दृष्टिकोणः दर्शयति यत् ए-शेयर-मूल्यांकनं आकर्षकं निरन्तरं वर्तते, यदा तु अमेरिकी-प्रौद्योगिकी-स्टॉकस्य, हाङ्गकाङ्ग-लाभांश-स्टॉकस्य च अवसराः अद्यापि विद्यन्ते

अमेरिकी-शेयर-बजारे अद्यतन-समायोजनस्य विषये पेन्घुआ-निधि-अन्तर्राष्ट्रीय-व्यापार-विभागस्य निधि-प्रबन्धकः ली-यूए इत्यनेन उक्तं यत्, अस्य मुख्यकारणानि त्रीणि सन्ति- प्रथमं, अमेरिकी-अर्थव्यवस्थायाः मौलिकाः दुर्बलाः अभवन्, विपण्य-व्यवहारस्य न्यूनतायाः च अपेक्षा अस्ति द्वितीयं, अमेरिकीप्रौद्योगिकीकम्पनीनां वित्तीयप्रदर्शनं अपेक्षायाः अपेक्षया न्यूनम् अस्ति, तृतीयं, येन वह व्यापारस्य पतनेन आतङ्कः वर्धितः।

वर्तमानसमये ली युए इत्यस्य मतं यत् अमेरिकीप्रौद्योगिकी-समूहेषु क्लाउड्-व्यापार-समर्थन-सहितं मञ्च-आधारित-प्रौद्योगिकी-नेतृणां निवेशस्य अवसराः सन्ति, तथैव हाङ्गकाङ्ग-समूहस्य लाभांश-अन्तर्जाल-क्षेत्रेषु च वर्तमान समये अमेरिकी-प्रौद्योगिकी-भण्डारस्य लाभ-निश्चयः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति, अस्य समायोजनस्य दौरस्य अनन्तरं मूल्याङ्कनं तुल्यकालिकरूपेण उचितस्तरं प्रति प्रत्यागतम् अस्ति, परन्तु भविष्ये अग्रणी-अमेरिकी-प्रौद्योगिकी-सञ्चयानां कार्यप्रदर्शनस्य विषये वयं आशावादीः स्मः | उल्टावस्थायाः अत्यधिकाः अपेक्षाः सन्ति। अमेरिकी-प्रौद्योगिकी-भण्डारयोः मध्ये वयं क्लाउड्-व्यापार-समर्थन-सहिताः मञ्च-आधारित-प्रौद्योगिकी-नेतृणां विषये अधिकं आशावादीः स्मः ।

अद्यतने J.P. Morgan Asset Management (संक्षेपेण "Morgan Funds") वैश्विकबाजारावलोकन तृतीयत्रिमासिकरणनीतिसमागमः आयोजितः। जे.पी.मॉर्गन एसेट् मैनेजमेण्ट् चीनस्य वरिष्ठः वैश्विकबाजाररणनीतिज्ञः झू चाओपिङ्ग् इत्यनेन सभायां उक्तं यत् घरेलु ए-शेयराः मध्यस्थताव्यापारेण न्यूनतया प्रभाविताः भवितुमर्हन्ति , ए-शेयरस्य मूल्याङ्कनं विश्वे सर्वोच्चं जातम् अस्ति, अद्यापि क्षैतिजतुलनासु किञ्चित् आकर्षणं वर्तते।

वर्षस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् J.P.Morgan Asset Management China इत्यस्य वरिष्ठः वैश्विकबाजाररणनीतिज्ञः Jiang Xianwei इत्यस्य मतं यत् अस्मिन् वर्षे सम्पूर्णे A-shares इत्यस्य लाभवृद्धिः अद्यापि सकारात्मकरूपेण एव तिष्ठति इति अपेक्षा अस्ति The industry sectors that deserve more attention चत्वारः पक्षाः समाविष्टाः सन्ति : अभावयुक्ताः घरेलु-उद्योगशृङ्खलाः, यथा चिप्स्, कम्प्यूटर-सञ्चालन-प्रणाली इत्यादीनां घरेलु-लाभकारी-उद्योगानाम् निरन्तरता, विशेषतः उत्कृष्टनिर्यात-प्रदर्शन-युक्ताः "त्रीणि नवीन-बृहत्-वस्तूनि", येषु नवीन-ऊर्जा-वाहनानि, प्रकाश-विद्युत्-वाहनानि, लिथियम-बैटरी-इत्यादीनि सन्ति; आदि; तदतिरिक्तं चीनदेशः गतवर्षात् यत् उच्चलाभांश-रणनीतिं प्रति ध्यानं दातुं आरब्धवान्, सा अद्यापि वर्षस्य उत्तरार्धे एव ध्यानस्य योग्या अस्ति यतः आन्तरिक-अर्थव्यवस्था निरन्तरं पुनः स्वस्थतां प्राप्नोति, अज्ञात-जोखिमाः अपि भवितुम् अर्हन्ति |.

तदतिरिक्तं एसडीआईसी यूबीएस कोषः अपि अवदत् यत् तदनन्तरं इक्विटी-बाजारस्य विषये निराशावादी नास्ति, तथा च मन्यते यत् दुर्बल-घरेलू-वास्तविकतायाः, दुर्बल-विदेशेषु अपेक्षित-सीमान्त-सुधारस्य च सन्दर्भे, सम्बद्धाः निवेश-अवकाशाः विशेषं ध्यानं अर्हन्ति

सम्बन्धितनिवेशावकाशेषु वयं निम्नलिखितमुख्यपङ्क्तयः विषये अधिकं आशावादीः स्मः।

१) अपस्ट्रीम संसाधनं ऊर्जारेखा च : पूंजीव्ययस्य चरमसीमा अस्ति, तथा च आपूर्तिकठोरतायाः तर्कस्य व्याख्या अद्यापि क्रियमाणा अस्ति तथा च संसाधनसञ्चयस्य प्रारम्भिकपदे बृहत्तरं समायोजनं कृतम् अस्ति तथा च तदनन्तरं स्थिरीकरणाय प्रतीक्षायोग्यम् अस्ति। ताम्रं, एल्युमिनियमं, सुवर्णं), ऊर्जा च (तैलं, अङ्गारं) अद्यापि केन्द्रबिन्दुः अस्ति;

२) मध्यप्रवाहनिर्माणे अग्रणीः बैमा लाइनः : तेषु गृहोपकरणं, विद्युत्जालसाधनं, लिथियमबैटरीसाधनं च इत्यादयः अग्रणीः अस्मिन् वर्षे ८ फरवरी दिनाङ्के विपण्यघटना अत्यन्तं स्पष्टा अस्ति सूचीबद्धकम्पनीनां गुणवत्ता, विशेषतः मुक्तनगदप्रवाहः, आरओई, शेयरधारकप्रतिफलननियोजनम् इत्यादयः ध्यानं कुर्वन्तु, अग्रणीः श्वेतः अश्वः स्पष्टतया प्रबलः अस्ति;

३) अधःप्रवाहस्य आर्थिकदुर्बलसहसंबन्धरेखा : ऋणचक्रस्य मन्दतायाः समये आर्थिकक्रियाकलापानाम् पूंजीप्रतिफलनस्य च सहसंबन्धः दुर्बलः भविष्यति बन्दरगाहेषु, रेलमार्गेषु, जलविद्युत् इत्यादिषु ध्यानं दातुं अनुशंसितम्।