समाचारं

ज़ियामेन् मध्ये महती चाल!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिक्योरिटीज टाइम्स्

अचलसम्पत्निपटाननीते अन्यत् समायोजनम्।

१९ अगस्त दिनाङ्के ज़ियामेन्, फुजियान् प्रान्ते अचलसम्पत्निपटाननीतिं समायोजयितुं सूचना जारीकृतवती, यस्मिन् उक्तं यत् ये जनाः ज़ियामेन्-नगरस्य प्रशासनिकक्षेत्रे कानूनी-अचल-सम्पत्त्याः स्वामित्वं धारयन्ति, शर्ताः च पूरयन्ति, ते निपटनार्थं आवेदनं कर्तुं शक्नुवन्ति, आवेदकाः च , तेषां पतिपत्न्यः, नाबालिगाः च एकत्र निवसितुं शक्नुवन्ति ।

उद्योगस्य अन्तःस्थानां मतं यत् राज्यपरिषद् अद्यैव "जनकेन्द्रितस्य नवीननगरीकरणरणनीत्याः गभीररूपेण कार्यान्वयनार्थं पञ्चवर्षीयकार्ययोजनायां" गृहपञ्जीकरणव्यवस्थायां सुधारस्य कार्ये पुनः बलं दत्तवती यत् भिन्ननगरेषु बस्तीनीतिं रद्दं शिथिलीकरणं च कर्तुं शक्नोति ऊर्जास्तरः अपेक्षितः यत् तदनन्तरं गृहक्रयणनिपटाननीतयः अधिकनगरेषु कार्यान्विताः भवेयुः।

ज़ियामेन्-नगरे कानूनीसम्पत्तयः सन्ति ये शर्ताः पूरयन्ति, तत्र भवान् निवसितुं शक्नोति ।

१९ अगस्त दिनाङ्के ज़ियामेन् नगरपालिकासर्वकारेण "अचलसम्पत्निपटाननीतेः समायोजनस्य सूचना" जारीकृता ।

प्रस्तावितं यत् ये जनाः ज़ियामेन्-नगरस्य प्रशासनिकक्षेत्रे कानूनी-अचल-सम्पत्त्याः स्वामित्वं कुर्वन्ति, निम्नलिखित-शर्ताः च पूरयन्ति, ते स्वस्य गृह-पञ्जीकरणं अचल-सम्पत्त्याः पते स्थानान्तरयितुं आवेदनं कर्तुं शक्नुवन्ति

प्रथमं, अचलसम्पत्स्वामित्वप्रमाणपत्रं प्राप्तम् अस्ति तथा च सम्पत्तिप्रयोगः आवासीयरूपेण पञ्जीकृतः अस्ति;

द्वितीयं, आवेदकस्य, तस्य पतिपत्न्याः, नाबालिकानां च कुलसम्पत्तिस्वामित्वभागः ५०% (अनन्यः) अधिकः भवति ।

तस्मिन् एव काले आवेदकः, तस्य पतिः, नाबालिकाः च स्वगृहपञ्जीकरणं तस्मिन् पत्तौ स्थानान्तरयितुं आवेदनं कर्तुं शक्नुवन्ति यत्र सम्पत्तिः अस्ति

सूचना अस्ति यत् एषा सूचना २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य कार्यान्वितं भविष्यति, सा ५ वर्षाणि यावत् वैधं भविष्यति ।

शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः मन्यते यत् ज़ियामेन् अस्मिन् समये रियल एस्टेट् प्रमाणपत्रेण सह निवसितुं शक्नोति पूर्वनिवासानां तुलने गृहस्य आकारस्य आवश्यकताः इत्यादीनां नीतयः अधिकं शिथिलाः सन्ति। अस्याः नीतेः आरम्भबिन्दुः ज़ियामेनस्य जनसंख्यायाः अर्थव्यवस्थायाः समाजस्य च समन्वितविकासं प्रवर्धयितुं अन्यनगरेषु अपि महत्त्वपूर्णं प्रवृत्तिं दर्शयति, अर्थात् आवासप्रवर्धनस्य वर्तमान आवश्यकतानां नगरीकरणविकासस्य च आवश्यकतानां संयोजनेन गृहपञ्जीकरणनीतिः भविष्यति गृहक्रयणनीतिषु अधिकं शिथिलतां प्राप्नुवन्तु। भविष्ये देशे सर्वत्र गृहक्रयणे, निवेशने च अधिका शिथिलता भविष्यति इति अपेक्षा अस्ति।

अनेकस्थानेषु अचलसम्पत्निपटाननीतिषु समायोजनम्

अस्मिन् वर्षे आरम्भात् एव अनेकेषु स्थानेषु स्वस्य स्थावरजङ्गमनिपटाननीतिषु समायोजनं कृतम् अस्ति ।

अगस्तमासस्य ६ दिनाङ्के हुआडू-मण्डलस्य, गुआङ्गझौ-नगरस्य आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः आवास-विपण्यस्य स्थिरीकरणाय नूतना नीतिः जारीकृता, यस्मिन् प्रस्तावः कृतः यत् ये गृहं क्रीणन्ति, ते हुआडु-नगरे "अर्ध-हुकोउ"-उपचारस्य आनन्दं लब्धुं शक्नुवन्ति गैर-गुआंगझौ पंजीकृतनिवासिनः ये हुआडू-मण्डलस्य प्रशासनिकक्षेत्रस्य अन्तः नवनिर्मितं वाणिज्यिक-आवासं क्रियन्ते, ते हुआडू-प्रतिभा-ग्रीन-कार्डं प्राप्तुं शक्नुवन्ति तथा च हुआडू-प्रतिभा-ग्रीन-कार्ड-गृहक्रयण-अनुबन्धेन सह जिला-नीति-आधारित-परिचर्या-प्रवेश-उपचारस्य आनन्दं लब्धुं शक्नुवन्ति यदि कार्डधारकस्य बालकाः पूर्वस्कूलीशिक्षापदे आयुः आवश्यकताः पूरयन्ति तर्हि पूर्वस्कूलीशिक्षाविषये शिक्षाविभागस्य प्रासंगिकप्रावधानानाम् अनुसारं ते यस्मिन् मण्डले निवसन्ति तस्य शिक्षाविभागेन आयोजितस्य कम्प्यूटरीकृतबालवाड़ीविनियोगस्य पञ्जीकरणं कर्तुं योग्याः सन्ति अनिवार्यशिक्षापदं, शिक्षाविभागः समग्रव्यवस्थां करिष्यति तथा च सार्वजनिकविद्यालयेषु (निजीविद्यालयेषु सर्वकारेण क्रीतस्थानानि सहितम्) अनिवार्यशिक्षायाः आरम्भिकश्रेण्यां प्रवेशार्थं योग्यताः भविष्यन्ति।

चीनसूचकाङ्कसंशोधनसंस्थायाः दक्षिणचीनशाखायाः शोधनिदेशकः चेन् ज़ुएकिआङ्गः मन्यते यत् गुआङ्गझौ-नगरस्य हुआडू-मण्डलेन गृहक्रेतृणां कृते "अर्ध-हुकोउ"-उपचारस्य नीतिः प्रकाशिता, "गृहक्रयणस्य च... settlement" प्रथमस्तरीयनगरेषु, तथा च जिलाविशिष्टनीतीनां अवधारणाम् अपि मूर्तरूपं ददाति। , अन्यस्थानेषु पञ्जीकृतानां जनानां गृहक्रयणार्थं उत्साहं उत्तेजितुं साहाय्यं करिष्यति, विशेषतः तेषां परिवारानां कृते येषां सार्वजनिकविद्यालयेषु अध्ययनं कुर्वतां स्वसन्ततिनां समस्यायाः समाधानस्य आवश्यकता वर्तते , येन तेषां गृहक्रयणस्य माङ्गं अधिकं मुक्तं भविष्यति।

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे आरभ्य १० तः अधिकाः नगराः गृहं क्रीतवान् निवासं कर्तुं वा निवासार्थं आवेदनं कर्तुं वा नीतयः प्रवर्तन्ते, यथा वुहान, हाङ्गझौ, सूझोउ, शेन्याङ्ग इत्यादयः तेषु, हाङ्गझौ सम्प्रति निपटानार्थं बिन्दुव्यवस्थां स्वीकुर्वति यदि भवतः समीपे १०० निपटानबिन्दवः सन्ति तर्हि अस्मिन् वर्षे नीतिसमायोजनस्य अनन्तरं गृहक्रयणार्थं बिन्दुः ३० बिन्दुभ्यः ८० बिन्दुभ्यः वर्धितः अस्ति, येन बिन्दुभारः महत्त्वपूर्णः वर्धितः अस्ति गृहक्रयणार्थम्।

चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेनजिङ्गः मन्यते यत् समग्रतया अधिकांशनगरेषु वर्तमाननिवासस्य स्थितिः तुल्यकालिकरूपेण शिथिलः अस्ति अद्यतनकाले राज्यपरिषद् पुनः एकवारं "पञ्चवर्षे" गृहपञ्जीकरणव्यवस्थायां सुधारस्य कार्ये बलं दत्तवती अस्ति जनकेन्द्रितस्य नवीननगरीकरणरणनीत्याः गहनतया कार्यान्वयनार्थं कार्ययोजना", रद्दं कृत्वा , विभिन्न ऊर्जास्तरस्य नगरेषु निपटननीतिं शिथिलं कुर्वन्तु, तथा च अपेक्षितं यत् तदनन्तरं आवासक्रयणनिपटाननीतिः अधिकनगरेषु प्रचारिता भवितुम् अर्हति।