समाचारं

पश्चिम बीजिंग “प्रवृत्तिम्” गृह्णाति: पुरातनाः नूतनाः च व्यवसायाः युवाभिः प्रौद्योगिक्याः च सह मिलित्वा कार्यं कुर्वन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंग्क्सी इत्यस्य व्यावसायिकक्षमता पूर्णतया विकसिता अस्ति । १९ अगस्तदिनाङ्के बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता मोटा-मोटी-आँकडान् कृत्वा ज्ञातवान् यत् हैडियन-मण्डले बहवः पुरातनाः विभागीय-भण्डाराः व्यापकरूपेण परिष्कृताः सन्ति, तथा च, ये बृहत्-शॉपिङ्ग्-मॉल-स्थानानि बहुवर्षेभ्यः व्यापारे सन्ति, ते अपि अस्मिन् वर्षे ब्राण्ड्-परिवर्तनं आरब्धवन्तः केचन पुराणाः नवीनीकरणपरियोजनाः सम्पन्नाः सन्ति, तेषां परीक्षणं विपणेन क्रियते। तस्मिन् एव काले अस्मिन् वर्षे पश्चिमबीजिंगदेशेन उत्तरपश्चिमवाङ्गवान्क्सियाङ्गहुई, हैडियनजॉय सिटी, झोङ्गगुआनकुन् आर्ट पार्क इत्यादीनां वाणिज्यिकपरियोजनानां क्रमशः स्वागतं कृत्वा विपण्यां प्रवेशः कृतः विभागीयभण्डारस्य वा शॉपिङ्ग् मॉलस्य वा परवाहं न कृत्वा जिंगक्सी-व्यापाराः युवानां प्रौद्योगिक्याः च प्रति प्रयतन्ते, जिंगक्सी-व्यापाराणां जीवनशक्तिं सक्रियं कुर्वन्ति

पुरातन विभागीय भण्डार के केन्द्रीकृत नवीनीकरण

पश्चिमे बीजिंगक्षेत्रे पुरातनविभागभण्डाराः गहननवीनीकरणस्य चरणे प्रविशन्ति। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् शुआङ्गन् शॉपिङ्ग् मॉल तथा कंटेम्पररी शॉपिङ्ग् मॉल इत्येतयोः द्वयोः अपि परिवर्तनं कर्तुं योजना अस्ति। तेषु ३० वर्षाणि यावत् व्यापारे अस्ति शुआङ्ग'आन् शॉपिङ्ग् मॉलः पश्चिमे बीजिंगनगरे व्यापारं विकीर्णं कृत्वा उच्चगुणवत्तायुक्तं सामुदायिकव्यापारं प्रति परिणमति यत् परितः ३-५ किलोमीटर् यावत् विकिरणं करोति। नवीनीकरणानन्तरं शुआङ्ग'आन् मॉलस्य प्रथमद्वितीयतलयोः अन्तर्राष्ट्रीयसौन्दर्यस्य बुटीकवस्त्रस्य च सामानस्य च व्यवस्था भविष्यति, उपभोक्तृभ्यः प्रदातुं तृतीयपञ्चमतलयोः क्रीडा-बहिः-ब्राण्ड्, महिला-फैशन-उत्पादाः, जीवनशैली, खानपान-ब्राण्ड् च प्रवर्तयिष्यन्ते | जीवनानुभवस्थानेन सह।

बाह्यमुखावस्थायाः नवीनीकरणस्य दृष्ट्या वाङ्गफुजिङ्गसमूहस्य बीजिंगशुआङ्ग'आन् शॉपिंग मॉलस्य महाप्रबन्धकः हू किनियन् इत्यनेन उक्तं यत् शुआङ्ग'आन् शॉपिङ्ग् मॉलः परियोजनायाः समग्रपारदर्शितां फैशनस्य च बोधं वर्धयितुं काचस्य पर्दाभित्तिं योजयिष्यति। तस्मिन् एव काले मॉलः अधिकानि खानपान-जीवनशैली-ब्राण्ड्-प्रवर्तनं करिष्यति, यत्र सौन्दर्य-सलून्, फिटनेस, कॉफी इत्यादीनि सन्ति, तथैव केचन मातापितृ-बाल-परियोजनानि, बहिः उत्पाद-सङ्ग्रह-भण्डाराः, प्रौद्योगिकी-अनुभव-भण्डाराः इत्यादयः, अधिकानि च आयोजनं करिष्यति | कलाप्रदर्शनानि तथा सांस्कृतिकमनोरञ्जनकार्यक्रमाः।

समकालीनमॉलस्य झोङ्गगुआनकुन् भण्डारः अपि प्रायः ३० वर्षाणि यावत् व्यापारे अस्ति, सः अपि नवीनीकरणस्य चरणे प्रविष्टः अस्ति । वर्तमान समये गतवर्षस्य दिसम्बरमासस्य अन्ते एषा परियोजना आधिकारिकतया बन्दीकृता यद्यपि विशिष्टा नवीनीकरणसामग्री अज्ञाता अस्ति तथापि मॉलस्य कर्मचारिणां मते मॉलस्य ध्वंसनस्य पुनर्निर्माणस्य च उन्नयनपद्धतिं स्वीकुर्वितुं शक्नोति, तस्य पूर्तये च कतिपयवर्षेभ्यः समयः भवितुं शक्नोति उपभोक्तृभ्यः पुनः।

वस्तुतः अन्तिमेषु वर्षेषु हैडियनमण्डले “एकः भण्डारः, एकः नीतिः” इति नीतेः कार्यान्वयनेन अनेके पुरातनविभागभण्डाराः क्रमशः नवीनीकरणं सम्पन्नवन्तः तेषु कुइवेई विभागीयभण्डारः डिजिटलभुगतानपद्धतीनां परिचयं कृतवान् तथा च भोजनव्यवस्था, बालमनोरञ्जनं, कलाप्रदर्शनानि इत्यादीनां मनोरञ्जनअनुभवस्वरूपाणां परिचयं कृत्वा परिवर्तनस्य समये नूतनानां खुदरा आयातितसंग्रहभण्डाराणां इत्यादीनां युवानां प्रारूपाणां परिचयं अपि कृतवान् प्रक्रिया वुडाओकोउ शॉपिंग सेण्टर, किङ्ग्हे वानक्सियाङ्गहुई इत्यादीनां वाणिज्यिकपरियोजनानां अपि परियोजनास्थापनस्य अनुसारं समायोजनं कृतम् अस्ति;

प्रचलिताः व्यवसायाः विपण्यां प्रविशन्ति

पश्चिमे बीजिंग-नगरस्य व्यापार-परिदृश्ये परिवर्तनं एकतः पुरातन-परियोजनानां नवीनीकरणे, अपरतः अधिक-तरुण-व्यापारिक-परियोजनानां विपण्यां प्रवेशे च निहितम् अस्ति क्षिसान्की वानक्सियाङ्गहुई, वुकेसोङ्ग वाण्डा प्लाजा, ज़िबेइवाङ्ग वानक्सियाङ्गहुई इत्यादीनां वाणिज्यिकपरियोजनानां विपण्यां प्रवेशेन पश्चिमे बीजिंगक्षेत्रे व्यवसायाः समृद्धतरं आपूर्तिं प्राप्तवन्तः

अस्मिन् वर्षे मेमासे नॉर्थवेस्ट् वाङ्ग वानक्सियाङ्गहुई आधिकारिकतया उद्घाटितम् अस्य परियोजनायाः कुलम् २२८ ब्राण्ड्-प्रवर्तनं कृतम्, यत्र वियन्टियान् सिनेमा, हेमा, यूनिक्लो, अर्बान् रेविवो च मुख्यभण्डाराः सन्ति । ज्ञातव्यं यत् नॉर्थवेस्ट् वाङ्गवान्क्सियाङ्गहुइ इत्यत्र ६० तः अधिकाः खानपानब्राण्ड् सन्ति, येषु शेफ् फी, ज़िबेई, बानु, सीता ओल्ड लेडी च सन्ति, तथैव BAKER SPICE, चाङ्ग'आन् जी इत्यादयः अनेके प्रथमक्षेत्रे ब्राण्ड् सन्ति तस्मिन् एव काले उत्तरपश्चिमवाङ्गवान्क्सियाङ्गहुइ इत्यनेन स्थायी स्केटबोर्डपार्क HOODPARK तथा सामाजिकस्थानं Mufeng Plaza निर्मितम्, येन शुष्कजलस्प्रेविशेषतानां, बाजारप्रदर्शनानां च माध्यमेन सामाजिकस्थानवातावरणं निर्मितम् अस्ति

२०२३ तमस्य वर्षस्य मे-मासे क्षिसान्की वान्क्सियाङ्ग्-संस्था अस्मिन् एव काले मॉल-मध्ये प्रायः २४० ब्राण्ड्-संस्थाः उद्घाटिताः भविष्यन्ति, येषु बीजिंग-नगरे कुलम् ३७ प्रथम-भण्डाराः, क्षेत्रीय-प्रथम-भण्डाराः च सन्ति Xisanqi Wanxiang इत्यस्य कुलनिर्माणक्षेत्रं 129,000 वर्गमीटर् अस्ति, यत्र भूमितः 7 तलाः, भूमिगतरूपेण 4 तलाः च सन्ति, परियोजनायां "वाणिज्य + क्रीडा" इति विशेषता अस्ति तथा च देशे प्रथमं वाणिज्यिकजटिलं बेसबॉल-सॉफ्टबॉल-अनुभवकेन्द्रं प्रवर्तयति तथा ११ बालानाम् शारीरिकसुष्ठुता कलाप्रशिक्षणस्य च ब्राण्ड्।

प्रायः एकवर्षं यावत् उद्घाटितं वुकेसोङ्ग वाण्डा प्लाजा अपि प्रचलनशीलव्यापाराणां समीपं गच्छति। पूर्वस्य झुओझान-शॉपिङ्ग्-केन्द्रात् परिवर्तितायाः बृहत्-परिमाणस्य वाणिज्यिक-परियोजनायाः रूपेण वुकेसोङ्ग-वाण्डा-प्लाजा-संस्थायाः १३ अनुभवात्मक-भण्डाराः प्रवर्तन्ते, येषु बीजिंग-नगरस्य १५ प्रथम-भण्डाराः, ११९ नगरीय-अनुकूलित-भण्डाराः च सन्ति उद्घाटनदिने वुकेसोङ्ग वाण्डा प्लाजा इत्यस्य यात्रिकाणां प्रवाहः १८०,००० अतिक्रान्तवान् ।

पश्चिमस्य बीजिंगस्य व्याप्तिः अतीव विस्तृता अस्ति तेषु शिजिंगशान-मण्डले बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः उपरि अवलम्ब्य तुल्यकालिकरूपेण समृद्धाः क्रीडा-संसाधनाः सन्ति तथा क्षेत्रे व्यावसायिकपरियोजनानि व्यक्तिगतविशेषताः अधिकं प्रमुखाः सन्ति ताङ्गु स्लो पार्कस्य प्रवेशेन मेन्टौगौ मण्डलस्य कृते विभेदिताः शॉपिंगविकल्पाः प्रदत्ताः, यत् बीजिंग वेस्ट् वाणिज्यिकक्षेत्रस्य मूलं भवति, उच्चप्रौद्योगिकी उद्योगसमूहानां शैक्षिकग्राहकानाम् च वर्चस्वं वर्तते। with strong spending power. पश्चिमे बीजिंगक्षेत्रे विविधशॉपिङ्ग-आवश्यकतानां पूर्तये अस्मिन् वर्षे हैडियन-जोय-नगरं, झोङ्गगुआनकुन्-डारोङ्ग-नगरं, हुआयुआनफाङ्ग-नगरं च इत्यादीनि वाणिज्यिकपरियोजनानि विपण्यां प्रारभ्यन्ते

जिंग्क्सी व्यापारः कनिष्ठः कनिष्ठः भवति

हैडियनमण्डलं कोररूपेण कृत्वा पश्चिमबीजिंगक्षेत्रं शिजिंगशानमण्डलं, मेन्टौगौमण्डलं इत्यादीनि स्थानानि यावत् विकिरणं कर्तुं शक्नोति । अस्मिन् वर्षे जुलैमासे "चीनगणराज्यस्य स्थापनायाः ७५ तमे वार्षिकोत्सवस्य स्वागतम्" इति विषये विषयवस्तुयुक्तानां पत्रकारसम्मेलनानां श्रृङ्खलायां (द्वितीयं) - बीजिंग-नगरस्य अन्तर्राष्ट्रीय-उपभोगस्य संवर्धनस्य निर्माणस्य च तृतीयवर्षस्य विशेष-पत्रकारसम्मेलने केन्द्रनगरे, बीजिंगस्य हैडियनमण्डलसर्वकारस्य पार्टीनेतृत्वसमूहस्य सदस्याः तथा उपजिल्ला चाङ्गजिआ जियानफू इत्यनेन उक्तं यत् २०२१ तमे वर्षात् हैडियनमण्डलेन प्रासंगिकनगरसमितीनां ब्यूरोनां च समर्थनेन कुलम् २२१ प्रथमभण्डाराः प्रवर्तन्ते। व्यापारिकजिल्हनिर्माणस्य दृष्ट्या हैडियनमण्डलेन गहनतया "एकवृत्तं, एकनीतिः"व्यापारजिल्लागुणवत्तासुधारकार्याणि कृतानि गोंगझुफेनकुइवेई, वुडाओकोउ शॉपिंगसेन्टर, तथा च किन्घे वानक्सियाङ्गहुई इत्यनेन व्यावसायिकनवीनीकरणानि सम्पन्नानि। तस्मिन् एव काले हैडियन-मण्डले बृहत्-परिमाणस्य वाणिज्यिक-सुविधानां विकासस्य निर्माणस्य च गतिः त्वरिता अस्ति हैडियनमण्डले उच्चगुणवत्तायुक्तव्यापाराणां आपूर्तिः।

अस्मिन् विषये चीनवाणिज्यसङ्घस्य विशेषज्ञसमितेः सदस्यः लाई याङ्गः दर्शितवान् यत् जिंगसी कमर्शियलः व्यावसायिकपरिवर्तनस्य समस्यायाः सामनां कुर्वन् अस्ति यथा उपभोक्तारः युवानः अपि अनुभवात्मकाः शॉपिंग मॉल, पुरातनविभागभण्डारस्य माङ्गं वर्धयन्ति -शैल्याः वाणिज्यिकपरियोजनानां पूर्तिः कठिना भवति उपभोक्तृणां माङ्गल्याः तत्कालं परिवर्तनस्य उन्नयनस्य च आवश्यकता वर्तते। परन्तु पश्चिमे बीजिंगक्षेत्रे वैज्ञानिकसंशोधनसंस्थानां विश्वविद्यालयानां च संख्या तुल्यकालिकरूपेण समृद्धा अस्ति इति कारणतः अद्यापि अत्र उपभोक्तृक्रयशक्तिः तुल्यकालिकरूपेण प्रबलः अस्ति लाइ याङ्ग इत्यनेन अग्रे उक्तं यत् पश्चिमबीजिंगव्यापारे प्रवेशं कर्तुं वाणिज्यिकपरियोजनासु स्थानीययुवाग्राहकसमूहानां उपभोगलक्षणानाम् आधारेण अधिकानि अनुभवस्वरूपाणि, भोजनप्रकाराणि च योजयितुं आवश्यकानि लघुसमुदायप्रकारस्य वाणिज्यिककेन्द्राणि आधारितानि भवेयुः परितः निवासिनः विशेषताः सामुदायिकजीवनशैलीं प्रकाशयन्ति।

चीनविभागभण्डारव्यापारिसङ्घस्य महासचिवः याङ्ग किङ्ग्सोङ्गः अपि एतादृशं विचारं प्रकटितवान् । याङ्ग किङ्ग्सोङ्गस्य दृष्ट्या पश्चिमे बीजिंगक्षेत्रे अधिकांशः उपभोक्तारः युवानः सन्ति, तथा च स्थानीयव्यापारिकपरियोजनाभिः स्थानलक्षणानाम् आधारेण अधिकविविधानुभवात्मकानां विसर्जनशीलव्यापारस्वरूपाणां अन्वेषणं कर्तव्यं ते द्वि-आयामी-ब्राण्ड्-प्रवर्तनस्य प्रयासमपि कर्तुं शक्नुवन्ति येषु युवानः प्रेम्णा भवन्ति भविष्यस्य कार्याणि संस्कृतिः, सांस्कृतिकसृजनशीलता, कला इत्यादीनि विविधानि तत्त्वानि योजयितुं आवश्यकम्।

जिया जियानफू इत्यनेन सूचितं यत् अग्रिमे चरणे हैडियनमण्डलं झोङ्गगुआनकुन् व्यावसायिकजिल्हे झोङ्गगुआनकुन् प्लाजा, समकालीनमॉल, तथा च सेन्चुरी सिटी बिजनेस डिस्ट्रिक्टे जिन्युआन् शॉपिंग सेण्टरस्य नवीनीकरणम् इत्यादीनां शहरी नवीकरणपरियोजनानां प्रचारं कर्तुं केन्द्रीक्रियते। तस्मिन् एव काले क्षेत्रे उच्चशिक्षा, मूलभूतशिक्षा, व्यावसायिकशिक्षासंसाधनं च संयोजयित्वा हैडियनमण्डलं हैडियनक्षेत्रे ३६ महाविद्यालयेषु विश्वविद्यालयेषु च ४२०,००० महाविद्यालयस्य छात्रेषु च केन्द्रीकृत्य महाविद्यालयशिक्षायाः उपभोगस्य, प्रौद्योगिकी-उपभोगस्य च विकासस्य मार्गदर्शनं प्रवर्धनं च करिष्यति .

बीजिंग बिजनेस डेली रिपोर्टर वांग सिकी

चित्रस्य स्रोतः : शुआङ्गन् शॉपिंग मॉल

प्रतिवेदन/प्रतिक्रिया