2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - कवर न्यूज
कवर न्यूज रिपोर्टर यान् वेन्वेन्
विंशतिवर्षपूर्वं वैज्ञानिकाः इन्डोनेशियादेशस्य एकस्मिन् द्वीपे प्रारम्भिकमानवजातेः जीवाश्मान् आविष्कृतवन्तः यत् प्रायः १.०७ मीटर् ऊर्ध्वं स्थितम् आसीत्, तस्मात् तस्य उपनाम "द हॉबिट्" इति प्राप्तम्
अधुना नूतनेन अध्ययनेन ज्ञायते यत् हॉबिट्-पक्षिणः पूर्वजाः लघुतराः आसन्, ते ७,००,००० वर्षपूर्वं इन्डोनेशियादेशस्य एकस्मिन् द्वीपे भ्रमन्ति स्म । अद्यैव नेचर कम्युनिकेशन्स् इति पत्रिकायां एतत् निष्कर्षं प्रकाशितम्।
किमर्थं प्रारम्भिकाः मानवाः एकमीटर् ऊर्ध्वं भवन्ति स्म तदा किमर्थम् एतावन्तः ह्रस्वाः आसन् ?
२००३ तमे वर्षे पुरामानवविज्ञानिनः इन्डोनेशियादेशस्य फ्लोरेस् द्वीपे स्थिते लिआङ्ग बुआ गुहायां प्रारम्भिकमानवजातेः अवशेषान् आविष्कृतवन्तः । यतः फ्लोरेस् द्वीपे अस्य आविष्कारः अभवत्, तस्मात् अस्य नाम होमो फ्लोरेसिएन्सिस् इति अभवत् । परन्तु अस्य प्रारम्भिकस्य मानवजीवाश्मस्य लघुपरिमाणस्य कारणात् पुरामानवविज्ञानिनः अनुमानं कृतवन्तः यत् अस्य ऊर्ध्वता १.०७ मीटर् अस्ति, अतः तत्कालीनस्य लोकप्रियस्य चलच्चित्रस्य "द हॉबिट्" इति उपनामम् अभवत्
विशेषज्ञः होमो फ्लोरेसिएन्सिस् (प्रोफेसर यूसुके कैफु इत्यनेन चित्रितः) इत्यस्य हस्तास्थिं धारयति ।
२०१५ तमे वर्षे १५ व्यक्तिनां आंशिककंकालाः प्राप्ताः, यत्र सम्पूर्णकपालः अपि अस्ति । २०१६ तमे वर्षे पुरामानवविज्ञानिनः लिआङ्ग बुआ-स्थलात् ७२ किलोमीटर् दूरे माटामोङ्गा इति स्थलं आविष्कृतवन्तः । अस्मिन् स्थले पुरामानवशास्त्रज्ञाः केवलं ८.८ सेन्टिमीटर् दीर्घं हस्तास्थिम् आविष्कृतवन्तः ।
अस्य हस्तास्थिविषये विद्वानानां बहु विवादः अस्ति । केचन विद्वांसः मन्यन्ते यत् अस्थि नाबालिगस्य आसीत् अतः साधारणास्थिभ्यः लघुतरम् आसीत् । परन्तु नवीनतमसंशोधननिष्कर्षानुसारं एतत् लघु अस्थि प्रौढात् आगतं, अस्थिनां आधारेण च अनुमानं भवति यत् तस्य स्वामी सम्भवतः केवलं प्रायः १ मीटर् ऊर्ध्वं आसीत्, ७,००,००० वर्षपूर्वं जीवितवान् च
टोक्योविश्वविद्यालयस्य अध्ययनसहलेखकः यूसुके कैफुः अवदत् यत् एतादृशे प्राचीनस्थले लघुव्यक्तिः प्राप्नुमः इति अस्माभिः अपेक्षितं नासीत् ।
शोधकर्तारः चिरकालात् विवादं कुर्वन्ति यत् होमो फ्लोरेसिएन्सिस् इत्यस्य विकासः कथं एतावत् लघुः अभवत्, मानवविकास-इतिहासस्य मध्ये ते कुत्र उपयुज्यन्ते इति । ते अन्तिमेषु प्रारम्भिकेषु मानवजातेषु अन्यतमाः इति मन्यन्ते यत् ते विलुप्ताः अभवन् ।
लघुपरिमाणस्य अतिरिक्तं होमो फ्लोरेसिएन्सिस् इत्यस्य मस्तिष्कम् अपि अत्यल्पम् आसीत् । प्राप्तस्य कपालस्य मस्तिष्कस्य आयतनं ३८० घनसेन्टिमीटर् इति अनुमानितम्, यत् चिम्पांजी अथवा विलुप्तस्य आस्ट्रेलोपिथेकस् वानरस्य तुलनीयम् अस्ति
अथवा प्रथमः महान् वानरः आफ्रिकादेशं त्यक्तवान्
मनुष्याणां विकासे होमो फ्लोरेसिएन्सिस् इत्यस्य किं स्थानं आसीत् ?
समीपस्थे लोम्बोक् जलसन्धिस्थे गहनतरजलस्य कारणात् न्यूनसमुद्रतलस्य कालखण्डे फ्लोरेस् एकान्तद्वीपः एव अभवत् । अतः होमो फ्लोरेसिएन्सिस् इत्यस्य पूर्वजाः केवलं समुद्रमार्गेण एव द्वीपं प्राप्तुं शक्नुवन्ति स्म, अधिकतया भ्रमणेन एव । फ्लोरेस्-नगरस्य प्राचीनतमाः पाषाणसाधनाः १० लक्षवर्षेभ्यः अधिकं पुराणाः सन्ति । १.२७ मिलियनवर्षेभ्यः प्राचीनस्थानेभ्यः पाषाणसाधनानाम् अभावात् ज्ञायते यत् होमो फ्लोरेसिएन्सिस् इत्यस्य पूर्वजाः अस्य समयस्य अनन्तरं आगताः ।
पुरामानवविज्ञानिनां विश्लेषणस्य अनुसारं होमो फ्लोरेसिएन्सिस् आधुनिकमानववंशात् अतीव प्रारम्भे एव पृथक् अभवत्, सम्भवतः १.९६ तः १६.६ लक्षवर्षपूर्वं होमो हैबिलिस् इत्यस्य विकासात् पूर्वं वा ततः किञ्चित्कालानन्तरं वा २००९ तमे वर्षे अमेरिकनः मानवशास्त्रज्ञः विलियम जङ्गर्स् तस्य सहकारिभिः सह आविष्कृतं यत् होमो फ्लोरेसिएन्सिस् इत्यस्य पादयोः अनेकाः आदिमविशेषताः सन्ति तथा च ते होमो इरेक्टस् इत्यस्मात् पूर्वजातीनां वंशजाः भवितुम् अर्हन्ति इति
२०१५ तमे वर्षे मानवशास्त्रज्ञाः बेयसियनविश्लेषणस्य माध्यमेन ज्ञातवन्तः यत् होमो फ्लोरेसिएन्सिस् आस्ट्रेलोपिथेकस सेडिबा, होमो हैबिलिस् तथा आदिमजॉर्जियाई होमो इरेक्टस् इत्येतयोः सदृशः अस्ति अतः ते साहसेन एतत् संभावनाम् उत्थापयन्ति यत् होमो फ्लोरेसिएन्सिस् इत्यस्य पूर्वजाः होमो इरेक्टस् इत्यस्य उद्भवात् पूर्वं आफ्रिकादेशं त्यक्तवन्तः, आफ्रिकादेशं त्यक्त्वा प्रथमः महान् वानरः अपि भवितुम् अर्हति
परन्तु केचन विद्वांसः मन्यन्ते यत् मातामोङ्गा-स्थले उत्खनितस्य प्रारम्भिक-होमो-फ्लोरेसिएन्सिस्-इत्यस्य ह्युमरसस्य आकारः आस्ट्रेलोपिथेकस्-जातेः अपेक्षया अन्यस्य प्रारम्भिक-मानवजातेः होमो-नालेडी-इत्यस्य अपेक्षया अधिकः सदृशः अस्ति
होमो फ्लोरेसिएन्सिस् इत्यस्य विलुप्तता अस्माकं पूर्वजस्य होमो सेपियन्स् इत्यनेन सह सम्बद्धा अस्ति । केचन विद्वांसः मन्यन्ते यत् होमो फ्लोरेसिएन्सिस् फ्लोरेस् द्वीपे दीर्घकालं यावत् अस्तित्वं प्राप्तवान् ततः होमो सेपियन्स् इत्यस्य क्षेत्रे उपस्थितिं स्थापयितुं ज्ञातस्य किञ्चित्कालानन्तरं अन्तर्धानं जातः एतत् संयोगः न दृश्यते।
अग्रे पठनम् : “द हॉबिट्” इत्यनेन विवादः उत्पन्नः
होमो फ्लोरेसिएन्सिस् इत्यस्य उपनाम शीघ्रमेव "द हॉबिट्" इति उपनामम् अवाप्तवन्तः ये जे आर आर टोल्किन् इत्यस्य "द हॉबिट्" इत्यस्मिन् लोकप्रियतायाः काल्पनिकजातेः कृते गृहीतम्
२०१२ तमस्य वर्षस्य अक्टोबर्-मासे न्यूजीलैण्ड्-देशस्य एकः वैज्ञानिकः होमो-फ्लोरेसिएन्सिस्-विषये सार्वजनिकव्याख्यानं दातुं सज्जः आसीत्, परन्तु टोल्किन्-संपत्त्या तस्मै अवदत् यत् तस्य प्रचारभाषणे "हॉबिट्" इति शब्दस्य प्रयोगः न भवति इति
२०१२ तमे वर्षे द असिलम् इति अमेरिकनचलच्चित्रस्टूडियो यः न्यूनलाभयुक्तानि "कॉपीकैट्" चलच्चित्राणि निर्माति, "द एज आफ् द हॉबिट्" इति चलच्चित्रं प्रदर्शितुं योजनां कृतवान्, यस्मिन् फ्लोरेस्-जनानाम् "शान्तिप्रेमी" समुदायस्य चित्रणं कृतम् अस्ति the Jawas (एकः मांसाहारी अजगरसवारः)" इति । पीटर जैक्सनस्य चलच्चित्रस्य द हॉबिट्: एन् अनएक्सपेक्टेड् जर्नी इत्यस्य सफलतायाः सवारीं कर्तुं अस्य चलच्चित्रस्य उद्देश्यम् अस्ति । "द हॉबिट्" इति शब्दस्य प्रयोगस्य कानूनीविवादस्य कारणेन अस्य चलच्चित्रस्य प्रदर्शनं प्रतिषिद्धम् । असिलम् इत्यस्य तर्कः आसीत् यत् एतत् चलच्चित्रं टोल्किन् इत्यस्य प्रतिलिपिधर्मस्य उल्लङ्घनं न कृतवान् यतोहि एतत् चलच्चित्रं होमो फ्लोरेसिएन्सिस् इत्यस्य विषये आसीत्, "ये सामूहिकरूपेण वैज्ञानिकसमुदाये 'द हॉबिट्स्' इति नाम्ना प्रसिद्धाः सन्ति" इति पश्चात् अस्य चलच्चित्रस्य नाम क्लैश आफ् एम्पायर्स् इति अभवत् ।