2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाकिस्तानस्य वायुसेना चीनीय-एफसी३१-विमानस्य क्रयणार्थं सज्जीभवति इति वार्ता प्रसृता अस्ति, सर्वाधिकं चिन्ताजनकं च भारतीयवायुसेना अस्ति । भारतस्य अनेकाः मुख्याः युद्धविमानानाम् अनुसन्धानविकासः, क्रयणपरियोजनानि च सर्वाणि विपत्तौ अभवन्, तेषां प्रदर्शनं अपर्याप्तं वा पूर्णं कर्तुं न शक्यते। रूसदेशः पुनः भारताय सु-५७ युद्धविमानानां विक्रयणस्य अवसरं गृहीतवान्, किं भारतं प्रलोभनं गृह्णीयात्?
यथा चीनदेशः अमेरिकादेशश्च स्वसैनिकानाम् कृते चतुर्थपीढीयाः विमानसाधनं बृहत्प्रमाणेन निर्मान्ति तथा अनेकेषां देशानाम् वायुसेनाः अपि स्वकीयानि चतुर्थपीढीयाः विमानपरियोजनानि आरब्धवन्तः अमेरिकी-एफ-३५, चीनस्य एफसी-३१ च अद्यापि अन्तर्राष्ट्रीयविपण्ये प्रचारिताः सन्ति । भारतीयवायुसेना चतुर्थपीढीयां प्रवेशं कर्तुं अवश्यमेव आशास्तिचोरेण योद्धागदा । तथापि वास्तविकता क्रूरम् अस्ति भारतं द्वितीयपीढीयाः विमानस्य निर्माणमपि कर्तुं न शक्नोति। ४० वर्षाणाम् अधिकपरिश्रमस्य अनन्तरं निर्मितं "तेजास्" युद्धविमानं वस्तुतः १९८० तमे दशके मिग्-२१ इत्यस्य युद्धकार्यं न प्राप्नोति, अद्यापि प्रमुखानां उपतन्त्राणां आयातस्य आवश्यकता वर्तते भारतस्य रणनीतिः अनेकपदैः चलितुं वर्तते jets" इति तृतीयपीढीयाः विमानबलस्य पूरकत्वेन; स्वस्य "उन्नतमध्यमयुद्धविमानस्य" विकासस्य अपि योजना अस्ति, एतत् चतुर्थपीढीयाः विमानम् अस्ति भारतं आशास्ति यत् एकतः भारतीयवायुसेनायाः युद्धप्रभावशीलतां स्थिरं कृत्वा सुधारयितुम्, अपरतः भारतीयविमान-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धयितुं भविष्यस्य युद्धविमानस्य आधारं स्थापयितुं च त्रिपक्षीयं दृष्टिकोणं स्वीकुर्यात् | अनुसन्धानं विकासं च।
विचाराः समृद्धाः सन्ति, वास्तविकता च कृशः अस्ति। भारतस्य त्रयः अपि योजनाः अधुना समस्यायां धावन्ति। तेजस् २ इञ्जिनस्य अमेरिकादेशात् जनरल् एफ४०४ आयातस्य आवश्यकता वर्तते, परन्तु भारते ८०% प्रौद्योगिकीस्थानांतरणानुपातस्य आवश्यकता वर्तते, तथा च अमेरिकादेशः तत् स्वीकुर्वितुं न इच्छति यतोहि बहुउद्देश्यीयं युद्धविमानं पुनः पुनः उतार-चढावं गतः यतः मूल्यं वार्तालापं कर्तुं न शक्यते;
अस्मिन् सन्दर्भे रूसदेशः पुनः भारतं प्रति पिचिंग् करोतिसू ५७, अवसरः अस्ति इव । विगतदिनेषु रूसदेशः सैन्य २०२४ प्रदर्शनीम् आयोजयति, यत् उपकरणप्रदर्शनस्य, सैन्यव्यापारस्य, सैन्यशैक्षणिकमञ्चस्य, राष्ट्रियरक्षाशिक्षायाः च वार्षिकं एकीकृतं आयोजनं भवति, अत्यन्तं मूल्यवान् च अस्ति समागमे रूसीसङ्घीयसैन्य-तकनीकी-सहकार-सेवायाः निदेशकः शुगायेवः अवदत् यत् विदेशेषु पूर्वमेव सु-५७ युद्धविमानानाम् क्रयणार्थं अनुरोधः कृतः अस्ति। भारतं वा न वा इति पुष्टिः कर्तुं न शक्यते।
२०१० तमे वर्षे सु-५७-विमानस्य प्रथमविमानात् आरभ्य रूसदेशेन बहुवारं विदेशाः तस्य क्रयणं कर्तुम् इच्छन्ति इति वार्ता प्रकाशिता अस्ति । तत्र चीन, भारत, अल्जीरिया, वियतनाम, तुर्किए इत्यादयः देशाः सन्ति । अवश्यं एतावता कोऽपि आदेशः निरुद्धः नास्ति। कारणानि जटिलानि सन्ति, परन्तु मुख्यतया यतोहि सु-५७ F22 इत्यनेन स्थापितान् चतुर्थपीढीयाः विमानमानकान् न पूरयति । विशेषतः चोरीक्षमतायाः, रडार-इलेक्ट्रॉनिक-प्रणालीनां च दृष्ट्या अद्यापि दोषाः तुल्यकालिकरूपेण बृहत् सन्ति ।
चीनदेशस्य सफलतापूर्वकं विकासः अभवत्ज-२०तदनन्तरं स्वाभाविकतया तेषां रुचिः सु-५७ इत्यत्र न भविष्यति । Türkiye S400 इत्यस्य परिचयस्य क्रमेणविमानविरोधी क्षेपणास्त्रम्, अमेरिकादेशेन सह गतिरोधं प्राप्तवान् अस्ति, रूसदेशेन निर्मितं मुख्ययुद्धसाधनं क्रेतुं असम्भवम् । वियतनाम-अल्जीरिया-देशयोः वस्तुतः चतुर्थपीढीयाः विमानानाम् आवश्यकता नास्ति । ततः, एकमात्रः देशः यः सु-५७ क्रेतुं शक्नोति सः भारतः एव ।
वस्तुतः भारतेन मूलतः सु-५७ इत्यस्य प्रारम्भिकपदे निरीक्षणं कृत्वा एतत् मॉडलं त्यक्तम् अस्ति । विगतवर्षद्वये मोदीसर्वकारः अमेरिकादेशस्य समीपं गतः, अमेरिकादेशात् F404 इञ्जिनानि अपि प्रवर्तयितुम् इच्छति स्म स्वाभाविकतया, तस्य सु-५७ इत्यस्य चिन्ता नास्ति। युक्रेन-युद्धे सु-५७-विमानस्य निर्णायकभूमिका नासीत् । परन्तु अद्य भारतस्य कतिपयानि युद्धविमानपरियोजनानि विपदि सन्ति, सु-५७ इति विमानं पश्चात् पश्यन् मम भयम् अस्ति यत् तस्य समाधानं नास्ति।
किमर्थं भारतं रूसदेशाय सु-५७-क्रयणार्थं प्रस्तावस्य अधिकतया सम्भावना वर्तते इति कथ्यते ? यतो हि भारतीयवायुसेनायाः युद्धविमानानाम् आपूर्तिविषये समस्याः सन्ति, यत् तस्य वर्तमानक्रयणपरियोजनानां कतिपयैः सह सम्बद्धम् अस्ति । एताः परियोजनाः अतीव निम्नस्तरस्य ध्वनिं कुर्वन्ति। यथा, भारतेन बहुवारं सेकेण्डहैण्ड् मिराज २००० युद्धविमानानि क्रेतुं प्रयत्नः कृतः । अधुना एव वार्ता अपि अस्ति यत् ते स्वेन सुसज्जितानां मिग्-२९ युद्धविमानानाम् उन्नयनं अन्वेष्टुं अभिलषन्ति, मुख्यतया बाह्यक्षेत्रस्य वायुतः भूमौ शस्त्राणां नूतनपीढीयाः प्रक्षेपणक्षमतां वर्धयितुं
वस्तुतः यदि भारतं बाह्यक्रयणस्य उपरि अवलम्बनं निरन्तरं कर्तुं योजनां करोति तर्हि अद्यापि तस्य समीपे बहवः विकल्पाः सन्ति । पश्चिमशिबिरस्य ये अपि सन्तिच-16, F/A-18, Rafale, रूसी MiG-35 तथा Su-30। अमेरिकीसैन्यस्य एफ-३५-विमानस्य विषये तु भारतं यावत्कालं यावत् अमेरिका-देशाय सम्पूर्णतया समर्पणं न करोति, सामरिक-स्वतन्त्रतां न त्यजति तावत् भारतं तत् क्रेतुं न शक्नोति । परन्तु एतेषु कश्चन अपि आदर्शः भारतीयवायुसेनायाः आवश्यकतां पूरयितुं न शक्नोति, ते चीनीय-पाकिस्तान-वायुसेनायाः विरुद्धं युद्धं कर्तुं समर्थाः भवेयुः, सस्तो भवेयुः, पर्याप्तं उत्पादनक्षमता, द्रुत-आपूर्तिः च भवितुमर्हति सु-५७ अपि एतानि कार्याणि कर्तुं न शक्नोति, भारतीयवायुसेना च उलझनेषु समयं व्यययिष्यति एव ।