समाचारं

दशसहस्राणि युक्रेन-सैनिकाः रूसी-मुख्यभूमिं आक्रमितवन्तः ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशसहस्राणि युक्रेन-सैनिकैः सीमापार-आक्रमणम्

कुर्स्क ओब्लास्ट, रूस

रूसीपक्षः दावान् करोति यत् अन्यः कश्चन एव अस्य शल्यक्रियायाः योजनां कृतवान्?

युक्रेनदेशः नियन्त्रणं गृहीतवान् इति दावान् करोति

रूसीक्षेत्रस्य १,१५० वर्गकिलोमीटर्

तथा सैन्यनियन्त्रणब्यूरो स्थापितवान्

ततः परं युक्रेन-सेना किं करिष्यति ?


युक्रेनदेशेन रूसदेशे सैन्यनियन्त्रणकार्यालयस्य स्थापना कृता

त्वया किं वांक्षयते?

युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती ।सम्प्रति कुर्स्क-दिशि द्वयोः पक्षयोः युद्धम् अद्यापि प्रचलति
१५ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत्,युक्रेनदेशेन कुर्स्क्-नगरे सैन्यनियन्त्रणसेवा स्थापिता अस्ति. सः अपि अवदत् यत् कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणस्य आरम्भात् आरभ्य युक्रेन-सशस्त्रसेनायाः ८२ बस्तयः नियन्त्रिताः सन्ति, येषु ११५० वर्गकिलोमीटर् क्षेत्रं ३५ किलोमीटर् गभीरता च अस्ति

रूसदेशःकुर्स्क-प्रान्तस्य युक्रेन-देशस्य सीमा अस्ति, तस्य भौगोलिकस्थानस्य कारणेन अयं प्रदेशः अद्यतन-रूसी-युक्रेन-सङ्घर्षे महत्त्वपूर्णं युद्धक्षेत्रं कृतवान् ।
सैन्यविशेषज्ञः डु वेन्लोङ्गः अवदत् यत् यदि अन्यदेशानां प्रदेशानां नियन्त्रणार्थं विशेषसैन्यसंस्था स्थापिता भवति तर्हिएतेन ज्ञायते यत् कुर्स्कस्य दिशि युक्रेन-सेनायाः युद्धकार्यक्रमाः हिट् एण्ड् रन न अभवन्, अपितु बिन्दून् धारयित्वा, प्रादेशिकसीमाकरणार्थं भविष्यस्य वार्तामेजस्य अधिकानि सौदामिकीचिप्स् प्राप्तुं प्रयतन्ते स्म

युक्रेनदेशस्य सैनिकाः रूसस्य मुख्यभूमिं आक्रमयन्ति

पाश्चात्त्यगुप्तचरसंस्थाभिः योजना कृता वा ?

रूसी उपग्रहसमाचारसंस्थायाः १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसेनापतिना उक्तं यत् प्रायः १२,००० युक्रेनदेशस्य सैनिकाः सीमां लङ्घयित्वा कुर्स्क्-प्रान्तं प्रविष्टवन्तःयदा युक्रेनदेशे संकटः वर्धितः तदा युक्रेनदेशस्य सेना आक्रमणं कर्तुं रूसीक्षेत्रे लघुसैनिकसमूहान् प्रेषितवती अस्ति ।परन्तु रूसीक्षेत्रे आक्रमणार्थं एतादृशं विशालं भूसेना प्रथमवारं प्रेषितम् अस्ति ।

१८ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणस्य एकः मुख्यः उद्देश्यः रूसदेशे बफर-क्षेत्रस्य स्थापना अस्ति

रूसीसङ्घस्य समुद्रीयआयोगस्य प्रमुखः पत्रुशेवः अवदत् यत् - पाश्चात्यगुप्तचरसंस्थाः युक्रेनदेशे कुर्स्क-प्रान्तस्य आक्रमणस्य योजनायां साहाय्यं कृतवन्तः।यदि अमेरिका इत्यादि न स्यात्।नाटोदेशस्य अनुमतिं समर्थनं च प्राप्य युक्रेनदेशः कदापि रूसीक्षेत्रे बृहत्प्रमाणेन आक्रमणं कर्तुं साहसं न करिष्यति।

सैन्यभाष्यकारः वेई डोङ्ग्क्सु इत्यस्य मतं यत्,अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च सहमतिम् विना युक्रेन-देशस्य कृते अमेरिका-ब्रिटेन-आदि-देशैः प्रदत्तानां शस्त्राणां, उपकरणानां च उपयोगः रूस-मुख्यभूमिविरुद्धं आक्रामक-कार्यक्रमं कर्तुं अकल्पनीयं स्यात्तदतिरिक्तं नाटो-सदस्यराज्यानि युक्रेन-सेनायाः सैन्य-उपग्रह-समर्थनं प्रदास्यन्ति, कुर्स्क-ओब्लास्ट्-सीमारक्षकाणां स्थानानां, तैनातीनां च छायाचित्रणं करिष्यन्ति, आक्रमणस्य दिशां चयनं कर्तुं च युक्रेन-सेनायाः सहायतां करिष्यन्ति इति न निराकृतम्

रूसीजनाः तत्कालं निष्कासनं कुर्वन्ति

ततः परं युक्रेन-सेना किं करिष्यति ?

१८ तमे स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन उक्तं यत् कुर्स्क-ओब्लास्ट्-नगरे नागरिकानां निष्कासनस्य पुनर्वासस्य च आयोजनं निरन्तरं करिष्यति इति सम्प्रति रूसस्य १४ क्षेत्रेषु १७४ अस्थायी बस्तीषु प्रायः १०,००० कुर्स्क् ओब्लास्ट् नागरिकाः स्थापिताः सन्ति ।

अस्मिन् क्षेत्रे अत्यन्तं तनावपूर्णं स्थितिं दृष्ट्वा कुर्स्क्-प्रदेशस्य समीपस्थे ओबेल्गोरोड्-प्रदेशे १५ दिनाङ्के संघीयस्तरीय-आपातकालस्य घोषणा कृतारूसस्य रक्षामन्त्री बेलोसोव् इत्यनेन उक्तं यत् रूसदेशः बेल्गोरोड्-सीमाक्षेत्रस्य रक्षणार्थं "अतिरिक्तसैनिकाः प्रेषयिष्यति" इति ।

डु वेन्लोङ्गः अवदत्, .यदि युक्रेन-सेना कुर्स्क्-नगरे पदस्थानं प्राप्नोति तर्हि बेल्गोरोड्-ब्रायन्स्क-प्रदेशयोः अपि एतादृशानि आक्रमणानि कर्तुं अधिकतया सम्भाव्यते ।युक्रेनदेशस्य सेना मन्यते यत् रूसीसेना अग्रयुद्धक्षेत्रे विशालसैनिकाः निवेशितवती अस्ति तथा च स्वदेशस्य रक्षणं दुर्बलम् अस्ति। पाश्चात्यगुप्तचर-टोही-माध्यमेन युक्रेन-सेना प्रतिद्वन्द्वस्य दुर्बलस्थानानि सहजतया अन्वेष्टुं शक्नोति, विविधानि आक्रमण-कार्यक्रमाः च आरभुं शक्नोति ।युक्रेनियन सेनाएकदा एतेषु त्रयेषु रूसीराज्येषु भङ्गः वा कब्जा वा निर्मितः भवति तदा न केवलं अग्रयुद्धक्षेत्रे दबावं न्यूनीकर्तुं शक्नोति, अपितु वार्तामेजस्य अधिकानि सौदामिकीचिप्स् अपि प्राप्तुं शक्नोति।

युक्रेनदेशस्य विरुद्धं सीमापारप्रहाराः

रूसदेशः कथं प्रतिक्रियां ददाति ?

रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के ज्ञापितं यत् गतसप्ताहे रूसीसैन्येन युक्रेनदेशस्य सैन्य औद्योगिक उद्यमानाम् सैन्यविमानस्थानकानां च उपरि १७ क्लस्टर-आक्रमणानि कर्तुं उच्च-सटीक-शस्त्राणि, ड्रोन्-यानानि च उपयुज्यन्ते स्म
१८ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना अग्रपङ्क्तौ अधिकं अनुकूलस्थानं धारयति, अन्यं बस्तीं नियन्त्रयति, कुर्स्क्, बेल्गोरोड् इत्यादिषु क्षेत्रेषु युक्रेनदेशस्य टङ्काः अन्यलक्ष्याणि च नष्टवती

वेई डोङ्ग्क्सु इत्यनेन उक्तं यत् एकदा अग्निशामकक्षेत्रे परिसरेषु च रूसीजनाः निष्कास्य निष्कासिताः भवन्ति तदा रूसीसेना आक्रमणार्थं अधिकानि भारीनि अग्निशक्तिसाधनं संयोजयितुं शक्नोति। तदतिरिक्तं रूसी-सुदृढीकरणानि क्रमेण आगमिष्यन्ति, कुर्स्क-युद्धस्य स्थितिं प्रभावितं करिष्यन्ति इति महत्त्वपूर्णाः कार्याणि शीघ्रमेव आगमिष्यन्ति ।
स्रोतः - सीसीटीवी सैन्य व्यापकः सीसीटीवी-7 "शस्त्रस्य पक्षाः" ।