2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दशसहस्राणि युक्रेन-सैनिकैः सीमापार-आक्रमणम्
कुर्स्क ओब्लास्ट, रूस
रूसीपक्षः दावान् करोति यत् अन्यः कश्चन एव अस्य शल्यक्रियायाः योजनां कृतवान्?
युक्रेनदेशः नियन्त्रणं गृहीतवान् इति दावान् करोति
रूसीक्षेत्रस्य १,१५० वर्गकिलोमीटर्
तथा सैन्यनियन्त्रणब्यूरो स्थापितवान्
ततः परं युक्रेन-सेना किं करिष्यति ?
युक्रेनदेशेन रूसदेशे सैन्यनियन्त्रणकार्यालयस्य स्थापना कृता
त्वया किं वांक्षयते?
युक्रेनदेशस्य सैनिकाः रूसस्य मुख्यभूमिं आक्रमयन्ति
पाश्चात्त्यगुप्तचरसंस्थाभिः योजना कृता वा ?
रूसी उपग्रहसमाचारसंस्थायाः १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसेनापतिना उक्तं यत् प्रायः १२,००० युक्रेनदेशस्य सैनिकाः सीमां लङ्घयित्वा कुर्स्क्-प्रान्तं प्रविष्टवन्तःयदा युक्रेनदेशे संकटः वर्धितः तदा युक्रेनदेशस्य सेना आक्रमणं कर्तुं रूसीक्षेत्रे लघुसैनिकसमूहान् प्रेषितवती अस्ति ।परन्तु रूसीक्षेत्रे आक्रमणार्थं एतादृशं विशालं भूसेना प्रथमवारं प्रेषितम् अस्ति ।
१८ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणस्य एकः मुख्यः उद्देश्यः रूसदेशे बफर-क्षेत्रस्य स्थापना अस्ति
रूसीसङ्घस्य समुद्रीयआयोगस्य प्रमुखः पत्रुशेवः अवदत् यत् - पाश्चात्यगुप्तचरसंस्थाः युक्रेनदेशे कुर्स्क-प्रान्तस्य आक्रमणस्य योजनायां साहाय्यं कृतवन्तः।यदि अमेरिका इत्यादि न स्यात्।नाटोदेशस्य अनुमतिं समर्थनं च प्राप्य युक्रेनदेशः कदापि रूसीक्षेत्रे बृहत्प्रमाणेन आक्रमणं कर्तुं साहसं न करिष्यति।
सैन्यभाष्यकारः वेई डोङ्ग्क्सु इत्यस्य मतं यत्,अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च सहमतिम् विना युक्रेन-देशस्य कृते अमेरिका-ब्रिटेन-आदि-देशैः प्रदत्तानां शस्त्राणां, उपकरणानां च उपयोगः रूस-मुख्यभूमिविरुद्धं आक्रामक-कार्यक्रमं कर्तुं अकल्पनीयं स्यात्तदतिरिक्तं नाटो-सदस्यराज्यानि युक्रेन-सेनायाः सैन्य-उपग्रह-समर्थनं प्रदास्यन्ति, कुर्स्क-ओब्लास्ट्-सीमारक्षकाणां स्थानानां, तैनातीनां च छायाचित्रणं करिष्यन्ति, आक्रमणस्य दिशां चयनं कर्तुं च युक्रेन-सेनायाः सहायतां करिष्यन्ति इति न निराकृतम्
रूसीजनाः तत्कालं निष्कासनं कुर्वन्ति
ततः परं युक्रेन-सेना किं करिष्यति ?
१८ तमे स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन उक्तं यत् कुर्स्क-ओब्लास्ट्-नगरे नागरिकानां निष्कासनस्य पुनर्वासस्य च आयोजनं निरन्तरं करिष्यति इति सम्प्रति रूसस्य १४ क्षेत्रेषु १७४ अस्थायी बस्तीषु प्रायः १०,००० कुर्स्क् ओब्लास्ट् नागरिकाः स्थापिताः सन्ति ।
डु वेन्लोङ्गः अवदत्, .यदि युक्रेन-सेना कुर्स्क्-नगरे पदस्थानं प्राप्नोति तर्हि बेल्गोरोड्-ब्रायन्स्क-प्रदेशयोः अपि एतादृशानि आक्रमणानि कर्तुं अधिकतया सम्भाव्यते ।युक्रेनदेशस्य सेना मन्यते यत् रूसीसेना अग्रयुद्धक्षेत्रे विशालसैनिकाः निवेशितवती अस्ति तथा च स्वदेशस्य रक्षणं दुर्बलम् अस्ति। पाश्चात्यगुप्तचर-टोही-माध्यमेन युक्रेन-सेना प्रतिद्वन्द्वस्य दुर्बलस्थानानि सहजतया अन्वेष्टुं शक्नोति, विविधानि आक्रमण-कार्यक्रमाः च आरभुं शक्नोति ।युक्रेनियन सेनाएकदा एतेषु त्रयेषु रूसीराज्येषु भङ्गः वा कब्जा वा निर्मितः भवति तदा न केवलं अग्रयुद्धक्षेत्रे दबावं न्यूनीकर्तुं शक्नोति, अपितु वार्तामेजस्य अधिकानि सौदामिकीचिप्स् अपि प्राप्तुं शक्नोति।
युक्रेनदेशस्य विरुद्धं सीमापारप्रहाराः
रूसदेशः कथं प्रतिक्रियां ददाति ?