2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एएफपी इत्यस्य उद्धृत्य चीन न्यूज नेटवर्क् इत्यस्य अनुसारं गाजादेशे युद्धविरामवार्तालापस्य प्रवर्धनार्थं अमेरिकीविदेशसचिवः ब्लिन्केन् १८ तमे स्थानीयसमये इजरायल् आगतः, १९ तमे स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलति। समाचारानुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् परं ब्लिङ्केन्-महोदयस्य मध्यपूर्व-यात्रायाः नवमम् अस्ति इजरायल्-देशस्य भ्रमणानन्तरं ब्लिन्केन् इजिप्ट्-देशस्य भ्रमणम् अपि निरन्तरं करिष्यति ।
समाचारानुसारं ब्लिन्केन्-सहिताः अमेरिकी-अधिकारिणः अवदन् यत् इजरायल-प्रधानमन्त्री नेतन्याहू-इत्यस्य अतिरिक्तं ब्लिन्केन् १९ दिनाङ्के इजरायल-राष्ट्रपति-हर्जोग्-इजरायल-रक्षा-मन्त्री गलान्टे-इत्यनेन सह अपि मिलति। ब्लिङ्केन् इत्यस्य यात्रायाः उद्देश्यं गाजादेशे अद्यतनयुद्धविरामवार्तालापेषु अमेरिकादेशेन प्रस्तावितान् संक्रमणकालीनप्रस्तावान् स्वीकुर्वितुं, अन्ततः गाजादेशे युद्धविरामस्य विषये, निरोधितानां मुक्तिविषये च सम्झौतां प्राप्तुं प्रयत्नः अस्ति।
१८ तमे दिनाङ्के टाइम्स् आफ् इजरायल् इति पत्रिकायाः प्रतिवेदनस्य उद्धृत्य सीसीटीवी न्यूज् इत्यस्य अनुसारं तस्मिन् दिने आयोजिते मन्त्रिमण्डलस्य सत्रे नेतन्याहू इत्यनेन उक्तं यत् गाजा-पट्ट्यां युद्धविराम-सम्झौतेः वार्तायां इजरायल्-देशः प्रमुखविषयेषु स्वस्य स्थितिं, माङ्गं च धारयिष्यति इति। सः अवदत् यत् इजरायल्-देशः लचीलतां दर्शयितुं शक्नोति, अन्ये च यत्र न शक्नोति इति क्षेत्राणि सन्ति इति सः अवदत्। सः हमास-सङ्घस्य युद्धविराम-वार्तायां सम्झौतां कर्तुं न अस्वीकृतवान् इति आरोपं कृतवान्, "अन्तर्राष्ट्रीयसमुदायेन हमास-सङ्घस्य उपरि दबावः अवश्यं कर्तव्यः" इति च घोषितवान् । अपि च, इजरायल्-देशः रक्षात्मकं वा आक्रामकं वा किमपि धमकी प्रतिक्रियां दातुं सज्जः इति सः अवदत् ।
कतारस्य राजधानी दोहानगरे १५ दिनाङ्के गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः अभवत्, इजरायल्, कतार, अमेरिका, मिस्रदेशयोः प्रतिनिधिभिः भागः गृहीतः, यदा तु प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनं (हमास) अनुपस्थितम् आसीत् समागमानन्तरं कतार, अमेरिका, मिस्रदेशाः च वार्तायां "रचनात्मकाः" इति उक्तवन्तः, अमेरिकादेशः हमास-इजरायल-देशयोः कृते संक्रमणकालीनप्रस्तावम् अकरोत् । मिस्रदेशस्य सूत्रेषु उक्तं यत्, "अन्तिमसम्झौतां" अन्तिमरूपेण निर्धारयितुं अस्मिन् मासे २१ दिनाङ्के इजिप्ट्-राजधानी-कैरो-नगरे पुनः वार्तायां पक्षाः योजनां कुर्वन्ति ।
अमेरिकीराष्ट्रपतिः जो बाइडेन् दोहानगरे वार्तालापानन्तरं अवदत् यत् इजरायल्-हमास-देशयोः युद्धविराम-सम्झौतेः "समीपं" गच्छतः इति । परन्तु एतत् वचनं हमास-सङ्घटनेन अङ्गीकृतम्, येन एतत् "भ्रमम्" इति उक्तम् ।
हमासः १८ तमे स्थानीयसमये अवदत् यत् वार्तायां प्रगतेः विषये मध्यस्थस्य वक्तव्यं श्रुत्वा हमासः मन्यते यत् नेतन्याहू अद्यापि गाजा-युद्धविराम-सम्झौते बाधां जनयति इति। हमासः अवदत् यत् नूतनः प्रस्तावः नेतन्याहू इत्यस्य शर्तानाम् प्रतिक्रियाम् अददात्, तस्य अनुरूपः च अस्ति, विशेषतः तस्य स्थायी युद्धविरामस्य अस्वीकारः, गाजातः सैनिकानाम् निवृत्तिः च, तथा च गाजापट्टे "नेटचारिम् गलियारे" तथा च राफाह-पारस्य निरन्तरं कब्जां कर्तुं तस्य आग्रहः च "फिलाडेल्फिया गलियारा।" हमासः दर्शितवान् यत् नेतन्याहुः निरोधितानां कृते दस्तावेजानां आदानप्रदानार्थं नूतनाः शर्ताः निर्धारितवन्तः, येन आदानप्रदानसम्झौतेः समाप्तौ बाधा अभवत्।
स्रोत丨चीन समाचार संजाल, सीसीटीवी समाचार