समाचारं

वैश्विक-शेयर-बजारेषु गतसप्ताहे नवमासेषु स्वस्य सशक्ततमं साप्ताहिकं प्रदर्शनं सम्पन्नम्, परन्तु शाङ्घाई-शेन्झेन्-शेयर-बजारयोः तलस्थाने आसीत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्रीसारांशः : १.

गतसप्ताहे MSCI विश्वसूचकाङ्कः ३.८४% वर्धितः, नवम्बरमासस्य आरम्भात् सर्वोत्तमः सप्ताहः, परन्तु शाङ्घाई-शेन्झेन्-नगरयोः अन्तिमः प्रदर्शनः अभवत् । गतसप्ताहे वैश्विकशेयरबजाराः किमर्थं व्यापकरूपेण पुनः उन्नताः अभवन्? गतसप्ताहे वैश्विकशेयरबजारेषु पुनः उछालः जापानस्य अपेक्षितापेक्षया उत्तमः आर्थिकदत्तांशः च अगस्तमासस्य ५ दिनाङ्के वैश्विकशेयरबजारस्य पतनस्य कारणानां विषये अधिकांशजनानां दुर्बोधं अधिकं सत्यापितवान्।

1. गतसप्ताहे MSCI विश्वसूचकाङ्के 3.84% वृद्धिः अभवत्, नवम्बरमासस्य आरम्भात् सर्वोत्तमसप्ताहः, परन्तु शाङ्घाई-शेन्झेन्-नगरयोः अन्तिमः प्रदर्शनः अभवत् ।



गतसप्ताहे प्रकाशितेन आर्थिकदत्तांशैः वैश्विकशेयरबजारस्य प्रदर्शनेन च अगस्तमासस्य आरम्भे वैश्विकशेयरबाजारेषु तीव्रक्षयः अमेरिकी अर्थव्यवस्थायाः जापानस्य आर्थिकमन्दतायाः च कारणम् इति मतं पूर्णतया नाशितम्, यतः द्वितीयत्रिमासे जापानस्य सकलराष्ट्रीयउत्पादवृद्धिः अपेक्षां अतिक्रान्तवती, अमेरिकी. employment in July आँकडानां व्यक्तिगत उपभोगव्ययस्य च आश्चर्यं जातम्, विशेषतः यतः वैश्विक-शेयर-बजाराः नवमासेषु स्वस्य सशक्ततमं साप्ताहिकं प्रदर्शनं सम्पन्नवन्तः केवलं खेदः अस्ति यत् शङ्घाई-शेन्झेन्-शेयर-बजारयोः प्रदर्शनं असन्तोषजनकं आसीत्, विश्वस्य प्रमुखेषु शेयर-बजारेषु निरन्तरं वर्धमानस्य तलस्थाने आसीत्

गतसप्ताहस्य ९ अगस्तस्य शुक्रवासरस्य तुलने अगस्तमासस्य १६ दिनाङ्के शुक्रवासरे शेयरबजारस्य लाभात् न्याय्यं चेत्, गतसप्ताहे गतवर्षस्य नवम्बरमासात् परं वैश्विकशेयरबाजारेषु सर्वोत्तमः सप्ताहः आसीत्, अगस्तमासस्य द्वितीयदिनाङ्के, अगस्तमासस्य ५ दिने च द्वौ दिवसौ अभवत् मार्केट् मूलतः पुनः प्राप्तम् अस्ति। यथा यथा येन "कैरी ट्रेड" इत्यस्य विमोचनस्य प्रभावः शेयरबजारे पूर्णतया पच्यते तथा तथा मार्केट् अस्थिरता न्यूनीकृता अस्ति, तथा च आश्वासनप्रद आर्थिकदत्तांशस्य श्रृङ्खला दर्शयति यत् उपभोक्तारः लचीलाः सन्ति तथा च महङ्गानि फेडस्य निवेशकानां लक्ष्यस्य समीपं गच्छन्ति are also optimistic that अमेरिकादेशः जापानदेशश्च मन्दगतिं प्रति गच्छतः इति चिन्ता सर्वथा अनावश्यकी अस्ति।



वालस्ट्रीट् इत्यत्र एस एण्ड पी ५० सूचकाङ्कः चतुःसप्ताहस्य हारस्य क्रमं भङ्गं कृत्वा गतसप्ताहे ९ अगस्त शुक्रवासरे ५३४४.१६ अंकात् १६ अगस्त शुक्रवासरे ५५५४.२५ अंकं यावत् बन्दः अभवत् ।गतसप्ताहे ३.९% वृद्धिः अभवत्, शुक्रवासरे ०.२% वृद्धिः अपि अभवत् , नवम्बरमासात् परं सर्वाधिकं सशक्तं प्रदर्शनम्।

नास्डैक समग्रसूचकाङ्कः ९ अगस्तदिनाङ्के १६७४५.३ अंकात् १६ अगस्तदिनाङ्के १७६३१.७२ अंकपर्यन्तं वर्धितः, गतसप्ताहे ५.३% वर्धितः, शुक्रवासरे ०.२% वृद्धिः अपि अभवत् डाउ जोन्स सूचकाङ्कः ९ अगस्तदिनाङ्के ३९,४९७.५४ बिन्दुभ्यः १६ अगस्तदिनाङ्के ४०,६५९.७६ बिन्दुभ्यः वर्धितः, गतसप्ताहे २.९% वृद्धिः, शुक्रवासरे ०.२% वृद्धिः अपि अभवत्



निक्केई २२५ सूचकाङ्कः ९ अगस्तदिनाङ्के ३५०२५ अंकात् १६ अगस्तदिनाङ्के ३८१२७.५ अंकपर्यन्तं वर्धितः ।गतसप्ताहे ८.८६% इत्येव महत्त्वपूर्णतया वर्धितः, यत्र शुक्रवासरे ३.८८% वृद्धिः अपि अभवत् अगस्तमासस्य प्रथमसप्ताहे तीव्रक्षयः पूर्णतया पुनः प्राप्तः अस्ति तथा च अगस्तमासस्य प्रथमे दिने ३८१२६.३३ अंकस्य समापनमूल्यं अतिक्रान्तवान्।

दक्षिणकोरियादेशस्य KOSPI50 सूचकाङ्के अपि गतसप्ताहे ५.२% वृद्धिः अभवत्, चीनस्य ताइवानस्य भारितसूचकाङ्के ४.१%, भारतस्य S&P CNX NIFTY सूचकाङ्के ०.७१%, यूरोपस्य Stoxx 50 सूचकाङ्के ३.५३% वृद्धिः अभवत्



शुक्रवासरे, अगस्तमासस्य १६ दिनाङ्के शङ्घाई समग्रसूचकाङ्कः २८७९.४३ अंकैः समाप्तः, सप्ताहस्य कृते ०.६% अधिकः, सीएसआई ३० सूचकाङ्कः ३३४५.६३ अंकैः समाप्तः, ०.४२% अधिकः दुष्टतमं च ।

शुक्रवासरे एमएससीआई विश्वसूचकाङ्कः ८१७.४१ अंकैः समाप्तः, सप्ताहस्य ३.८४% अधिकः । तेषु एमएससीआई वैश्विकविकसितबाजारसूचकाङ्कः ३५८४.१९ अंकैः समाप्तः, साप्ताहिकरूपेण ३.९६% वृद्धिः । नवम्बरमासस्य आरम्भात् एव उभयोः सर्वोत्तमः सप्ताहः आसीत् । शङ्घाई-शेन्झेन्-३०० सूचकाङ्कस्य तुलने केवलं ०.४२% वृद्धिः अभवत्, शाङ्घाई-शेन्झेन्-योः प्रदर्शने अन्तरं स्पष्टम् अस्ति ।

2. गतसप्ताहे वैश्विकशेयरबजारेषु व्यापकरूपेण किमर्थं पुनर्प्राप्तिः अभवत्?

गतसप्ताहे वैश्विकशेयरबजारस्य पुनरुत्थानं प्रथमं जापानीयेन् "मध्यस्थव्यापारस्य" समाप्तेः कारणेन अभवत्, यस्य कारणेन अगस्तमासस्य प्रथमसप्ताहे नकारात्मककारकाः विपणेन पूर्णतया पचिताः अभवन्

तस्मिन् एव काले अमेरिका-जापानयोः आर्थिकदत्तांशैः अपि तस्य लाभः अभवत् यत् अमेरिका-जापानयोः आर्थिकस्थितिः जनानां चिन्ताभ्यः श्रेष्ठा इति दर्शयति स्म

बुधवासरे प्रकाशितस्य अमेरिकी-महङ्गानि-दत्तांशैः ज्ञातं यत् उपभोक्तृमूल्यसूचकाङ्के (CPI) वार्षिकवृद्धिः मार्च २०२१ तः प्रथमवारं ३% तः न्यूनीभूता, २.९% यावत् अभवत् गुरुवासरे प्रकाशितस्य सशक्तः अमेरिकी-खुदरा-विक्रय-आँकडाः अपेक्षितापेक्षया न्यूनाः प्रारम्भिकाः बेरोजगारी-दावाः च अगस्त-मासस्य आरम्भे अमेरिकी-आर्थिक-मन्दी-विषये टिप्पणीं स्वीकृतवन्तः, निवेशकानां विश्वासं च वर्धितवान्

अमेरिकी उपभोक्तृविश्वासस्य मापः अपि शुक्रवासरे अपेक्षितापेक्षया अधिकं प्रबलः आगतः, यत् जुलैमासे अष्टमासस्य न्यूनतमप्रहारात् किञ्चित् अधिकं आसीत्। वालस्ट्रीटस्य "भयमापकः" इति नाम्ना प्रसिद्धः विक्स अस्थिरतासूचकाङ्कः अगस्तमासस्य आरम्भे विक्रयणस्य समये ४ वर्षस्य उच्चतमं ६५ इति स्कोरं कृत्वा १५ तः अधः पतितः

जापानदेशात् आर्थिकसंकेताः अपि निवेशकानां भावनां वर्धितवन्तः । जापानस्य मन्त्रिमण्डलेन गुरुवासरे ज्ञापितं यत् पूर्वत्रिमासिकस्य तुलने जूनमासे समाप्तस्य द्वितीयत्रिमासे जापानस्य सकलघरेलुउत्पादस्य (जीडीपी) वार्षिकदरेण ३.१% वृद्धिः अभवत्। २.३% इति सर्वसम्मति-अनुमानं पराजितवान्, प्रथमत्रिमासे अर्थव्यवस्थायाः २.३% संकुचनानन्तरं च एषः आँकडा: आगतः ।

जापानदेशस्य उपभोगस्य प्रबलवृद्ध्या वर्षस्य आरम्भे मन्दतायाः कारणात् जापानस्य अर्थव्यवस्था पुनः उत्थिता अस्ति । जापानस्य निजी उपभोगः, यः सकलराष्ट्रीयउत्पादस्य आर्धाधिकं भागं धारयति, सः द्वितीयत्रिमासे १.०% अधिकः अभवत्, यतः सः चतुर्णां त्रैमासिकानां कृते क्रमशः पतितः अभवत्

तस्मिन् एव काले जापानस्य पूंजीव्ययस्य अपि द्वितीयत्रिमासे ०.९% वृद्धिः अभवत्, यत् द्वयोः त्रैमासिकयोः प्रथमा वृद्धिः अभवत् । एतेन ज्ञायते यत् जापानी-कम्पनयः अद्यापि स्वचालनस्य उपयोगेन उत्पादनं वर्धयितुं, तीव्रश्रम-अभावस्य समाधानार्थं च निवेशं सक्रियरूपेण वर्धयन्ति

द्वितीयत्रिमासे जापानस्य अर्थव्यवस्था अपेक्षां अतिक्रान्तवती एकतः जुलैमासे जापानस्य बैंकस्य व्याजदरवृद्धेः समीचीनता सत्यापितवती अपरपक्षे यदा प्रमुखदेशाः ब्याजदराणि वर्धयितुं समर्थाः अभवन् ब्याजदरेषु कटौतीं कर्तुं आरब्धवान् अन्ये प्रमुखाः अर्थव्यवस्थाः व्याजदरेषु कटौतीं कृतवन्तः यदा जापान व्याजदरेषु वृद्धिः पूंजीप्रवाहं आकर्षयिष्यति, अतः येनः निरन्तरं वर्धमानः भविष्यति।

यद्यपि फेडरल् रिजर्वः सितम्बरमासे व्याजदरकटनचक्रं आरभेत तथापि निवेशकाः वर्षस्य अन्ते यावत् त्रयः त्रैमासिकबिन्दुदरकटनेषु पूर्णतया मूल्यं निर्धारितवन्तः।

अमेरिकी द्विवर्षीयकोषस्य उपजः, यः व्याजदरस्य अपेक्षाभिः सह निकटतया सम्बद्धः, शुक्रवासरे ४.०५% इति स्तरेन समाप्तः, यत् अगस्तमासस्य ५ दिनाङ्के हाले न्यूनतमस्य स्तरात् ०.३९ प्रतिशताङ्कं अधिकम्। एतेन इदमपि प्रतिबिम्बितम् यत् निवेशकाः व्याजदराणां वर्धनार्थं फेडरल् रिजर्व् इत्यस्य अपेक्षां न्यूनीकृतवन्तः।

गतसप्ताहे मम देशेन वित्तीयदत्तांशः, स्थूल-आर्थिक-सांख्यिकीयः च प्रकाशितः । वित्तीयदत्तांशेषु मन्दता स्पष्टा अस्ति, बेरोजगारीदरः वर्धमानः अस्ति, स्थिरसम्पत्तिनिवेशस्य वृद्धिदरः न्यूनीभवति, अचलसम्पत्व्यवहारस्य तीव्रः पतनं निरन्तरं भवति, विपण्यमागधा च आपूर्तितः पृष्ठतः निरन्तरं वर्तते। एतत् एव मुख्यकारणं भवितुम् अर्हति यत् गतसप्ताहे शाङ्घाई-शेन्झेन्-नगरयोः प्रदर्शनं कृतम् ।

3. गतसप्ताहे वैश्विक-शेयर-बजारेषु पुनः उछालः, अमेरिका-जापान-देशयोः अपेक्षितापेक्षया उत्तम-आर्थिक-आँकडाः च अगस्त-मासस्य ५ दिनाङ्के वैश्विक-शेयर-बजारस्य पतनस्य कारणानां विषये अधिकांशजनानां दुर्बोधं अधिकं सत्यापितवन्तः |.



जुलैमासस्य अन्ते जापानी येन व्याजदरेषु वृद्धिः अभवत् इति कारणतः अगस्तमासस्य आरम्भे सेप्टेम्बरमासे व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्व्-संस्थायाः संकेतः प्रकाशितः जुलाईमासस्य अन्ते ३.९%, तथा च सप्तमासेषु सर्वोच्चस्तरं प्राप्तवान्, येन जापानीयानां येन "मध्यस्थव्यापारस्य" बहूनां परिसमापनं जातम्, जापानी-शेयर-बजारस्य च पतनं जातम् अगस्तमासस्य २ दिनाङ्के शुक्रवासरे निक्केई २२५ सूचकाङ्कस्य ५.८% न्यूनता अभवत्, सोमवासरे अगस्तमासस्य ५ दिनाङ्के अपरं १३.४% न्यूनता अभवत्, १९८७ तमे वर्षे वालस्ट्रीट्-नगरस्य ब्ल्याक् सोमडे-दुर्घटनायाः अनन्तरं तस्य दुष्टतमः दिवसः अभवत्

यतो हि जापानी येन "मध्यस्थव्यापार" इत्यस्य परिसमापनेन न केवलं जापानीविपण्यं, अपितु यूरोपीय-अमेरिका-विपण्यं च सम्मिलितं भवति, तस्मात् जापानी-शेयर-विपण्यस्य क्षयः अभवत्, अन्येषु वैश्विक-विपण्येषु अपि तीव्रक्षयः अभवत्

शुक्रवासरे, अगस्तमासस्य २ दिनाङ्के १.८% पतनस्य अनन्तरं, एस एण्ड पी ५०० सूचकाङ्कः सोमवासरे, अगस्तमासस्य ५ दिनाङ्के २.२% अधिकं पतितः; सोमवासरे शुक्रवासरे १.५% पतनस्य अनन्तरं सोमवासरे अपि २.०% न्यूनता अभवत् ।

दक्षिणकोरियादेशस्य KOSPI50 सूचकाङ्कः अगस्तमासस्य २ दिनाङ्के ४.१% न्यूनः अभवत् ततः ५ दिनाङ्के ९% न्यूनः अभवत्; द्वितीयः १.३% पतित्वा ५ दिनाङ्के अपरं २% पतितः ।

अगस्तमासस्य द्वितीये दिने १% पतित्वा सीएसआई ३०० सूचकाङ्कः अगस्तमासस्य ५ दिनाङ्के अपरं १.२% न्यूनः अभवत् ।

शेयर-बजारस्य पतनस्य अनन्तरं बहवः जनाः मन्यन्ते स्म यत् अमेरिकी-मन्दी-विषये चिन्ता-केन्द्रितस्य वैश्विक-विपण्य-विक्रयणस्य भागः अस्ति इति । अस्माकं बहवः विश्लेषकाः अगस्तमासस्य ५ दिनाङ्के अपराह्णे स्वमाध्यमेषु विश्लेषणं प्रकाशितवन्तः यत् अमेरिकी-आर्थिक-मन्दतायाः विषये चिन्ता वैश्विक-विपण्य-पतनस्य मुख्य-दोषी अस्ति इति



तस्मिन् समये साबुरो इत्यनेन लिखितम् "किं वैश्विकं शेयरबजारं क्षीणं भवति यतोहि सैम नियमः अमेरिकी अर्थव्यवस्थायाः क्षयः दर्शयति?" "एतादृशं निष्कर्षं करणं सरलं, भोलम्, अनन्तरं आर्थिकप्रदर्शनेन मिथ्याकरणं भविष्यति इति लेखस्य मतम् अस्ति।" यतः ये उपर्युक्तनिष्कर्षे आगतवन्तः ते अमेरिकी-डॉलरस्य विरुद्धं येन-विनिमय-दरः जापानी-अमेरिकीय-शेयर-बजारेषु सप्तमासस्य उच्चतमं स्तरं प्राप्तवान् इति विशाल-प्रभावस्य अवहेलनां कृतवन्तः, तथैव वैश्विक-प्रतिभूति-विपण्ये अस्य प्रभावस्य प्रसारस्य च अवहेलनां कृतवन्तः . सबुरो इत्यनेन लेखस्य तृतीयभागे अपि स्पष्टतया दर्शितं यत् अमेरिकी-स्टॉकेषु हाले निरन्तर-क्षयः तथाकथितः अमेरिकी-आर्थिक-मन्दी नास्ति इति सैम-नियमस्य यांत्रिक-प्रयोगः आर्थिक-प्रवृत्तीनां दुर्विचारं करिष्यति |.

[लेखकः जू सनलाङ्गः] ।