2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशात् सहस्रशः माइलपर्यन्तं गत्वा चीनदेशं प्रति विक्रयणार्थं अन्नं परिवहनं कृत्वा पिन्वो पुनः अवगच्छत् यत् व्यापारः कर्तुं सुलभः नास्ति इति । १८ अगस्तस्य वार्षिकप्रदर्शनप्रतिवेदने उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृतकम्पनीनां भागधारकाणां शुद्धलाभहानिः साक्षात्कृता, यत् प्रायः अर्धवर्षे द्वितीयवारं अर्धवार्षिकप्रतिवेदने हानिः ज्ञाता तस्मिन् एव दिने सायं "प्रथमक्रमाङ्कस्य आयातितखाद्यसमूहः" इत्यनेन अर्धसञ्चालन-आयः प्रायः ४०६ मिलियन-युआन् इति ज्ञापितः, यत् वर्षे वर्षे २९.३९% न्यूनता अभवत् युआन्, तथा वर्षे वर्षे हानिः संकुचिता। एतत् प्रथमवारं पिन्वो फूड् इत्यस्य प्रारम्भः अभवत्
पिन्वो फूड्स् मुख्यतया दुग्धजन्यपदार्थानाम्, बीयरस्य च उपरि अवलम्ब्य स्वस्य भाग्यस्य निर्माणं कृतवान्, परन्तु अधुना तत् हानिकारकं मुख्यं जातम् । रिपोर्टिंग् अवधिमध्ये "देया" दुग्धजन्यपदार्थैः प्रायः ३१६ मिलियन युआन् राजस्वं प्राप्तम्, यत् मुख्यव्यापारराजस्वस्य ७७.९३% भागः अभवत्, यत् वर्षे वर्षे १.७९% न्यूनता अभवत्; मुख्यव्यापारराजस्वस्य ७७.९३% भागं गृहीतवान् राजस्वं १३.२७% आसीत्, यत् वर्षे वर्षे १.४३% वृद्धिः अभवत् ।
आयातित-दुग्ध-उत्पादानाम् राजस्वस्य न्यूनतायाः कारणानां विषये पिन्वो फूड् इत्यनेन उक्तं यत्, "२०२४ तमे वर्षे वैश्विक-आर्थिक-स्थितेः अनिश्चिततायाः कारणात् आयातित-दुग्ध-उद्योगे मात्रायां मूल्ये च न्यूनता अभवत् चीन सीमाशुल्कजालस्थलं, मम देशस्य २०२४ जनवरीतः जूनमासपर्यन्तं कुलम् १३१ मिलियनटनविविधदुग्धजन्यपदार्थानाम् आयातः अभवत्, आयातस्य मात्रा ५.४३५ अमेरिकीडॉलर् आसीत्, वर्षे वर्षे 22.4% न्यूनता अभवत् ।
पिनवर्ड फूड् इत्यनेन अग्रे उक्तं यत्, "विशेषतः वैश्विक-आर्थिक-स्थितेः अनिश्चिततायाः कारणात् उपभोक्तृ-विश्वासस्य न्यूनता अभवत्, यत् क्रमेण दुग्ध-उत्पादानाम् उपभोक्तृ-माङ्गं प्रभावितं करोति; तत्सह, अन्तर्राष्ट्रीय-दुग्ध-मूल्येषु उतार-चढावः अपि व्ययस्य प्रभावं कृतवान् आयातितदुग्धजन्यपदार्थानाम् मूल्यम्।" .
पिनवो फूड् इत्यस्य स्थापना १९९५ तमे वर्षे अभवत् ।पिनवो फूड् इत्यस्य राजस्वस्य बृहत्तमः ब्राण्ड् इति नाम्ना देया डेयरी इत्यस्य वर्तमानकाले तरलदुग्धवर्गः पनीरवर्गः च अस्ति । आयातितं बालदुग्धं, आयातितं ए 2 श्रृङ्खला, पनीरं प्रारब्धं कृतम् अस्ति, देया हस्तेन मूलपनीरस्य मूलस्वादं, देया हस्तेन मूलपनीरं चेडरस्वादं च खण्डितं तथा च देया स्पेनिश आयातितमूलस्वादं & अनानासस्वादं क्रीमपनीरं "वैलेन्टिन्" आयातितं बीयरं द्वितीयस्य रूपेण पिन्वो फूड् इत्यस्य राजस्वस्य बृहत्तमः ब्राण्ड्, अस्य आरम्भः २०१३ तमे वर्षे अभवत्, तदतिरिक्तं, "पिन्ली" अपि धान्य-तैल-वर्गे कम्पनीयाः प्रमुखः ब्राण्ड् अस्ति, परन्तु तस्य वर्तमान-राजस्व-भागः तुल्यकालिकरूपेण लघुः अस्ति, मुख्यव्यापारे च न समाविष्टः
दुर्बलप्रदर्शनेन प्रभावितः पिनवो फूड् इत्यस्य शेयरमूल्ये उतार-चढावः अभवत्, न्यूनता च अभवत्, यत्र २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कात् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं शेयरमूल्ये ४०.४४% न्यूनता अभवत् । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं पिन्वो फूड् इत्यस्य भागधारकाणां संख्या ८,७५४ आसीत्, पूर्वकालात् (३१ मार्च २०२४) १,४५४ गृहेषु न्यूनता, १४.२४% न्यूनता
पिन्वो फूड्स् गृहेषु परिसञ्चारितविपण्यमूल्यं उद्योगस्य औसतात् न्यूनम् अस्ति । चॉयस्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं खाद्य-पेय-उद्योगे ए-शेयर-सूचीकृत-कम्पनीभिः धारितानां व्यापारिक-शेयरस्य औसत-प्रति-गृह-मूल्यं ४१०,९०० युआन् आसीत् तेषु २६.४% निगमगृहेषु १०५,००० तः २,००,००० युआन् यावत् औसतविपण्यमूल्यं भवति ।
ज्ञातव्यं यत् पिन्वो फूड् इत्यस्य द्वितीयः भागधारकः अद्यैव "धनस्य अभावात्" स्वस्य धारणानां न्यूनीकरणं कर्तुम् इच्छति स्म । १६ अगस्तदिनाङ्के पिन्वो फूड् इत्यनेन एकां घोषणां प्रकटितम् यत् वु बागेङ्ग् इत्यनेन १५ व्यापारदिनानां अनन्तरं ३ मासानां अन्तः केन्द्रीकृतबोलीव्यवहारैः कम्पनीयाः शेयर्स् न्यूनीकर्तुं, लेनदेनं अवरुद्ध्य च योजना कृता, यत्र कुलम् २.९७०१ मिलियनतः अधिकं न भवति, अर्थात् अधिकं न भवति कम्पनीयाः कुलशेयरपुञ्जस्य ३% । अस्मिन् समये वु बाओगेन् इत्यस्य धारणानां न्यूनीकरणस्य कारणं "स्वस्य पूंजी आवश्यकता" इति ।
सुप्रसिद्धः रणनीतिकस्थापनविशेषज्ञः, फुजियान् हुएसे ब्राण्ड् पोजिशनिंग् कन्सल्टिङ्ग् इत्यस्य संस्थापकः च झान् जुन्हाओ इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् वर्षस्य प्रथमार्धस्य पिन्वो फूड् इत्यस्य वित्तीयप्रतिवेदने ज्ञातं यत् तस्य आयातितः दुग्धव्यापारस्य सामना भवति महत्त्वपूर्णानि कठिनतानि, राजस्वस्य तीव्रक्षयस्य शुद्धलाभस्य च न्यूनतायाः सह हानिभिः विपण्यवातावरणस्य तीव्रता प्रकाशिता। आयातित-दुग्ध-उत्पादाः क्रमेण पूर्व-वैभवं नष्टं कुर्वन्ति, यत् न केवलं वैश्विक-अर्थव्यवस्थायाः अनिश्चिततायाः कारणेन भवितुम् अर्हति, अपितु चीनीय-उपभोक्तृणां घरेलु-उत्पादैः सह वर्धमान-परिचय-भावात् अपि अविभाज्यम् अपि भवितुम् अर्हति एतस्याः चुनौतीयाः सम्मुखे पिन्वो इत्यस्य सक्रियपरिहारस्य आवश्यकता वर्तते, यथा बाजारस्य अन्वेषणं गभीरं कर्तुं, उपभोक्तृप्राथमिकतासु परिवर्तनं अवगन्तुं, उत्पादरणनीतयः अनुकूलितुं च, येषु उपभोक्तृणां पुनः आकर्षणार्थं स्थानीयतत्त्वानि वा नवीनतां वा योजयितुं शक्यते तदतिरिक्तं ब्राण्ड्-उपभोक्तृणां मध्ये भावनात्मकसम्बन्धं सुदृढं करणं अपि वर्तमान-दुःखस्य सामना कर्तुं कुञ्जी अस्ति ।
झान जुन्हाओ इत्यनेन अपि उक्तं यत् अद्यत्वे स्वास्थ्यजागरूकतायाः वर्धने उच्चस्तरीयदुग्धजन्यपदार्थाः अपरिवर्तनीयप्रवृत्तिः अभवन्, ए२ दुग्धं उच्चकैल्शियमदुग्धं च इत्यादीनि उत्पादनानि अतीव लोकप्रियाः सन्ति। विपण्यमागधायां एषा वृद्धिः पिन्वो इत्यस्मै नूतनाः विकासस्य अवसराः प्रदत्ताः सन्ति । अस्मिन् विपण्यखण्डे प्रवेशार्थं पिन्वो इत्यस्य मूलप्रतिस्पर्धां स्पष्टीकर्तुं आवश्यकं भवति, यथा अद्वितीयं पोषणमूल्यं, उत्तमं गुणवत्तानियन्त्रणम् इत्यादयः, तथा च सटीकबाजारस्थापनद्वारा एतान् लाभान् प्रकाशयितुं आवश्यकम् अस्ति भेदं निर्मातुं पिन्वो उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये उत्पादानाम् निरन्तरं नवीनतां कर्तुं शक्नोति तथा च प्रभावीविपणनरणनीत्याः माध्यमेन स्वस्य ब्राण्ड् मूल्यानि अवधारणाश्च प्रसारयितुं शक्नोति। अन्ततः उपभोक्तृ-मान्यतां प्राप्तुं पिन्वो इत्यस्य उपभोक्तृन् सर्वदा प्रथमस्थाने स्थापयितुं, तेषां आवश्यकतासु प्रतिक्रियासु च ध्यानं दातुं, उत्पादानाम् सेवानां च निरन्तरं अनुकूलनं कर्तुं आवश्यकता वर्तते
निरन्तरहानिः, स्टॉकमूल्यानां पतनं च इत्यादीनां विषयाणां विषये बीजिंग-व्यापार-दैनिक-पत्रकारः ईमेल-माध्यमेन पिनवो फूड्स्-इत्यस्मै साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेस-समयपर्यन्तं तस्य उत्तरं न प्राप्तम्
बीजिंग बिजनेस डेली रिपोर्टरः कोङ्ग वेन्क्सी