समाचारं

ट्रेड-इन प्लस् कार स्क्रैपेज नवीकरण अनुदानं दुगुणं जातम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः आधिकारिकतया "पुराणकारानाम् कारव्यापारसम्बद्धकार्यस्य अग्रे सुधारस्य सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृतवन्तः आधिकारिकतया प्रारब्धम् आसीत्, यत् अनुदानस्य मानकं वर्धयिष्यति, अनुदानस्य व्याप्तिम् विस्तारयिष्यति, वित्तीयसमर्थनम् अन्ये च पक्षेषु वर्धयिष्यति, पुरातनकारानाम् नूतनानां कारानाम् प्रतिस्थापनं प्रवर्धयितुं प्रयत्नाः च तीव्रं करिष्यति।

नवीनतमस्य "सूचना" इत्यस्य अनुसारं कारव्यापारस्य नूतनपरिक्रमे अनुदानमानकं वर्धयिष्यति तथा च कारव्यापारस्य प्रचारार्थं प्रयत्नाः वर्धयिष्यन्ति मानकस्य उन्नयनानन्तरं ये जनाः व्यापारस्य माध्यमेन नूतनानि काराः क्रियन्ते ते अनुदानं प्राप्तुं शक्नुवन्ति २०,००० युआन् पर्यन्तं भवति ।

कार-व्यापार-नीतेन स्क्रैपिंग-नवीकरणयोः अनुदान-मानकं वर्धितम् अस्ति, यत् पूर्वं नूतन-ऊर्जा-यात्रीकार-क्रयणार्थं १०,००० युआन्, ७,००० युआन्-इत्यस्य च अनुदान-मानकं वर्धितम् अस्ति ईंधनयात्रीकारानाम् क्रयणं क्रमशः १०,००० युआन् तथा १५,००० युआन् यावत्, उभयम् अपि दुगुणं वा अधिकं वा । अपि च, नूतनानि अनुदानमानकानि पूर्ववृत्तरूपेण कार्यान्वितुं शक्यन्ते। अन्येषु शब्देषु, ये उपभोक्तारः एप्रिल-मासस्य २४ दिनाङ्कात् अनुदान-अनुरोधं प्रदत्तवन्तः, ते समायोजित-अनुदान-मानकानां अनुसरणं कर्तुं शक्नुवन्ति । उपभोक्तृणां कृते येषां उपभोक्तृणां पूर्वमेव अनुदानं प्राप्तम् अस्ति, तेषां कृते विभिन्नाः स्थानीयताः अस्याः नीतेः मानकानुसारं अनुदानस्य अन्तरं पूरयिष्यन्ति।

जनाः चिन्तिताः सन्ति यत् तेषां पुरातनकारानाम् आदानप्रदानं नूतनानां कारानाम् कृते कर्तुं शक्यते वा इति। अवगम्यते यत् केचन प्रान्ताः नगराणि च स्थानीयमानकानुसारं कारप्रतिस्थापनं नवीकरणं च प्रवर्धयन्ति, यदा तु कारस्य स्क्रैपिंगं नवीकरणं च एकीकृतराष्ट्रीयकार्यन्वयननियमाः सन्ति। अस्मिन् वर्षे एप्रिलमासे वाणिज्यमन्त्रालयसहिताः सप्तविभागाः "वाहनव्यापार-सहायतायाः कार्यान्वयननियमाः" जारीकृतवन्तः, येषु अनुदानस्य व्याप्तिः अन्यविशिष्टसामग्री च स्पष्टीकृता

नियमानाम् अनुसारं ये वाहनाः व्यापार-स्थितीनां पूर्तिं कुर्वन्ति, ते राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः सह ईंधन-आधारित-यात्रीवाहनानि निर्दिशन्ति तथा च ३० अप्रैल-२०१८ (तत् दिवसं सहितम्) पूर्वं पञ्जीकृतानि वा नवीन-ऊर्जा-यात्रीवाहनानि निर्दिशन्ति तेषु राष्ट्रियतृतीय उत्सर्जनमानकैः अधः च ईंधनयुक्ताः यात्रीकाराः ३० जून २०११ तः पूर्वं पञ्जीकृताः पेट्रोलयात्रीकाराः, ३० जून २०१३ तः पूर्वं पञ्जीकृताः डीजलयात्रीकाराः, अन्ये ईंधनप्रकारस्य यात्रीकाराः च निर्दिशन्ति विस्तृतेषु नियमेषु एतदपि उक्तं यत् अस्मिन् वर्षे एप्रिल-मासस्य २४ दिनाङ्कतः ३१ दिसम्बर्-दिनाङ्कपर्यन्तं व्यक्तिगत-उपभोक्तारः तावत्पर्यन्तं राज्यस्य अनुदानं प्राप्तुं शक्नुवन्ति यावत् ते उपर्युक्तयोः प्रकारयोः पुरातन-कारयोः परित्यागं कृत्वा नियमानाम् अन्तः नूतन-ऊर्जा-यात्रीकाराः अथवा ईंधन-यात्रीकाराः क्रियन्ते |.

अस्मिन् वर्षे मार्चमासात् आरभ्य देशे कारव्यापार-क्रियाकलापः आरब्धः, क्रमेण नीतिः कार्यान्विता, प्रभावी च अभवत् । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३५०९ मिलियनं वाहनानां पुनःप्रयोगः अभवत्, यत् वर्षे वर्षे ३७.४% वृद्धिः अभवत् । वाहन-स्क्रैपिंग-नवीकरण-अनुदान-नीतेः कार्यान्वयनानन्तरं वाहन-स्क्रैपिंग-मात्रायां तीव्रगत्या वृद्धिः अभवत् । तेषु जुलैमासे राष्ट्रव्यापिरूपेण ७३१,००० वाहनानां पुनःप्रयोगः अभवत्, यत् वर्षे वर्षे ९३.७% वृद्धिः अभवत् ।

यद्यपि कारव्यापारनीतेः प्रभावः क्रमेण उद्भूतः तथापि तया कारविक्रयस्य वृद्धिः अपि वर्धिता । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं मम देशस्य वाहनस्य उत्पादनं विक्रयणं च क्रमशः १६.१७९ मिलियन यूनिट्, १६.३१ मिलियन यूनिट् च अभवत्, यत् वर्षे वर्षे क्रमशः ३.४%, ४.४% च वृद्धिः अभवत्

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्