2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स् इति पत्रिकायाः संवाददाता लियू यिवेन्
वर्षत्रयाधिकं समायोजनस्य अनन्तरं औषधक्षेत्रं तलम् अभवत् वा? निवेशस्य अवसराः सन्ति वा ? प्रश्नानां श्रृङ्खला सह सिक्योरिटीज टाइम्स् इति पत्रिकायाः एकः संवाददाता सूचोव सिक्योरिटीज इत्यस्य औषधउद्योगस्य मुख्यविश्लेषकस्य झू गुओगुआङ्ग इत्यस्य अनन्यतया साक्षात्कारं कृतवान्
"समग्रस्य औषधक्षेत्रस्य विशेषतः औषधक्षेत्रस्य दृष्ट्या तृतीयचतुर्थत्रिमासे बृहत् अवसराः केन्द्रीकृताः इति अनुमानितम् अस्ति सः अवदत् यत् यद्यपि अर्धवार्षिकप्रतिवेदनस्य अल्पसंभावना अस्ति तथापि एपिआइ उद्योगः भवितुम् अर्हति ध्यानं दत्तवान्, तथा च केचन लक्ष्यकम्पनयः प्रकटितवन्तः Performance, performance is very good.
सः दशवर्षाधिकं यावत् संशोधनकार्यं कृत्वा स्वस्य अन्वेषणं संवाददातृभिः सह अपि साझां कृतवान् प्रथमं सः व्यावसायिकः भवितुम् अर्हति, द्वितीयं सः यत्नशीलः भवितुम् अर्हति, अन्ते च औद्योगिकसंशोधनस्य विषये ध्यानं दातव्यम्।
औद्योगिकसंशोधनं प्रति ध्यानं ददातु
सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददाता : भवान् स्वस्य शोध-अनुभवं अन्वेषणं च परिचययितुं शक्नोति वा ?
झू गुओगुआङ्गः - अहं २०११ तमे वर्षे उद्योगे प्रवेशं कृतवान् अहं प्रारम्भे ९ वर्षाणि यावत् साउथवेस्ट् सिक्योरिटीज इत्यत्र स्थितवान्, २०२० तमस्य वर्षस्य जुलैमासे सूचोव सिक्योरिटीज इत्यत्र सम्मिलितवान्। २०१४ तमे वर्षे क्रिस्टल् बल् इत्यस्मिन् प्रथमस्थानं प्राप्तवान्, २०१५ तमे वर्षे न्यू फॉर्च्यून् इत्यस्मिन् सर्वाधिकं आशाजनकं विश्लेषकं प्राप्तवान्, २०२२ तमे वर्षे न्यू फॉर्च्यून् इत्यस्मिन् तृतीयस्थानं प्राप्तवान् ।
अहम् अस्मिन् उद्योगे १३ वर्षाणि यावत् कार्यं करोमि सामान्यतया मया बहवः बृहत् चक्राः अनुभविताः, केचन शोध-अन्तर्दृष्टयः च सन्ति ।
प्रथमं प्रबलव्यावसायिकता। औषध-उद्योगे विशेषतः औषध-उद्योगे तुल्यकालिकरूपेण उच्चाः शोध-बाधाः सन्ति, अतः वयं ये विश्लेषकाः नियोजयामः तेषां बहवः प्रमुख-विषयाणां सन्ति, प्रमुख-विषयाणां पारं गन्तुं च सुलभं न भवेत् |.
द्वितीयः प्रयत्नशीलः । विश्लेषकः भवितुं स्वयं अतीव आग्रही कार्यम् अस्ति यत् सप्ताहान्ते अपि च अवकाशदिनेषु कार्यं कर्तव्यम् अस्ति। यदि तादृशी स्थितिः नास्ति तर्हि तत् कर्तुं कठिनं भविष्यति। यदि भवन्तः परिश्रमं न कुर्वन्ति परन्तु भवतः सहपाठिनः परिश्रमं कुर्वन्ति तर्हि भवन्तः पृष्ठतः पतन्ति ।
अन्ते औद्योगिकसंशोधनं प्रति अस्माभिः ध्यानं दातव्यम्। औषध-उद्योगस्य कृते अस्माकं न केवलं कम्पनीनां, स्टॉकानां च अध्ययनस्य आवश्यकता वर्तते, अपितु उद्योगस्य अपि अध्ययनस्य आवश्यकता वर्तते | औद्योगिकसंशोधनं न केवलं गौणविपण्यं आच्छादयति, अपितु प्राथमिकविपण्यउद्योगस्य विकासप्रवृत्तिः अपि गृह्णाति । सूचोव सिक्योरिटीज इत्यनेन अनेकाः क्रयपक्षीयाः नवीनाः औषधविश्लेषकाः प्रशिक्षिताः, एते विश्लेषकाः च सीसीबी फण्ड्, आईसीबीसी फण्ड्, चाइना यूरोप फण्ड्, वेल्स फार्गो फण्ड् इत्यादिषु स्थिताः सन्ति एतत् सूचोव सिक्योरिटीजस्य औद्योगिकसंशोधनस्य विषये केन्द्रीकरणस्य परिणामः अस्ति ।
सम्प्रति सूचोव सिक्योरिटीज प्रतिवर्षं नवीनं औषधसम्मेलनं करोति, यत् चतुर्वर्षेभ्यः क्रमशः आयोजितम् अस्ति । प्रमुख औषधकम्पनीनां अध्यक्षः, महाप्रबन्धकः, मुख्यवैज्ञानिकः इत्यादयः भागं गृह्णन्ति। एतेन ज्ञायते यत् अस्माकं नवीन औषधसंशोधनेन क्रमेण विपण्यां निश्चितः प्रभावः निर्मितः।
तदतिरिक्तं अस्माकं कृते एकः अभिनवः पारम्परिकः चीनीयः चिकित्सासम्मेलनः अपि अस्ति, यः अपि अतीव प्रभावशाली अस्ति यथा, एजियाओ-नगरस्य महाप्रबन्धकः डारेन्टाङ्ग-संस्थायाः अध्यक्षः, ताइजी-नगरस्य महाप्रबन्धकः च अपि उपस्थिताः भविष्यन्ति |. एते सर्वे औद्योगिकसंशोधनस्य महत्त्वं वयं दद्मः इति दर्शयन्ति।
तृतीयचतुर्थत्रिमासे प्रदर्शनविषये आशावादी
सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददाता : किञ्चित्कालात् औषधक्षेत्रे महत्त्वपूर्णं समायोजनं जातम् अस्ति ।
झू गुओगुआङ्गः - २०२१ तमस्य वर्षस्य जुलैमासात् आरभ्य औषधक्षेत्रे समायोजनस्य कारणानि बहुपक्षीयाः भवितुम् अर्हन्ति । प्रथमं सामान्यविपण्यवातावरणेन सह सम्बद्धम् अस्ति, सम्पूर्णं विपण्यं च अस्थिरप्रवृत्तिं दर्शयति । द्वितीयं औषध-उद्योगेन एव सम्बद्धम् अस्ति यथा, केन्द्रीकृत-क्रयणं, भवेत् तत् रासायनिक-औषधानां, चिकित्सा-उपकरणानाम्, चीनीय-पेटन्ट-औषधानां वा केन्द्रीकृत-क्रयणम्, तस्य महत् प्रभावः भवति तृतीयः बाह्यवातावरणेन सह सम्बद्धः अस्ति उदाहरणार्थं WuXi AppTec तथा WuXi Biologics इत्येतयोः अन्तर्राष्ट्रीयस्थित्या बहु नकारात्मकं प्रभावः अभवत् ।
यद्यपि औषधक्षेत्रे अन्तिमेषु वर्षेषु समायोजनं कृतम् अस्ति तथापि अन्तर्निहिततर्कस्य परिवर्तनं न जातम् । तस्य अन्तर्निहितः तर्कः कः ? यथा, वृद्धजनसङ्ख्यायाः औषधस्य माङ्गल्यं यथा यथा जरा वर्धते तथा तथा औषधस्य माङ्गलिका अपि महती वर्धते । यावत् अन्तर्निहितः तर्कः अपरिवर्तितः तिष्ठति तावत् नीतिः परिवर्तते चेत् औषधक्षेत्रं विपर्ययस्य आरम्भं कर्तुं शक्नोति । समग्रतया औषधक्षेत्रम् अद्यापि नीतिभिः बहु प्रभावितम् अस्ति ।
सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददाता : सम्प्रति अर्धवार्षिक-रिपोर्ट-प्रकटीकरणस्य खिडकी अस्ति वा एतत् अन्तरिम-परिणामं औषधक्षेत्रस्य पश्चात्-प्रदर्शनस्य समर्थनं प्रदास्यति इति भवान् अपेक्षते ? किं एतत् विन्यासस्य कृते उत्तमं विण्डो अस्ति ?
झू गुओगुआङ्गः - सम्पूर्णं औषधक्षेत्रं विशेषतः पर्चे औषधक्षेत्रं दृष्ट्वा तृतीयचतुर्थत्रिमासे बृहत्तमाः अवसराः केन्द्रीकृताः इति अनुमानितम् अस्ति। तृतीयचतुर्थांशं किमर्थम् ? यतो हि चिकित्सा भ्रष्टाचारविरोधी गतवर्षस्य जुलैमासस्य अन्ते आरब्धा, यथा, यदि अस्य वर्षस्य प्रथमार्धस्य तुलना गतवर्षस्य समानकालस्य सह क्रियते तर्हि भ्रष्टाचारविरोधी प्रभावः अद्यापि न प्रादुर्भूतः, वर्ष- वर्षे आधारसङ्ख्या अद्यापि तुल्यकालिकरूपेण अधिका अस्ति । परन्तु तृतीयचतुर्थत्रिमासे आरभ्य गतवर्षस्य आधारप्रभावः प्रकटितुं आरब्धः, वर्षे वर्षे प्रदर्शनं च उत्तमं भवितुम् अर्हति।
यद्यपि अर्धवार्षिकप्रतिवेदनानां अवसरः तावत् महत् नास्ति तथापि एपिआइ-उद्योगे अद्यापि ध्यानं दातुं शक्यते । केचन लक्ष्यकम्पनयः स्वस्य कार्यप्रदर्शनं प्रकटितवन्तः, तेषां कार्यप्रदर्शनं च अतीव उत्तमम् अस्ति । सापेक्षतया केचन पारम्परिकाः चीनीयचिकित्साकम्पनयः अपि ध्यानं दातुं शक्यन्ते । वयं मन्यामहे यत् अधुना अस्माभिः यत् ध्यानं दातव्यं तत् तृतीयत्रिमासिकप्रतिवेदनं चतुर्थत्रिमासिकप्रतिवेदनं च, यत्र तृतीयत्रिमासिकप्रतिवेदने औषधनिर्देशितौषधानि, पारम्परिकचीनीचिकित्सा, जैविकौषधानि च केन्द्रीकृतानि सन्ति। एतेषां औषधानां कठोर आवश्यकता भवति, अन्यैः कारकैः न्यूनतया प्रभाविताः भवन्ति ।
सिक्योरिटीज टाइम्स् संवाददाता : उद्योगविभाजनस्य दृष्ट्या औषधक्षेत्रे कः पटलः अग्रिमः अधिकः निश्चितः इति भवान् मन्यते? किं भवान् स्वस्य स्टॉकचयनविचारं साझां कर्तुं शक्नोति?
झू गुओगुआङ्गः - औषधनिर्देशस्य विषये आशावादी भवतु। पारम्परिकं चीनीयचिकित्साविहितौषधं वा रासायनिकविहितौषधं वा, तृतीयचतुर्थत्रिमासे ते उत्तमं प्रदर्शनं करिष्यन्ति इति अपेक्षा अस्ति। एतत् कार्यप्रदर्शनात् न्याय्यते ।
बृहत् दृष्ट्या नवीनौषधानि तुल्यकालिकरूपेण सर्वोत्तमानि सन्ति । अधुना चीनदेशः क्रमेण विदेशेषु अधिकानि नवीनौषधानि विक्रयति, यत् अतीव मान्यतायाः योग्यम् अस्ति । यथा केलोन् फार्मास्युटिकल् इत्यस्य केलोन्बोटाई मर्क् इत्यस्मै विक्रेतुं शक्यते । चीनदेशस्य कतिपयेषु उद्योगेषु नवीनौषधानि वैश्विकरूपेण प्रतिस्पर्धां कुर्वन्ति इति वक्तुं शक्यते ।
एआइ नूतनानां औषधानां विकासे सहायकं भवति
सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददाता : औषध-उद्योगस्य कृते देशे अद्यैव काः नीतयः प्रवर्तन्ते ? एतासां नीतीनां औषध-उद्योगस्य विकासे किं प्रभावः भविष्यति ?
झू गुओगुआङ्गः - चिकित्सायां भ्रष्टाचारविरोधी अनेकाः नीतयः सन्ति। पश्चात् सामान्यीकृतचिकित्साभ्रष्टाचारविरोधी भवितुं शक्नोति, परन्तु सामान्यीकृतभ्रष्टाचारविरोधी प्रभावः तुल्यकालिकरूपेण अल्पः भविष्यति।
द्वितीयं नवीनौषधानां विषये राष्ट्रियनीतिः । अस्मिन् वर्षे जुलै-मासस्य प्रथमे दिने आरब्धम्, परन्तु अक्टोबर्-मासस्य नवम्बर-मासस्य वा यावत् वार्ता न आरभ्यते । सूचीयां ये कम्पनयः समाविष्टाः भवितुम् अर्हन्ति तेषां महत्त्वपूर्णः लाभः भविष्यति।
तृतीयः केन्द्रीकृतक्रयणनीतिः अस्ति । पूर्वं केन्द्रीकृतक्रयणं मुख्यतया रासायनिकौषधेषु केन्द्रितम् आसीत् अधुना केन्द्रीकृतक्रयणं चिकित्सासाधनानाम् परितः भवितुं शक्नोति, यत्र केचन चीनीयपेटन्टौषधानि अपि सन्ति
सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददाता : एआइ (कृत्रिमबुद्धिः) औषध-चिकित्सा-पट्टिका-प्रतिरूपेषु के परिवर्तनं आनेतुं शक्नोति ?
झू गुओगुआङ्गः - प्रभावः मुख्यतया निम्नलिखितपक्षद्वयात् आगच्छति ।
प्रथमं औषधसंशोधनविकासयोः प्रभावः । औषधस्य विकासप्रक्रियायां अस्माभिः केचन उत्तमाः अणुः अन्वेष्टव्याः । यथा, कतिपयैः लक्षितौषधैः सह एआइ मुख्यसंकेतमार्गान् अन्वेष्टुं शक्नोति ये अस्य अर्बुदस्य वृद्धिं निरुध्यन्ते । लक्ष्यस्य आविष्कारानन्तरं अणुनां अन्वेषणं आवश्यकं भवति, अणुनां अन्वेषणं च एआइ इत्यस्य गणनाशक्तेः उपयोगेन एषा समस्या समाधानं कर्तुं शक्यते ।
द्वितीयः निदानस्य प्रभावः । यथा, हुवावे, रुण्डा मेडिकल च सम्प्रति रुण्डा मेडिकल इत्यस्य सशक्तीकरणाय हुवावे इत्यस्य कम्प्यूटिंग् शक्तिं प्रयोक्तुं सहकार्यं कुर्वतः सन्ति । विशेषतः किं कर्तव्यम् ? अधुना एआइ-इत्यस्य उपयोगेन चिकित्सालयेषु परीक्षाप्रतिवेदनानां निदानस्य व्याख्या कर्तुं शक्यते ।