2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स् इत्यस्य संवाददाता चेन् शुयुः
जुलाईमासात् आरभ्य हाङ्गकाङ्ग-स्टॉकस्य अभिनव-औषध-क्षेत्रं बहुवारं सक्रियम् अस्ति, तथा च सम्बन्धित-ईटीएफ-संस्थाः उत्तमं प्रदर्शनं कृतवन्तः, यत्र चीन-यूनिवर्सल-सिक्योरिटीज-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इनोवेटिव-औषध-ईटीएफ, यिनहुआ-चीन-सिक्योरिटीज-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इनोवेटिव-औषध-ईटीएफ, जीएफ-चीन-सिक्योरिटीज-हाङ्गः च सन्ति कोङ्ग इनोवेटिव ड्रग ईटीएफ, सेलेस्टिका हैङ्ग सेङ्ग शङ्घाई तथा शेन्झेन् हाङ्गकाङ्ग इनोवेटिव ड्रग सिलेक्ट् ५० ईटीएफ इत्येतयोः द्वयोः अपि १०% अधिकं वृद्धिः अभवत्, येन मार्केट् इत्यस्मिन् शीर्षनिधिषु स्थानं प्राप्तम्
अनेकाः सार्वजनिकनिधिः अवदन् यत् अनुकूलनीतिभिः, उन्नतवित्तपोषणवातावरणेन च अभिनव औषध-उद्योगस्य निवेश-मूल्यं अधिकं प्रकाशितम् अस्ति तथा च विन्यास-अवकाशानां आरम्भः भविष्यति इति अपेक्षा अस्ति।
हाङ्गकाङ्ग-भण्डारेषु अभिनव-औषध-क्षेत्रस्य हाले उत्कृष्ट-प्रदर्शनस्य विषये एकं महत्त्वपूर्णं कारणं अनुकूल-नीतीनां निरन्तर-कार्यन्वयनम् अस्ति यिनहुआ कोषस्य मतं यत् नीतिदृष्ट्या अभिनवौषधानां प्रति नीतिसमर्थनवृत्तिः २०२४ तमे वर्षात् क्रमेण स्पष्टा अभवत्, अनुकूलनीतयः च निरन्तरं कार्यान्विताः सन्ति केन्द्रीयस्तरस्य "नवीनौषधानि" इति पदम् अस्मिन् वर्षे मार्चमासे प्रथमवारं सर्वकारीयकार्यप्रतिवेदने प्रविष्टम्, जुलैमासे च राष्ट्रियस्थायिसमित्या "समग्रशृङ्खलायां नवीनौषधानां विकासस्य समर्थनार्थं कार्यान्वयनयोजनायाः" समीक्षां कृत्वा अनुमोदनं कृतम् । ;
हुआबाओ कोषस्य कोषप्रबन्धकः झाङ्ग जिन्ताओ इत्यनेन उक्तं यत् कार्यप्रदर्शनस्तरस्य २०२४ तमे वर्षे सूचीकृतानां कम्पनीनां अर्धवार्षिकप्रतिवेदनानि १२ अगस्तपर्यन्तं औषधनिर्माणजैविकउद्योगे कुलम् ३४ सूचीकृतकम्पनयः प्रकटितानि सन्ति 2024 तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः, येषु 22 कम्पनीनां शुद्धलाभः अस्ति यत् तेषां मूलकम्पनीनां कृते वर्षे वर्षे वृद्धिः, अभिनव औषधकम्पनीनां समग्रप्रदर्शने स्पष्टा ऊर्ध्वगामिनी प्रवृत्तिः अस्ति, तथा च केषाञ्चन औषधकम्पनीनां मूलउत्पादविक्रयणं भवति तेजस्वी प्रदर्शनं कृतवन्तः, येन औषध-जैविक-उद्योगः विभक्ति-बिन्दुपर्यन्तं नेतुम् अर्हति ।
अपरपक्षे, यथा यथा फेडरल् रिजर्व् द्वारा व्याजदरे कटौतीयाः अपेक्षाः वर्धन्ते तथा तथा नवीनौषधानां, अत्यन्तं लचीलक्षेत्रत्वेन, मूल्याङ्कनस्य उन्नतिः भविष्यति इति अपेक्षा अस्ति।
वेल्स फार्गो फण्ड् इत्यस्य मतं यत् व्याजदरे कटौतीयाः अपेक्षायाः अन्तर्गतं हाङ्गकाङ्ग-औषध-समूहाः लाभ-प्रदर्शने अग्रणीः भवितुम् अर्हन्ति इति अपेक्षा अस्ति । औषधक्षेत्रे नवीनौषधानां कृते बृहत् परिमाणं अनुसन्धानविकासव्ययस्य आवश्यकता भवति, अतः ते प्रबलवृद्धिक्षमता उच्चलोचना च क्षेत्राणि सन्ति, व्याजदरेषु अपि अत्यन्तं संवेदनशीलाः सन्ति यदि फेडरल् रिजर्व व्याजदरकटनचक्रे प्रविशति तर्हि अनिवार्यतया अभिनवौषधकम्पनीनां वित्तपोषणव्ययस्य न्यूनीकरणं भविष्यति, निगमलाभेषु च सुधारः भवितुम् अर्हति ए-शेयर औषधकम्पनीभिः सह तुलने हाङ्गकाङ्ग-सूचीकृतानां औषधानां अधिकाधिकं "नवाचार" सामग्री च अधिका लचीलता च ऐतिहासिकदृष्ट्या द्रष्टुं शक्यते यत् हाङ्ग सेङ्ग् स्वास्थ्यसेवासूचकाङ्कस्य अमेरिकीसंघीयमापदण्डव्याजदरेण सह नकारात्मकः सहसंबन्धः अस्ति २०१९ तमे वर्षे यदा फेडरल् रिजर्व् व्याजदरकटनचक्रं प्रविष्टवान् तदा हङ्ग सेङ्ग् हेल्थकेयर सूचकाङ्के द्रुतगतिना वृद्धिः अभवत्, ३२४८.५४ बिन्दुतः ८१५८.५५ बिन्दुपर्यन्तं वर्धितः, यत् १.५ गुणाधिकं वृद्धिः अभवत्
कैथे फण्ड् इत्यनेन उक्तं यत् अभिनव-औषध-उद्योग-शृङ्खलायाः समृद्धिः निवेश-वित्तपोषणयोः निकटतया सम्बद्धा अस्ति । क्रन्चबेस्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विक-अमेरिकीय-नवीन-औषध-वीसी-पीई-निवेश-वित्तपोषण-राशिषु वर्षे वर्षे २.३५% न्यूनता अभवत् तथा च समानकालस्य तुलने क्रमशः १५.५१% वृद्धिः अभवत् गतवर्षे तेषां क्रमशः २७.७३, ५४.८८ प्रतिशताङ्कैः सुधारः अभवत् । जुलैमासे वैश्विक-अमेरिकीय-नवीन-औषध-वीसी-पीई-निवेश-वित्तपोषण-राशिषु वर्षे वर्षे क्रमशः १३.८१%, ११.२२% च वृद्धिः अभवत्, येन वृद्धि-प्रवृत्तिः दृश्यते
तदतिरिक्तं जुलैमासे अमेरिकी-गैर-कृषि-रोजगारस्य आँकडा अपेक्षितापेक्षया महत्त्वपूर्णतया न्यूनाः आसन्, तथा च फेडरल रिजर्व-द्वारा व्याज-दरे कटौतीयाः अपेक्षाः महतीं वृद्धिं प्राप्तवन्तः, यत् वैश्विक-औषध-निवेशस्य वित्तपोषण-क्रियाकलापस्य च निरन्तर-वृद्ध्यर्थं लाभप्रदम् अस्ति -अग्रणी-घरेलु-सीएक्सओ-संस्थानां वार्षिकप्रतिवेदनानि अपि विदेशेषु नवीन-आदेशानां पुनर्प्राप्ति-प्रवृत्तिं प्रतिबिम्बयन्ति । विदेशेषु गमनस्य दृष्ट्या एडीसी, द्वयप्रतिपिण्डा, एमआरएनए, जीनचिकित्सा इत्यादिषु उदयमानप्रौद्योगिकीक्षेत्रेषु बहवः प्रतिस्पर्धात्मकाः उत्पादाः सन्ति, ते क्रमेण पेटन्ट-अनुज्ञापत्र-आदि-रूपेण विदेश-विपण्यं आलिंगयन्ति, येन वृद्धेः स्थानं उद्घाट्यते इति अपेक्षा अस्ति .
विगतमासद्वये हाङ्गकाङ्ग-शेयर-बाजारे औषधक्षेत्रे निवेशः महत्त्वपूर्णतया तापितः अस्ति, अनेके कोष-प्रबन्धकाः अभिनव-औषधानां, उपभोक्तृ-चिकित्सा-आदि-उपक्षेत्राणां विषये आशावादं प्रकटितवन्तः मध्यम-दीर्घकालीन-दृष्टिकोणात् बहवः | fund companies believe that the entire pharmaceutical industry अद्यापि उद्योगस्य वृद्धेः महती निश्चयः अस्ति, वर्तमानमूल्याङ्कनं च ऐतिहासिकनिम्नस्थाने अस्ति, अतः वयं निरन्तरं ध्यानं दातुं शक्नुमः।
दक्षिणीयसंपत्तिप्रबन्धनस्य औषधनिधिप्रबन्धकः ये झेननन् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-स्टॉक-औषध-पट्टिकायां उत्पादचयनस्य दृष्ट्या हाङ्गकाङ्ग-स्टॉक-औषध-संपत्तिषु तुलनात्मक-लाभैः सह दिशासु प्रमुखाः अभिनव-औषध-कम्पनयः, आकर्षक-लाभांश-युक्ताः पारम्परिक-औषध-कम्पनयः च... व्यय-प्रभावी मूल्याङ्कनं, तथा विशेषचिकित्सासेवाः।
सम्पूर्णस्य औषध-जैविक-क्षेत्रस्य विषये डोङ्गक्सिङ्ग-कोषस्य मतं यत् २०२२ तः २०२३ पर्यन्तं केन्द्रीकृतक्रयणस्य, महामारीनां, सुधारणस्य च त्रिगुणप्रभावस्य कारणेन औषध-जैविकक्षेत्रस्य प्रदर्शनं दबावेन निरन्तरं भविष्यति यथा यथा अधिकाधिकाः कम्पनयः केन्द्रीकृतक्रयणस्य प्रभावं पारयन्ति, उच्चाधारं पचन्ति, उद्योगस्य समेकनं च सामान्यं कुर्वन्ति तथा तथा औषध-जैविकक्षेत्रस्य राजस्ववृद्धेः दरः २०२४ तमे वर्षे तले भवितुं शक्नोति इति अपेक्षा अस्ति औषध-जैविकक्षेत्रस्य कार्यप्रदर्शनवृद्धेः स्थिरतां निश्चयं च गृहीत्वा उद्योगे बहवः उच्चगुणवत्तायुक्ताः कम्पनयः समुचितविन्यासपरिधिषु सन्ति, यत्र तुल्यकालिकरूपेण लघु-अवरोह-जोखिमाः, उल्टावस्था-क्षमता च सन्ति
मध्यकालतः दीर्घकालीनपर्यन्तं दृष्ट्या उद्योगदृष्ट्या औषधजैविकोद्योगस्य वृद्धेः अधिका निश्चयः भवति । प्रथमं, सकलराष्ट्रीयउत्पादस्य घरेलुचिकित्साव्ययस्य अनुपातस्य वृद्धेः पर्याप्तं स्थानं वर्तते । २०२२ तमे वर्षे मम देशस्य कुलचिकित्सास्वास्थ्यव्ययः सकलराष्ट्रीयउत्पादस्य प्रायः ७% भागः भविष्यति । यथा यथा चीनस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः वर्षे वर्षे वर्धते तथा तथा आन्तरिकचिकित्साव्ययः अनुपातेन निरपेक्षरूपेण च महत्त्वपूर्णतया वर्धते।
पिंग एन् कोषस्य औषधनिधिप्रबन्धकः झोउ सिकोङ्गः मन्यते यत् सम्प्रति औषधक्षेत्रस्य मूल्याङ्कनं निरपेक्षसापेक्षमूल्यांकनानां तलस्तरं प्रति प्रत्यागतम्, संस्थागतपदस्थानानां स्तरः अपि निम्नस्तरं प्रति प्रत्यागतवान्। व्यापक अर्थे सम्पूर्णे अभिनव-औषध-उद्योगे ध्यानं ददातु, यथा रासायनिक-औषधानि, जैविक-औषधानि, जेनेरिक-औषधानि, अभिनव-पारम्परिक-चीनी-औषधानि, CXO, एपीआई-इत्यादीनि औद्योगिक-निवेश-अवकाशाः, तथैव अभिनव-चिकित्सा-उपकरण-उपकरणयोः व्यक्तिगत-स्टॉक-निवेश-अवकाशाः च .