समाचारं

गतसप्ताहे प्रायः ३० अरब शुद्धनिधिः द्वयोः प्रमुखयोः उद्योगयोः प्रवाहितः आसीत् ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य संस्करणस्य विशेषदत्तांशः Securities Times Central Database इत्यस्मात् Zhou Jingyu/Charts इत्यनेन प्रदत्तः अस्ति)

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता गुओ जी

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं स्टॉक ईटीएफ इत्यस्य माध्यमेन बृहत् निधिनां विपण्यां प्रवेशस्य प्रवृत्तिः निरन्तरं वर्तते।

प्रकारस्य दृष्ट्या, स्टॉक ईटीएफ तथा मुद्राबाजार ईटीएफ इत्येतयोः गतसप्ताहे क्रमशः २३.५८७ अरब युआन तथा ७३४ मिलियन युआन शुद्धप्रवाहः प्राप्तः;

बैंक तथा लाभांश ईटीएफ उत्तमं प्रदर्शनं करोति

उच्चलाभांशयुक्ताः सम्पत्तिः अद्यापि विपण्यस्य अनुकूलाः सन्ति । शेनवान-उद्योग-सूचकाङ्कस्य एकसप्ताहस्य उदय-पतनयोः आधारेण, बैंक-सूचकाङ्कः सर्वोत्तम-प्रदर्शनं कृतवान्, कोयला, पेट्रोलियम-पेट्रोकेमिकल-इत्यादीनां उच्च-लाभांश-क्षेत्राणां सूचकाङ्कानां नेतृत्वं कृतम्

अस्याः पृष्ठभूमितः बैंक-लाभांश-ईटीएफ-संस्थाः उत्तमं प्रदर्शनं कृतवन्तः । Databao इत्यस्य आँकडानां अनुसारं, बाजारे स्टॉकनिवेशप्रकारयुक्तानां 835 ETFs (अन्तर्राष्ट्रीय QDII तथा अन्यप्रकारस्य ETFs विहाय), 387 स्टॉक ETFs गतसप्ताहे सकारात्मकशुद्धमूल्यवृद्धिदराणि अभिलेखितवन्तः, यत्र शीर्षलाभकारिणः ETF निधिः सर्वे तः सन्ति बैंकिंग तथा लाभांश उद्योग क्षेत्र।

आईसीबीसी क्रेडिट् सुइस इत्यस्य अन्तर्गतं हाङ्गकाङ्ग-स्टॉक डिविडेण्ड् ईटीएफ सर्वोत्तमं प्रदर्शनं कृतवान्, यत्र गतसप्ताहे शुद्धमूल्यवृद्धिदरः ३.६२% आसीत्, प्रथमस्थानं प्राप्तवान् । कोषस्य भारीभारयुक्तेषु होल्डिङ्ग्स् मध्ये ओरिएण्ट् ओवरसीज इन्टरनेशनल्, एसआईटीसी इन्टरनेशनल्, चाइना शेन्हुआ, चाइना नेशनल् ऑफशोर ऑयल कार्पोरेशन, पेट्रोचाइना, सिनोपेक्, पैसिफिक शिपिंग, यांकुआङ्ग ऊर्जा, चाइना कोयला ऊर्जा इत्यादयः सन्ति चीनसंपत्तिप्रबन्धनस्य अन्तर्गतं साउथबाउण्ड् कनेक्ट् फाइनेन्शियल ईटीएफ इत्यनेन गतसप्ताहे स्वस्य शुद्धमूल्यं ३.२५% वर्धितम्, यत् द्वितीयस्थानं प्राप्तवान् एतत् उत्पादं सीएसआई साउथबाउण्ड् कनेक्ट् मेनलैण्ड् फाइनेन्शियल इन्डेक्स इत्यस्य निरीक्षणं करोति तथा च हाङ्गकाङ्ग-स्टॉकस्य बृहत्-वित्तीय-उद्योगे तैनातः अस्ति, यस्मिन् बङ्कानां वर्चस्वम् अस्ति .

चीनस्य वित्तीयबाजारविभागस्य एवरब्राइट्बैङ्कस्य स्थूलशोधकः झोउ माओहुआ इत्यस्य मतं यत् अस्मिन् वर्षे बैंकक्षेत्रे उत्तमं प्रदर्शनं जातम्, मुख्यतया निक्षेपव्याजदरेषु वर्तमानस्य अवनतिप्रवृत्तिः, वित्तीयबाजारे बृहत् उतार-चढावः, निवेशकानां सावधाननिवेशः च , तथा च न्यूनमूल्यांकनयुक्तानां उच्चलाभांशानां च बङ्कानां लोकप्रियता। तस्मिन् एव काले अर्थव्यवस्था उत्तमं पुनर्प्राप्तिप्रवृत्तिं निर्वाहयति, तथा च विपण्यं बैंकमूल्यांकनपुनर्स्थापनापेक्षाणां विषये आशावादी अस्ति । भागधारकधारकतायां वृद्धिः, बैंकलाभांशसुधाराः च बङ्कक्षेत्रस्य दीर्घकालीननिवेशस्य आकर्षणं वर्धितवन्तः ।

औषध-अर्धचालक-सम्बद्धेषु ईटीएफ-मध्ये धनं योजितम्

डाटा ट्रेजर-आँकडानां अनुसारं गतसप्ताहे मार्केट्-मध्ये स्टॉक-ईटीएफ-मध्ये 34-ईटीएफ-मध्ये 10 कोटि-अधिक-शेयर-वृद्धिः अभवत् तेषु व्यापक-आधारित-ईटीएफ-इत्येतत् अद्यापि मार्केट्-निधिषु लक्ष्यं वर्तते निधि, सीएसआई ३०० ईटीएफ, केचुआङ्ग प्रमुखचतुर्णां ईटीएफ, बोर्ड ५० ईटीएफ तथा विज्ञान तथा प्रौद्योगिकी नवीनता ५० ईटीएफ इत्येतयोः निधिभागेषु १ अरबतः अधिकं वृद्धिः अभवत्

व्यापक-आधारित-ईटीएफ-इत्यस्य अतिरिक्तं उद्योग-ईटीएफ-मध्ये अनेके औषध-अर्धचालक-सम्बद्धाः ईटीएफ-इत्येतत् वित्तीय-अवधानं प्राप्तवन्तः, तेषां निधि-शेयर-वृद्धिः च शीर्षस्थानेषु अस्ति वारबर्ग् फण्ड् इत्यस्य अन्तर्गतं मेडिकल ईटीएफ इत्यस्य कोषस्य भागाः सर्वाधिकं वर्धिताः, ७३२ मिलियनं भागाः अभवन् । गुओलियन फण्ड् इत्यस्य अन्तर्गतस्य सेमीकण्डक्टर् ईटीएफ फण्ड् इत्यस्य शेयर्स् एकस्मिन् सप्ताहे ७१४ मिलियनं भागं वर्धयित्वा द्वितीयस्थानं प्राप्तवान् । चीन नेशनल सिक्योरिटीज सेमीकंडक्टर चिप ईटीएफ, कैथे सीईएस सेमीकंडक्टर चिप ईटीएफ, पेन्घुआ नेशनल सिक्योरिटीज सेमीकंडक्टर चिप ईटीएफ इत्येतयोः निधिभागेषु सर्वेषु १० कोटिभ्यः अधिकेभ्यः भागेभ्यः वृद्धिः अभवत्

वर्षस्य आरम्भात् अर्धचालक-उद्योगे माङ्गलिका वर्धिता, आर्थिकवृद्धेः प्रारम्भिकपदे प्रविष्टा च । अनेकाः कोषप्रबन्धकाः द्वितीयत्रिमासे अर्धचालकक्षेत्रस्य अतिभारं कुर्वन्ति, तेषां मतं यत् अर्धचालकचक्रं तलीकरणस्य, विपर्ययस्य च समीपं गच्छति। यदि एआइ-उद्योगः टर्मिनल्-पक्षं, एप्लिकेशन-पक्षं च प्रति विकसितः भवति तर्हि अर्धचालक-उद्योगं ऊर्ध्वं विपर्ययितुं चालयितुं शक्यते ।

कोषप्रबन्धकाः विकासक्षेत्रेषु केन्द्रीभवन्ति

अनेकानाम् ए-शेयरसूचीकृतानां कम्पनीनां शीर्षदशव्यापारयोग्यभागधारकाणां सद्यः अद्यतनसूचीनां आधारेण न्याय्यं चेत्, अनेकेषां सुप्रसिद्धानां निधिप्रबन्धकानां उत्पादधारणा परिवर्तिता अस्ति, तथा च न्यूनमूल्याङ्कनयुक्तानां केषाञ्चन विकासस्य स्टॉकानां ध्यानं प्राप्तम् अस्ति तदतिरिक्तं सद्यः घोषितानां सक्रिय-इक्विटी-निधिषु बहवः प्रौद्योगिकी-वृद्धि-निधिषु निवेशं कर्तुं योजनां कुर्वन्ति ।

इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य कोषप्रबन्धकः झाङ्ग जिओनन् इत्यनेन उक्तं यत् दुर्बलस्य आर्थिकपुनरुत्थानस्य सन्दर्भे लाभांशनिवेशः ए-शेयरेषु दीर्घकालीननिवेशस्य मुख्यरेखा भवितुम् अर्हति, परन्तु यथा यथा पुनर्प्राप्तेः गतिः त्वरिता भवति तथा तथा केचन निवेशकाः क्रमेण भवितुम् अर्हन्ति वृद्धिक्षेत्रेषु स्थानान्तरणं आरभन्ते . वर्तमान समये सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् वृद्धि-समूहनिवेशस्य अत्यन्तं स्पष्टा मुख्यरेखा नास्ति, निवेशकानां भावनां च वर्धयितुं आवश्यकता वर्तते, परन्तु सम्प्रति वामपक्षे भागं ग्रहीतुं उत्तमः अवसरः भवितुम् अर्हति

बीओसी कोषस्य मतं यत् मार्केट् जोखमस्य भूखः किञ्चित्पर्यन्तं पुनः उत्थानं कर्तुं शक्नोति इति विचार्य रक्षां समृद्धिं च गृह्णाति सन्तुलितं संयोजनं ध्यानस्य योग्यं भवितुम् अर्हति। विशेषतः उच्चलाभांशलक्षणयुक्ताः उद्योगाः अद्यापि प्रकाशीयमॉड्यूल, उपभोक्तृविद्युत्, अर्धचालकाः, राष्ट्रियरक्षा-उद्योगाः च सन्ति ये वैश्विक-एआइ-उद्योगस्य उच्चसमृद्ध्याः नूतन-उद्योगचक्रस्य च लाभं प्राप्नुवन्ति, ते अपि ध्यानस्य योग्याः सन्ति