समाचारं

ए-शेयरसूचीकृताः कम्पनयः अधिकानि उच्चगुणवत्तायुक्तानि निवेशलक्ष्याणि अन्वेष्टुं अन्तर्राष्ट्रीयनिवेशकानां कृते विदेशेषु प्रचारं कुर्वन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tu Chong क्रिएटिव/फोटो झाई चाओ/मानचित्रकला द्वारा प्रदत्त

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता वू शाओलोङ्गः

२०२४ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजः सऊदी-निवेशमन्त्रालयः च संयुक्तरूपेण सऊदी-अरब-देशस्य रियाद्-नगरे "Invest in China New Horizons" इति ए-शेयर-सूचीकृत-कम्पनी-प्रचार-कार्यक्रमं आयोजितवन्तः २०२४ तमे वर्षात् शेन्झेन्-स्टॉक-एक्सचेंजेन विदेशेषु आयोजितः सप्तमः चीन-पूञ्जी-बाजार-प्रवर्धन-कार्यक्रमः अस्ति ।अस्य उद्देश्यं विदेशीय-निवेशकानां कृते चीन-देशस्य अर्थव्यवस्थायाः उच्च-गुणवत्ता-विकास-संभावनानां प्रदर्शनं कर्तुं तथा च चीन-देशस्य पूंजी-बाजार-विकास-प्रवृत्तीनां, निवेशस्य, औद्योगिक-सहकार्यस्य च अवसरानां प्रवर्धनं च अस्ति

एकतः विश्वस्य आर्थिकवृद्धेः महत्त्वपूर्णं इञ्जिनत्वेन चीनस्य आर्थिकविकासस्य स्थितिः वैश्विकं ध्यानं आकर्षयति एव । २०२४ तमे वर्षे चीनसर्वकारस्य कार्यप्रतिवेदने "आधुनिक औद्योगिकव्यवस्थायाः निर्माणं प्रबलतया प्रवर्धयितुं नूतनानां उत्पादकशक्तीनां विकासे त्वरिततां च" सर्वोच्चप्राथमिकतारूपेण सूचीबद्धा अस्ति अन्तिमेषु वर्षेषु चीनस्य सूचीकृताः कम्पनयः प्रौद्योगिकी-नवाचारं निरन्तरं कुर्वन्ति, नूतनानां उत्पादकशक्तीनां निर्माणस्य प्रवर्धनार्थं च राष्ट्रिय-उद्यमेषु अग्रणीः सन्ति

iFlytek इत्यस्य सहसंस्थापकः वरिष्ठः उपाध्यक्षः च Jiang Tao इत्यनेन उक्तं यत् सामान्यकृत्रिमबुद्धेः तरङ्गस्य सम्मुखे iFlytek इत्यनेन iFlytek Spark मॉडलस्य निर्माणार्थं घरेलुगणनाशक्तिमञ्चे निर्भरं कृतम्, तथा च मॉडलप्रभावः अनुप्रयोगस्य कार्यान्वयनञ्च अवशिष्टम् अस्ति देशे अग्रणीः । कृत्रिमबुद्धि औद्योगीकरणस्य दृष्ट्या iFlytek इत्यनेन बहुवर्षेभ्यः शिक्षा, चिकित्सा, कार्यालय, वाहन इत्यादीनां उद्योगस्य पटलानां सशक्तिकरणं निरन्तरं कृतम् अस्ति तथा च व्यापकं परिणामं प्राप्तम्, येन जनानां आजीविकायाः, उद्योगानां उच्चगुणवत्तायुक्तविकासस्य च सहायता निरन्तरं कृता अस्ति

चुआन निंग जैव प्रौद्योगिकी मुख्यतया जैविककिण्वनप्रौद्योगिक्याः तथा सिंथेटिकजीवविज्ञानस्य उत्पादानाम् अनुसन्धानं विकासं च औद्योगिकीकरणे च संलग्नम् अस्ति . सम्प्रति, ट्रायनिङ्ग बायोटेक् इत्यस्य विकासप्रतिरूपं संसाधनकारकैः चालितत्वात् प्रौद्योगिकीनवाचारेन चालितं भवितुं परिवर्तनं प्राप्नोति, प्रमुखक्षेत्रेषु संसाधननिवेशं सुनिश्चित्य, कम्पनी जैविककिण्वनप्रक्रियायां उत्पादनविधिषु नवीनतां निरन्तरं कुर्वती अस्ति तथा च एआइ-सशक्तिकरणस्य उपयोगं करोति उद्योगस्य मूलप्रतिस्पर्धा .

"अस्य आदानप्रदानस्य माध्यमेन चीनस्य आर्थिकपरिवर्तनस्य विकासप्रक्रियायाः निवेशस्य च अवसरानां विषये अधिकव्यापकं वस्तुनिष्ठं च अवगमनं प्राप्तम् नवीनतायाः चीनस्य औद्योगिकपरिवर्तने गतिः प्रविशति।

अपरपक्षे, अन्तिमेषु वर्षेषु मध्यपूर्वः चीन-वित्तपोषित-उद्यमानां कृते “वैश्विकं गन्तुं” महत्त्वपूर्णं गन्तव्यं जातम् अस्ति, यतः तस्य अद्वितीयं भौगोलिकस्थानं, समृद्धं संसाधनं, सामरिकमूल्यं च अस्ति संवाददाता ज्ञातवान् यत् अन्तिमेषु वर्षेषु शेन्झेन्-शेयर-बाजारे अनेकाः सूचीकृताः कम्पनयः उद्भूताः ये वैश्विक-रणनीतिक-उदयमान-उद्योगेषु अग्रणी-स्थानानि सन्ति

तेल-गैस-तकनीकी-सेवानां तथा तेल-गैस-पृष्ठ-इञ्जिनीयरिङ्ग-निर्माणस्य क्षेत्रे जेरी-कम्पनी-लिमिटेड् चीन-देशे प्रथमा कम्पनी अस्ति, या २०१३ तमे वर्षात् यूएई-राष्ट्रीय-तैल-कम्पनीं, सऊदी-देशाय क्रमशः सेवां प्रदत्तवती अस्ति मध्यपूर्वस्य विपण्यां अरबराष्ट्रीयतैलकम्पनी, कुवैतराष्ट्रीयतैलकम्पनी इत्यादयः उत्पादनवृद्धिः संचालनं च अनुरक्षणसेवाः रोङ्गशेङ्गः पेट्रोकेमिकलः चीनस्य पेट्रोकेमिकल-उद्योगे अग्रणी-कम्पनीषु अन्यतमः अस्ति यस्याः सऊदी-देशेन सह कम्पनीयाः वार्षिकव्यापार-परिमाणः अस्ति अरबी कम्पनयः १० अरब अमेरिकी डॉलरं अतिक्रान्तवन्तः तदतिरिक्तं, कम्पनी मध्यपूर्वे अबुधाबी राष्ट्रियतैलकम्पनी , इराकी राष्ट्रियपेट्रोलियमसङ्गठनेन, कुवैत ऊर्जाकम्पनी, ओमानतैलकम्पनी इत्यादिभिः ऊर्जाकम्पनीभिः सह अपि सहकार्यं करोति। अवधि एवं स्थिर व्यापार सहयोग।

सभायां उपस्थिताः विदेशीयाः निवेशकाः अवदन् यत् अस्य आयोजनस्य माध्यमेन तेषां चीनस्य आर्थिकविकासस्य अधिकव्यापकं गहनतया च अवगतिः प्राप्ता तथा च उच्चगुणवत्तायुक्तैः चीनीय-उद्यमैः सह स्वसम्पर्कस्य विस्तारः अभवत् भविष्ये तेषां ध्यानं वर्धयितुं, शोधं च वर्धयितुं योजना अस्ति चीनी बाजारं चीनीय उद्यमं च, अधिकं च अन्वेष्टुं बहुविधं उच्चगुणवत्तायुक्तं निवेशलक्ष्यं औद्योगिकसहकार्यस्य अवसरं च।

सीआईसीसी-सङ्घस्य अध्यक्षः चेन् लिआङ्गः अवदत् यत् भविष्ये सीआईसीसी चीन-सऊदी-अरब-देशयोः सर्वेषां वर्गानां भागिनानां सह कार्यं करिष्यति यत् सीमापार-पूञ्जी-संपर्कस्य निरन्तरं सुधारं करिष्यति तथा च “बेल्ट्-एण्ड्-रोड्”-उपक्रमस्य सऊदी-देशस्य च संयुक्तरूपेण निर्माणे सहायतां करिष्यति | अरबस्य “दृष्टिः २०३०” इति ।

दक्षिणीयसंपत्तिप्रबन्धनस्य सूचकाङ्कनिवेशविभागस्य महाप्रबन्धकः लुओ वेन्जी इत्यनेन दर्शितं यत् वर्तमान ए-शेयर-बाजारे निवेश-प्रदर्शन-मूल्य-अनुपातः उच्चः अस्ति, तथा च निष्क्रिय-सूचकाङ्क-निधिः इत्यादयः साधन-उत्पादाः सुविधाजनकं विस्तृतं च सम्पत्ति-विन्यासं प्राप्तुं शक्नुवन्ति

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य स्टॉक् ईटीएफ-बाजारस्य व्यापारस्य मात्रा एशियायां प्रथमस्थाने विश्वे च द्वितीयस्थानं प्राप्तवान् । चीनस्य ईटीएफ-बाजारस्य निवेश-लक्ष्येषु सम्पत्ति-प्रमुख-वर्गाः यथा स्टॉक्, बाण्ड्-मुद्राः, वस्तूनाम्, विदेशेषु च स्टॉक्-इत्येतत् आच्छादितम् अस्ति, एकस्य कुशलस्य सुविधाजनकस्य च निवेश-उपकरणस्य रूपेण, सूचकाङ्क-निवेशस्य भविष्यस्य वृद्धेः स्थानं वर्तते, यस्य कृते प्रतीक्षां कर्तुं शक्यते

२०२४ तमे वर्षात् शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन न्यूयॉर्क, पेरिस्, लण्डन्, डब्लिन्, सिङ्गापुर, दुबई इत्यादिषु ६ विदेशेषु प्रचारकार्यक्रमाः आरब्धाः । शेन्झेन् स्टॉक एक्सचेंजस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् अग्रिमे चरणे शेन्झेन् स्टॉक एक्सचेंज चीन प्रतिभूति नियामक आयोगस्य एकीकृतनेतृत्वेन विदेशनिवेशकानां कृते सेवानां गहरतां व्यापकतां च सक्रियरूपेण विस्तारयिष्यति, द्वि- प्रवासीनिवेशकानां चीनीयसूचीकृतकम्पनीनां च मध्ये गोदीं कृत्वा, चीनस्य पूंजीबाजारस्य कथां कथयन्तु, विदेशेषु निवेशकान् आकर्षयन्ति च मध्यमदीर्घकालीननिधिः विपण्यां प्रविशति, पूंजीबाजारस्य संस्थागतं उद्घाटनं च निरन्तरं व्यवस्थितं च भविष्यति।