2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तु चोंग क्रिएटिव/फोटो तन चूडान/ताब्युलेशन झाई चाओ/मेकिंग द्वारा प्रदत्त
सिक्योरिटीज टाइम्स रिपोर्टर तान चुदन
अद्यतने, बेकर टिली अन्तर्राष्ट्रीय लेखा फर्म (अतः "बेरी टिली" इति उच्यते) चीन प्रतिभूति नियामक आयोगेन किक्सिन होल्डिंग्सस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायाः समये स्वस्य यथायोग्यं परिश्रमं न कृत्वा तथा च जालसाजी, छेड़छाड़ं, तथा च 6 मासान् यावत् लेखापरीक्षाकार्यपत्राणि क्षतिं कुर्वन्ति।
तस्मिन् दिने बेकर टिल्लि इन्टरनेशनल् इत्यस्य बीजिंग जियाओटोङ्ग विश्वविद्यालये षट् आईपीओ परियोजनाः समीक्षाधीनाः आसन् तथा च "विरामस्य बटन्" शीघ्रमेव दबावः अभवत् । प्रेससमयपर्यन्तं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः प्रासंगिकसमीक्षासूचना अद्यतनीकरणं न कृतम् अस्ति । सिक्योरिटीज टाइम्स्-पत्रिकायाः एकस्य संवाददातुः आँकडानुसारं अगस्त-मासस्य १७ दिनाङ्कपर्यन्तं बेकर-टिली-इण्टरनेशनल्-संस्थायाः कुलम् ३४ इक्विटी-वित्तपोषण-परियोजनानि त्रयाणां विनिमयस्थानेषु पङ्क्तिबद्धाः आसन्
पूर्वलेखापरीक्षापरियोजनासु दहुआ लेखासंस्थायाः (अतः परं "दहुआ फर्म" इति उच्यते) अनुभवानुसारं जारीकर्ता लेखापरीक्षाप्रक्रियायाः अग्रिमपदं अग्रे सारयितुं कठिनं भविष्यति, यावत् सः "फर्मं न परिवर्तयति" दहुआ एक्स्चेन्जस्य दण्डः तान् परियोजनान् अपि प्रभावितं करोति येषां पञ्जीकरणस्य अनुमोदनं प्राप्तम् अस्ति, तथा च ये परियोजनाः अद्यापि न निर्गताः अथवा निर्गन्तुं आरब्धाः सन्ति तेषु अपि "परिवर्तनं" क्रियते
व्यावसायिक निलंबन अवधि
नववर्षस्य पूर्वसंध्यायाः स्थितिः भवति
अगस्तमासस्य १६ दिनाङ्के बेकर टिली इन्टरनेशनल् इत्यस्य प्रतिभूतिसेवाव्यापारात् चीनप्रतिभूतिनियामकआयोगेन षड्मासान् यावत् निलम्बितः अभवत् एतत् “बृहत् अष्टानां घरेलुलेखासंस्थानां” अन्यतमम् अस्ति यस्य दण्डः दत्तः अस्ति तथा च दहुआ इत्यस्य अनन्तरं षड्मासान् यावत् निलम्बितः अस्ति
बेकर टिल्लि इन्टरनेशनल् इत्यस्य उपरि उपर्युक्तदण्डानां प्रभावः विपण्यस्य ध्यानं आकर्षितवान् अस्ति । अष्टसु बृहत्तमेषु घरेलुलेखासंस्थासु अन्यतमः इति नाम्ना बेकर टिली इन्टरनेशनल् इत्यस्य ए-शेयर-बाजारे विशालः ग्राहक-आधारः अस्ति उद्योगः ।
अस्मिन् वर्षे अन्त्यपर्यन्तं यूओबी इत्यस्य व्यावसायिकप्रतिबन्धकालस्य तुलने बेकर टिली इन्टरनेशनल् इत्यस्य निलम्बनकालः नूतनवर्षं यावत् व्याप्तः अस्ति, सूचीकृतकम्पनयः २०२४ तमे वर्षे लेखापरीक्षाकार्यस्य आरम्भस्य सामनां करिष्यन्ति। अस्य अर्थः अस्ति यत् बेकर टिली इन्टरनेशनल् इत्यस्य २०२४ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षाव्यापारस्य प्रभावः भवितुम् अर्हति ।
सूचीकृतकम्पनीनां लेखापरीक्षाव्यापारस्य अतिरिक्तं समीक्षाधीनानां बेकरटिली इन्टरनेशनल् इत्यस्य इक्विटीवित्तपोषणपरियोजनानां अपि प्रभावः भविष्यति। संवाददाता अवलोकितवान् यत् अगस्तमासस्य १६ दिनाङ्के रात्रौ बीजिंगजिआओटोङ्गविश्वविद्यालये बेकर टिल्लि इन्टरनेशनल् इत्यस्य षट् अपि आईपीओ परियोजनाः "निलम्बनकालस्य" प्रवेशं कृतवन्तः । समग्रतया बेकर टिली इन्टरनेशनल् इत्यस्य सम्प्रति २४ आईपीओ परियोजनाः समीक्षाधीनाः सन्ति, ८ पुनर्वित्तपोषणपरियोजनाः, २ एम एण्ड ए पुनर्गठनपरियोजनानि च सन्ति ।
प्रतिभूतिसंस्थाभिः निवेशबैङ्करैः च सह रिपोर्टरस्य पूर्वसाक्षात्कारस्य तथा च दहुआ-परियोजनानां समीक्षाप्रक्रियायाः समीक्षायाः अनुसारं समीक्षाधीनानां एतादृशानां इक्विटी-वित्तपोषण-परियोजनानां यत् मध्यस्थैः प्रभावितं भवति, ते केवलं "आदान-प्रदानस्य" माध्यमेन समीक्षा-प्रगतेः अग्रिम-पदे अग्रे गन्तुं शक्नुवन्ति आदान-प्रदानम्", अन्यथा ते निलम्बिताः एव भविष्यन्ति ।
तदतिरिक्तं केषाञ्चन परियोजनानां मध्यस्थसंस्थायाः दण्डः प्राप्तुं पूर्वं पञ्जीकरणस्य अनुमोदनं प्राप्तमपि "स्थानपरिवर्तनं" कर्तव्यं भवति । यथा, यदा दहुआ लॉ फर्मः बोशिजी जीईएम आईपीओ परियोजनायाः लेखापरीक्षायां भागं गृहीतवान् तदा अस्मिन् वर्षे जुलैमासे यदा आईपीओ प्रारब्धवान् तदा युगपत् "विनिमयस्य आदानप्रदानं" प्रकटितवान्, अस्मिन् वर्षे मार्चमासे च कम्पनी अनुमोदनं प्राप्तवती उपर्युक्तप्रकरणेभ्यः द्रष्टुं शक्यते यत् यदि परियोजनायाः अनुमोदनानन्तरं निर्गमनकार्यं न सम्पन्नं भवति तर्हि यस्य मध्यस्थस्य व्यापारिकक्रियाकलापाः प्रतिबन्धिताः सन्ति तस्य प्रतिस्थापनस्य सामना कर्तुं शक्नोति।
एकाधिक जारीकर्ता
अस्मिन् वर्षे द्विवारं "गर्जनं पदानि" कृतवान्
समीक्षितानां परियोजनानां कृते मध्यस्थव्यापारे प्रतिबन्धानां कारणेन समीक्षाप्रक्रियायाः निलम्बनं अनिवार्यतया चिन्ताजनकं भविष्यति।
संवाददातृणां अपूर्ण-आँकडानां अनुसारं पञ्च इत्येव जारीकर्ताः प्रारम्भे दहुआ-इत्यस्य लेखापरीक्षकरूपेण नियुक्तवन्तः, परन्तु पश्चात् दहुआ-संस्थायाः दण्डस्य कारणेन बेकर-टिली-इण्टरनेशनल्-इत्यस्य नियुक्तिं कृतवन्तः अधुना पुनः द्वयोः क्रमशः "गर्जनपदयोः" परियोजनायाः प्रगतिः प्रभाविता अस्ति ।
विशेषतः मे-मासस्य मध्यभागे बीजिंग-स्टॉक-एक्सचेंज-मध्ये दापेङ्ग-इण्डस्ट्रियल्-संस्थायाः आईपीओ-निलम्बनं कृतम् यतः दहुआ-सिक्योरिटीज-संस्थायाः अभ्यासं प्रतिबन्धितम् आसीत् पुनः स्थगितम् आसीत् । बोडा सॉफ्टवेयर बीजिंग स्टॉक एक्सचेंज इत्यस्य आईपीओ परियोजनायां अपि एतादृशी स्थितिः अस्ति ।
यिपिन् फार्मास्युटिकल् आईपीओ परियोजना अपि उपर्युक्तयोः संस्थायोः निरन्तरं "गर्जनं" कृतवती अस्ति तथापि परियोजनायाः आवेदनसामग्रीः ७ अगस्तदिनाङ्के निवृत्ता अभवत् ।अज्ञातं यत् समाप्तेः कारणं लेखापरीक्षासंस्थायाः सह सम्बद्धम् आसीत् वा इति। जुलैमासस्य अन्ते एव बेकर टिल्लि इन्टरनेशनल् इत्यस्य भृशं दण्डः भविष्यति इति पूर्वमेव चर्चा आसीत् ।
विनिमयः
स्थानान्तरणं कुर्वन् द्रष्टव्यानां वस्तूनाम् युक्तयः
यतो हि अस्मिन् वर्षे समीक्षाधीनाः बहवः परियोजनाः उपर्युक्तलेखासंस्थाभिः निर्गतदण्डैः प्रभाविताः अभवन्, क्रमेण मध्यस्थानां परिवर्तनं च कृतवन्तः, केचन आदानप्रदानाः तेषां अनुपालनविषयाणां स्मरणं कृतवन्तः, येषु ध्यानं दातव्यम्
सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता एकस्मात् निवेशबैङ्करात् ज्ञातवान् यत् अद्यैव, बीजिंग-स्टॉक-एक्सचेंजेन दलाली-निवेश-बैङ्केभ्यः नवीनतम-निर्गमन-सूची-समीक्षा-अद्यतनं जारीकृतम्, यत् "समीक्षा-कालस्य प्रायोजकानाम्, प्रतिभूति-सेवा-एजेन्सीनां च परिवर्तनार्थं अनुप्रयोगानाम्" विषये संशयं स्पष्टीकरोति
प्रतिस्थापनप्रक्रियाणां दृष्ट्या बीजिंग-स्टॉक-एक्सचेंजेन उक्तं यत् प्रतिस्थापितेन प्रायोजकेन अथवा प्रतिभूतिसेवा-एजेन्सी-समीक्षायाः निलम्बन-तिथितः ३ मासानां अन्तः यथायोग्यं परिश्रमं सम्पन्नं कर्तव्यम्, प्रासंगिकदस्तावेजान् पुनः निर्गन्तुं, मूलप्रायोजकस्य अथवा प्रतिभूतिसेवा-एजेन्सी-समीक्षायाः समीक्षां कर्तव्यम् दस्तावेजाः, समीक्षामताः निर्गच्छन्ति, विसंगतयः च व्याख्यायन्ते। समीक्षां पुष्टिं च कृत्वा बीजिंग-विनिमयः पुनः समीक्षां आरभेत।
समीक्षा-आवश्यकतानां दृष्ट्या बीजिंग-स्टॉक-एक्सचेंजः प्रतिस्थापितस्य प्रायोजकस्य अथवा प्रतिभूति-सेवा-संस्थायाः समीक्षा-सामग्री पूर्णा अस्ति वा, समीक्षा-प्रक्रिया अनुरूपः अस्ति वा, समीक्षा-निष्कर्षः स्पष्टः अस्ति वा, प्रतिस्थापितः प्रायोजकः वा प्रतिभूति-सेवा वा इति विषये केन्द्रितः भविष्यति agency and the signatory are भवतः व्यावसायिकयोग्यता प्रासंगिकव्यावसायिकस्थितिः च अस्ति वा।
विशेषनिर्देशानां प्रतिबद्धतापत्रस्य आवश्यकतानां च दृष्ट्या बीजिंग-विनिमयेन उक्तं यत् परिवर्तनस्य कारणानि, परिवर्तनानन्तरं मध्यस्थ-एजेन्सी-संस्थायाः वा हस्ताक्षरकर्तुः वा मूलभूत-स्थितिः इत्यादीनि व्याख्यातव्यानि, प्रासंगिकस्य प्रामाणिकता, सटीकता च सत्यापितव्या परिवर्तनात् पूर्वं पश्चात् च मध्यस्थेन एजेन्सी वा हस्ताक्षरकर्तृणा हस्ताक्षरितानि दस्तावेजानि सुरक्षा, अखण्डता इत्यादिषु विषयेषु प्रतिबद्धता।