2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Observer Network इत्यस्य पाठः/वाङ्ग कैवेन्] बहुविधमाध्यमानां समाचारानुसारं चीन-अमेरिका-वित्तीयकार्यसमूहस्य 15 अगस्ततः 16 दिनाङ्कपर्यन्तं शङ्घाईनगरे एकां बैठकः अभवत्, गतवर्षस्य सितम्बरमासे कार्यसमूहस्य स्थापनायाः अनन्तरं एषा पञ्चमः द्विपक्षीयः समागमः आसीत् .
अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् अस्याः समागमस्य समये चीन-अमेरिका-देशयोः व्यापार-तनावः तीव्रः भवति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् अस्मिन् सन्दर्भे बाइडेन्-प्रशासनस्य वरिष्ठाधिकारिणां समूहः "पक्षद्वयस्य आर्थिकसम्बन्धस्य स्थिरतां स्थापयितुं" उद्देश्यं कृत्वा सभायां भागं ग्रहीतुं शाङ्घाईनगरं गतः
चीनीयसामाजिकविज्ञानस्य अकादमीयाः अमेरिकीविषयविशेषज्ञः लु क्षियाङ्गः अगस्तमासस्य १७ दिनाङ्के Observer.com इत्यस्मै अवदत् यत् सम्प्रति अमेरिकीविविधनीतयः महतीं अनिश्चिततायाः सामनां कुर्वन्ति, तस्य अपेक्षा कर्तुं कठिनम् अस्ति to introduce major policies तथापि, यदि केषुचित् विशिष्टक्षेत्रेषु प्रासंगिकविषयेषु व्यावहारिकरूपेण चर्चा कर्तुं शक्यते तर्हि चीन-अमेरिका-सम्बन्धानां स्थिरतां निर्वाहयितुं साहाय्यं करिष्यति।
चीनदेशः अमेरिकादेशः च किं विषये वदन्ति ?
चीन-अमेरिका-वित्तीयकार्यसमूहः द्वयोः देशयोः मध्ये एकः वित्तीयविनिमय-तन्त्रः अस्ति यः द्वयोः देशयोः आर्थिक-व्यापार-दलयोः नेतारः बाली-नगरे राष्ट्रप्रमुखद्वयेन प्राप्तस्य महत्त्वपूर्णस्य सहमतिस्य कार्यान्वयनार्थं स्थापितः अस्ति
२०२३ तमस्य वर्षस्य सितम्बरमासे चीनदेशेन अमेरिकादेशेन च आर्थिककार्यसमूहस्य स्थापना कृता, यत्र "आर्थिककार्यसमूहः" "वित्तीयकार्यसमूहः" च सन्ति । "आर्थिककार्यसमूहस्य" नेतृत्वं चीनस्य अमेरिकादेशस्य च कोषविभागस्य उपमन्त्रीस्तरस्य अधिकारिभिः क्रियते, "वित्तीयकार्यसमूहस्य" नेतृत्वं चीनस्य जनबैङ्कस्य उपमन्त्रिस्तरस्य अधिकारिभिः भवति तथा च... अमेरिकी कोषागार विभाग। आर्थिकवित्तीयक्षेत्रसम्बद्धेषु विषयेषु संचारं आदानप्रदानं च सुदृढं कर्तुं कार्यसमूहद्वयं नियमितरूपेण अनियमितरूपेण च समागमं करिष्यति।
चीन-अमेरिका-वित्तीयकार्यसमूहस्य पूर्वसमागमेषु चीन-अमेरिका-देशयोः द्वयोः देशयोः मौद्रिकनीतिषु वित्तीयस्थिरता, वित्तीयनियामकसहकार्यं, वित्तीयबाजाराणां संस्थागतव्यवस्था, धनशोधनविरोधी आतङ्कवादविरोधीवित्तपोषणं च, वैश्विकरूपेण चर्चा कृता अस्ति वित्तीयशासनं, सीमापारं भुक्तिः, आँकडा च वयं अन्यविषयेषु व्यावसायिकं, व्यावहारिकं, निष्कपटं, रचनात्मकं च संचारं कृतवन्तः।
अस्मिन् सप्ताहे शङ्घाईनगरे आयोजिता सभा चीन-अमेरिका-वित्तीयकार्यसमूहस्य गतवर्षस्य सितम्बरमासे स्थापनायाः अनन्तरं पञ्चमः समागमः अस्ति, चीनदेशे च आयोजिता द्वितीया सभा।
अमेरिकीमाध्यमानां समाचारानुसारं अमेरिकीप्रतिनिधिमण्डलस्य नेतृत्वं अमेरिकीकोषविभागस्य सहायकसचिवः ब्रेण्ट् नेइमैन् इत्यनेन कृतः, ततः स्थानीयसमये अगस्तमासस्य १२ दिनाङ्के प्रस्थानं कृतम् यात्रिकाणां मध्ये अमेरिकीकोषस्य उपसचिवः, वित्तीयस्थिरताविशेषज्ञः च नेल्ली लिआङ्गः अपि आसीत् यः एकदा फेडरल् रिजर्व्-संस्थायां कार्यं कृतवान्, तथैव फेडरल् रिजर्व्-संस्थायाः, अमेरिकी-प्रतिभूति-विनिमय-आयोगस्य च अधिकारिणः अपि आसन्
"अस्मिन् वित्तीयकार्यसमूहे वित्तीयस्थिरता, सीमापारदत्तांशः, ऋणदान-भुगतान-सम्बद्धाः विषयाः, न्यून-कार्बन-संक्रमणार्थं वित्तपोषणं प्रवर्तयितुं निजीक्षेत्रस्य प्रयत्नाः, वित्तीय-तनावस्य सन्दर्भे वयं किं कर्तुं शक्नुमः इति च चर्चां कर्तुं योजनामस्ति | ," नैमनः प्रस्थानपूर्वं अवदत्। संचारस्य उन्नयनार्थं के ठोस उपायाः कर्तुं शक्यन्ते।”
न्यूयॉर्क-टाइम्स्-पत्रिकायाः उक्तं यत् अमेरिका-देशस्य चीन-देशस्य च वित्तीय-नियामकाः अस्मिन् वर्षे वित्तीय-आघात-अभ्यासं कुर्वन्ति, येन अन्तर्राष्ट्रीय-बैङ्क-व्यवस्थां वा बीमा-व्यवस्थां, यथा साइबर-इत्येतत् प्रभावितं कर्तुं शक्यते, संकटस्य सन्दर्भे पक्षद्वयं प्रतिक्रियाणां समन्वयं कर्तुं शक्नोति आक्रमणं वा जलवायुविपदं वा।
अस्मिन् वर्षे जूनमासे अन्तर्राष्ट्रीयवित्तीयबाजारस्य अमेरिकीकोषविभागस्य सहायकसचिवः निकोलस् ताबोर् इत्यनेन भाषणेन उक्तं यत् सः विगतचतुर्णां चीन-अमेरिका-वित्तीयकार्यसमूहस्य सभासु भागं गृहीतवान् यत् “एषः अनुभवः दर्शयति यत् अमेरिकी-वित्तीयबाजारस्य चीनदेशः वित्तीयप्रधिकारिणां मध्ये नियमितः, निष्कपटः सम्पर्कः परस्परं अवगमनस्य प्रवर्धनार्थं अत्यन्तं मूल्यवान् अस्ति” इति ।
ताबोर् इत्यनेन उक्तं यत् संचारमाध्यमानां स्थापनायाः प्रक्रिया "द्वयोः देशयोः वित्तीयकार्यसमूहेषु प्रतिभागिनः परस्परं नीतयः अवगन्तुं आवश्यकसम्बन्धनिर्माणं आरभन्ते, परस्परं लाभप्रदाः भवितुम् अर्हन्ति इति सहकार्यक्षेत्राणां पहिचानं कर्तुं, क्षेत्राणां स्पष्टसञ्चारार्थं स्थानं प्रदातुं च अनुमतिं ददाति असहमतिः अस्ति।We have प्रगतिः कृता, परन्तु अद्यापि बहु कार्यं कर्तव्यम् अस्ति।”
"चीन-अमेरिका-देशयोः मध्ये व्यावहारिकचर्चा द्विपक्षीयसम्बन्धानां स्थिरतायै अनुकूलाः सन्ति।"
"बाली सहमतितः" "सैनफ्रांसिस्को दृष्टिः" यावत् चीन-अमेरिका-सम्बन्धाः स्थिराः अभवन्, पक्षद्वयस्य मध्ये संचारमार्गाः पुनः स्थापिताः, विभिन्नेषु क्षेत्रेषु सर्वेषु स्तरेषु च अन्तरक्रियाः अधिकानि अभवन् चीन-अमेरिका-वित्तीय-कार्य-समूहस्य, चीन-अमेरिका-आर्थिक-कार्यसमूहस्य च अतिरिक्तं गतवर्षात् चीन-अमेरिका-व्यापार-कार्यसमूहस्य "21 तमे वर्षे जलवायु-कार्याणां सुदृढीकरणम्" इति शताब्दी २०२०", तथा चीन-अमेरिका-मादकद्रव्यविरोधीसहकार्यसमूहः ।
परन्तु अपरपक्षे अमेरिकादेशस्य चीनदेशस्य नियन्त्रणे मौलिकः परिवर्तनः न अभवत् ।
अस्मिन् वर्षे अमेरिकादेशः "चीनस्य अतिक्षमतासिद्धान्तस्य" प्रचारं बहुवारं कृत्वा विद्युत्वाहनैः, लिथियमबैटरीभिः, प्रकाशविद्युत्उत्पादैः च प्रतिनिधित्वं कृत्वा चीनस्य नूतनानां ऊर्जा-उद्योगानाम् "अतिक्षमता" इति लेबलं कृतवान् अस्मिन् वर्षे मेमासे बाइडेन् प्रशासनेन घोषितं यत् चीनदेशे मूलधारा ३०१ शुल्कस्य उपरि चीनदेशात् आयातितेषु चीनीयपदार्थेषु अधिकशुल्कं आरोपयिष्यति, यत्र विद्युत्वाहनानि, लिथियमबैटरी, प्रकाशविद्युत्कोशिका, प्रमुखखनिजाः च सन्ति, येषु प्रायः अमेरिकादेशः सम्मिलितः अस्ति १८ अरब डॉलर। तेषु चीनदेशात् आयातानां विद्युत्वाहनानां शुल्कं २५% तः १००% यावत् वर्धितम् ।
ब्लूमबर्ग् इत्यनेन उल्लेखितम् यत् चीन-अमेरिका-देशयोः मध्ये नवीनतमः वित्तीयकार्यसमागमः चीन-अमेरिका-देशयोः मध्ये तीव्रव्यापार-तनावस्य पृष्ठभूमितः अभवत्, तथा च "वाशिङ्गटन-नगरेण चीनस्य निर्यात-उन्मुख-औद्योगिक-नीतिषु चिन्ता प्रकटिता" इति
न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् यद्यपि विगतवर्षे अमेरिका-चीनयोः मध्ये संचारः सुदृढः अभवत् तथापि औद्योगिकनीतेः, प्रौद्योगिकी-प्रभुत्वस्य च दृष्ट्या पक्षद्वयस्य मध्ये अद्यापि भेदाः सन्ति द्वयोः देशयोः मध्ये वर्धमानव्यापारतनावस्य मध्यं आर्थिकसम्बन्धं स्थिरं स्थापयितुं प्रयत्नरूपेण अस्मिन् सप्ताहे बाइडेन् प्रशासनस्य वरिष्ठाधिकारिणां समूहः समागमार्थं शाङ्घाईनगरं गतः।
लु क्षियाङ्ग इत्यस्य मतं यत् बाइडेन् प्रशासनं "कचरासमये" प्रविष्टम् अस्ति
तदपि लु क्षियाङ्ग् इत्यनेन उक्तं यत् केषुचित् विशिष्टक्षेत्रेषु बाइडेन् प्रशासनम् अद्यापि परिवर्तनं कर्तुं आशास्ति। गतमासस्य अन्ते चीन-अमेरिका-मादकद्रव्य-विरोधी-कार्यसमूहेन प्रथमा वरिष्ठ-अधिकारिणां समागमः कृतः मम विश्वासः अस्ति यत् चीन-अमेरिका-वित्तीय-कार्यसमूहस्य एषा सभा प्रासंगिक-विषयेषु व्यावहारिक-चर्चा अपि करिष्यति, येन स्थिरतां स्थापयितुं साहाय्यं भविष्यति | चीन-अमेरिका-सम्बन्धः।
परन्तु लु क्षियाङ्ग इत्यनेन एतदपि उल्लेखितम् यत् अस्मिन् वर्षे एप्रिलमासे अमेरिकीकोषसचिवः येलेन् चीनदेशं गतवान् ततः परं अमेरिकादेशः चीनीयविद्युत्वाहनानां अन्येषां च उत्पादानाम् उपरि शीघ्रमेव शुल्कं आरोपितवान् “यद्यपि बाइडेन् प्रशासनस्य केचन मध्यमस्तरीयाः अधिकारिणः अद्यापि वक्तुं इच्छन्ति केचन वस्तूनि, "कल्पयतु एते अधिकारिणः स्वमन्त्रिभिः निर्धारितं स्वरं विपर्ययितुं शक्नुवन्ति" इति कठिनम्।
तदतिरिक्तं लु क्षियाङ्गस्य दृष्ट्या अमेरिकादेशस्य वर्तमानकाले वित्तीयस्थिरतायाः चर्चा किञ्चित् "आत्मवञ्चना" अस्ति "वास्तवतः एताः अस्थिरताः स्वयमेव निर्मिताः सन्ति" इति ।
"सर्वः स्पष्टतया द्रष्टुं शक्नोति यत् तथाकथितं 'बाइडेनोमिक्स' (Bidenomics) निःसंदेहं असफलता अस्ति। एतत् न केवलं चीनस्य आर्थिकव्यापारनीते असफलता, अपितु बाइडेन् प्रशासनस्य प्रमुखद्वयं विधेयकं ("चिप् एण्ड् साइंस एक्ट्" अपि अस्ति " तथा The "Inflation Reduction Act" इत्यनेन अमेरिकी-निर्माण-उद्योगे पर्याप्तं सुधारः न अभवत्, अपितु तस्य स्थाने वित्तीय-बुद्बुदानां वित्तीय-जोखिमानां च ईंधनं जातम्, येन अग्रिम-अमेरिका-राष्ट्रपतिस्य कृते अतीव कठिना स्थितिः अभवत् लु क्षियाङ्गः अवदत्।
विश्वस्य बृहत्तमा अर्थव्यवस्था इति नाम्ना अमेरिकी-डॉलरस्य च विश्वस्य प्रमुखा अन्तर्राष्ट्रीयमुद्रा इति नाम्ना अमेरिका-देशस्य स्थूल-आर्थिक-नीति-समायोजनस्य विशालः प्रसार-प्रभावः भवति विगतकेषु वर्षेषु अमेरिकादेशस्य "जलप्लावन"नीतिभिः न केवलं उच्चा घरेलुमहङ्गानि प्रेरितानि, अपितु वैश्विकवित्तीयव्यवस्था अपि बाधितानि तदतिरिक्तं अमेरिकीसङ्घीयसर्वकारस्य ऋणस्य परिमाणेन अपि व्यापकचिन्ता उत्पन्ना अस्ति । अस्मिन् वर्षे एप्रिलमासे अन्तर्राष्ट्रीयमुद्राकोषः (IMF) अमेरिकादेशस्य वर्तमानवित्तनीतिं अस्थायित्वं वैश्विकवित्तीयस्थिरतायाः कृते खतरान् जनयति इति आलोचनां कृतवान्
लु क्षियाङ्ग इत्यनेन दर्शितं यत् चीनस्य स्वस्य महङ्गानि स्तरः मध्यमः एव अस्ति, तथा च विश्वस्य बृहत्तमः वस्तूनाम् आपूर्तिकर्ता इति नाम्ना चीनस्य उत्पादनक्षमता वैश्विकमहङ्गानि स्थिरीकर्तुं महत् योगदानं दत्तवती अस्ति “चीनस्य उत्पादनक्षमतां विना अस्माकं कृते अस्य स्थितिः कल्पयितुं कठिनम् अस्ति वैश्विक महङ्गानि ” इति ।