समाचारं

१७० तः अधिकाः ए-शेयराः अन्तरिमलाभांशानां घोषणां कृतवन्तः चाइना मोबाईल् अधिकतमं लाभांशराशिः ५० अरबं अधिका भविष्यति इति अपेक्षा अस्ति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, १८ अगस्त (सम्पादक ली चेन) २.ए-शेयर-सूचीकृतकम्पनीनां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानां प्रकटीकरणं पूर्णतया प्रचलति । चयनदत्तांशः दर्शयति यत् प्रेससमयपर्यन्तं,ए-शेर् सूचीकृतानां कम्पनीनां संख्या येषु २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितानि सन्ति, तेषां संख्या प्रायः ६५० अस्ति

अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणेन सह अद्यत्वेए-शेयर-विपण्ये १७४ सूचीकृताः कम्पनयः अन्तरिमलाभांशं दातुं योजनां कुर्वन्ति. लाभांशस्य राशितः न्याय्यः २.चीन मोबाईलइदं भागधारकेभ्यः प्रतिशेयरं २.३८ युआन् (करसहितं) लाभांशं वितरितुं योजनां करोति, यत्र कुलम् अन्तरिमलाभांशं प्रायः ५१ अरब युआन् भवति, अस्थायीरूपेण प्रथमस्थाने अस्तिPing An Bankचीन यूनिकॉमक्रमशः ४.७७४ अरब युआन्, ३.०५ अरब युआन् च लाभांशराशिं प्राप्य द्वितीयतृतीयस्थानं प्राप्तुं योजना अस्ति ।ज़िजिन खननशङ्घाई ग्रामीण वाणिज्यिक बैंकशुआंगहुई विकासलाभांशराशिः क्रमशः २.६५८ अरब युआन्, २.३०५ अरब युआन्, २.२८७ अरब युआन् च आसीत् ।

अपि,वानहुआ रसायनचीन कोयला ऊर्जाफोकस मीडियालाभांशस्य राशिः प्रत्येकं 1 अरब युआनतः अधिकः अस्ति Huadian International, Jizhong Energy, and Huadong Medicine इत्येतयोः प्रस्ताविताः लाभांशराशिः सर्वाणि Zangge Mining, Founder Securities, Jiden Shares, Gigabit, Lakala, Tibet Pharmaceutical, Guobo Electronics, The यिफेङ्ग फार्मेसी इत्यस्य लाभांशराशिः ३० कोटि युआन् अतिक्रान्तवती ।विशिष्टा स्थितिः यथा अधः दर्शिता अस्ति

आँकडा स्रोतः : चयनदत्तांशसूचीकृतकम्पनीघोषणा

चाइना मोबाईल् इत्यनेन अगस्तमासस्य ८ दिनाङ्के घोषितं यत् वर्षस्य प्रथमार्धे तस्य शुद्धलाभः ८०.२ अरब युआन् इति अभवत्, यत् वर्षे वर्षे ५.३% वृद्धिः अभवत् । अर्धवार्षिकप्रतिवेदनेन सह चाइना मोबाईलस्य मध्यावधिलाभांशयोजना अपि अस्ति ।चाइना मोबाईलेन प्रकटिता "2024 अन्तरिमलाभवितरणयोजनायाः घोषणा" दर्शयति यत् लाभांशं सर्वेभ्यः भागधारकेभ्यः वितरितं भविष्यति, ए-शेयरलाभांशस्य वर्षे वर्षे 7.0% वृद्धिः आरएमबीरूपेण दीयते, यस्य राशिः अस्ति प्रतिशेयरं २.३७८९ युआन् (करः समाविष्टः). २०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्ते कुलभागानां संख्या २१.४४३ अरबं भागाः भविष्यति, तथा च कुलम् अन्तरिमलाभांशं प्रायः ५१.०११ अरब युआन् वितरितं भविष्यति शान्क्सी सिक्योरिटीज गाओ युयाङ्ग इत्यादिभिः अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य शोधप्रतिवेदने उक्तं यत् चीन मोबाईल् सम्प्रति यातायातव्यापारात् नूतनसूचनासेवासु संक्रमणस्य प्रक्रियायां वर्तते विश्लेषकाः मन्यन्ते यत् कम्पनीयाः ठोसग्राहकवर्गः, आँकडाधारः, कम्प्यूटिंगशक्तिः च अस्ति base. चाइना मोबाईल् घरेलु एआइ क्षेत्रे स्वस्य उन्नतिं निर्वाहयितुम् "३०,०००" कृत्रिमबुद्धि-अभियानस्य प्रचारं करोति । वर्षस्य प्रथमार्धे बुद्धिमान् कम्प्यूटिङ्ग् (FP16) वर्षस्य आरम्भस्य तुलने १९.६ EFLOPS, +९.५ EFLOPS इति आसीत् । सम्प्रति 23 AI+ उत्पादाः निर्मिताः सन्ति, भविष्ये AI+DICT इत्यस्य माध्यमेन सर्वकारीय-उद्यम-व्यापारे नूतनं गतिं योजयिष्यति, तथा च model-as-a-service इत्यस्य माध्यमेन मोबाईल-क्लाउड्-व्यापारे नूतनं गतिं योजयिष्यति।

पिंग एन् बैंक् इत्यनेन अगस्तमासस्य १५ दिनाङ्के घोषितं यत् वर्षस्य प्रथमार्धे तस्य शुद्धलाभः २५.८७९ अरब युआन् इति अभवत्, यत् वर्षे वर्षे १.९% वृद्धिः अभवत् । Ping An Bank इत्यनेन तस्मिन् एव दिने प्रकटितं,२०२४ तमे वर्षे मध्यावधिलाभवितरणं कर्तुं योजना अस्ति, यत्र प्रत्येकं १० भागेषु २.४६ युआन् (करसहितः) नकदलाभांशः भवति, नकदलाभांशराशिः च ४.७७४ अरब युआन् (करसहितः) अस्तिझेशांग प्रतिभूतिलिआङ्ग फेङ्गजी इत्यादिभिः अगस्तमासस्य १५ दिनाङ्के प्रकाशितस्य शोधप्रतिवेदने उक्तं यत् पिंग एन् बैंकस्य राजस्वस्य गतिः स्थिरः अभवत्, ऋणव्ययस्य महती सुधारः अभवत्, व्यापारसमायोजनस्य परिणामाः च दर्शिताः। पूर्णवर्षस्य प्रतीक्षां कुर्वन् यथा व्याजदरप्रसारस्य आधारः तस्मिन् एव काले निरन्तरं न्यूनः भवति तथा व्याजदरप्रसारेण लाभस्य कर्षणं निरन्तरं सुधरति इति अपेक्षा अस्ति, वर्षे पूर्णे राजस्वस्य न्यूनता किञ्चित् संकीर्णं भविष्यति इति अपेक्षा अस्ति , तथा लाभस्य सकारात्मकवृद्धिः अपेक्षिता अस्ति।

चाइना यूनिकॉम इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य शुद्धलाभः ६ अरब युआन् इति घोषितः, यत् वर्षे वर्षे १०.९% वृद्धिः अभवत् ।लाभवितरणस्य दृष्ट्या चाइना यूनिकॉमस्य निदेशकमण्डलेन प्रत्येकं १० भागेषु ०.९५९ युआन् (करसहितं) नकदलाभांशं वितरितुं प्रस्तावितं, यत् वर्षे वर्षे २०.५% वृद्धिः अभवत् कुलम् प्रायः ३.०५ अरब युआन् (करः सहितम्) ) इति कम्पनीयाः भागधारकेभ्यः वितरितुं योजना अस्ति ।. तियानफेङ्ग सिक्योरिटीज ताङ्ग हैकिंग इत्यादिभिः अगस्तमासस्य १६ दिनाङ्के प्रकाशितस्य शोधप्रतिवेदने उक्तं यत् चीन यूनिकॉमः नूतनमूलसंरचनायाः निर्माणं सुदृढं कुर्वन् अस्ति, यत्र "इण्टरनेट्, कम्प्यूटिंग् पावर नेटवर्क्, डाटा नेटवर्क्" इति त्रयाणां जालपुटानां विषये केन्द्रितं भवति, नेटवर्क् उद्योगस्य सहकार्यस्य आग्रहं करोति तथा सटीकनिवेशः वर्षस्य प्रथमार्धे 23.9 अरब युआन स्थिरसम्पत्त्याः निवेशः सम्पन्नः (पूर्णवर्षं 65 अरब युआनस्य अन्तः भविष्यति इति अपेक्षा अस्ति निवेशपरिमाणं वर्षे 13.4% न्यूनतां प्राप्य स्थिरम् आसीत्)। year.

जिजिन् माइनिंग् इत्यनेन ८ जुलै दिनाङ्के घोषितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृतकम्पनीनां भागधारकाणां कृते प्रायः १४.५५ अरब युआन् तः १५.४५ अरब युआन् यावत् शुद्धलाभः प्राप्तुं अपेक्षा अस्ति, यत् वर्षे वर्षे प्रायः ४१% तः ५०% यावत् वृद्धिः अस्ति ज़िजिन् माइनिंग् इत्यस्य घोषणा १९ जुलै २०१९ दिनाङ्के अभवत् ।कम्पनी २०२४ तमे वर्षे अन्तरिमलाभांशं कार्यान्वितुं योजनां करोति, यत्र प्रत्येकं १० भागेषु १ युआन् नकदलाभांशः, कुलम् २.६५८ अरब युआन् नकदलाभांशः च भवति. चीन गैलेक्सी होले इत्यादिभिः ९ जुलै दिनाङ्के प्रकाशितस्य शोधप्रतिवेदने उक्तं यत् जिजिन् माइनिंग् इत्यनेन भण्डारस्य अन्वेषणं वर्धनं च कर्तुं प्रमुखा सफलता प्राप्ता, तथा च अन्तःजातीयवृद्धेः गतिः प्रबलः अस्ति जिजिन् खननस्य सशक्ताः स्वतन्त्राः अन्वेषणक्षमताः सन्ति तथा च प्रमुखखननपरियोजनानां प्रचुरभण्डारः अस्ति तस्य ताम्रस्य सुवर्णस्य च उत्पादनस्य भविष्ये स्थिरवृद्धिः भवितुं शक्नोति तथा च पर्याप्तदीर्घकालीनवृद्धिगतिः अस्ति।

शङ्घाई ग्रामीणव्यापारिकबैङ्केन अगस्तमासस्य १६ दिनाङ्के घोषितं यत् वर्षस्य प्रथमार्धे तस्य शुद्धलाभः ६.९७१ अरब युआन् अभवत्, यत् वर्षे वर्षे ०.६२% वृद्धिः अभवत्कम्पनी प्रत्येकं १० भागेषु २.३९ युआन् नकदलाभांशं वितरितुं योजनां करोति, यस्य कुलम् २.३०५ अरब युआन् भवति, लाभांशस्य अनुपातः ३३.०७% अस्ति ।. झेशाङ्ग सिक्योरिटीज लिआङ्ग फेङ्गजी इत्यादिभिः १७ अगस्तदिनाङ्के प्रकाशितस्य शोधप्रतिवेदने उक्तं यत् शङ्घाई ग्रामीणव्यापारिकबैङ्कस्य मध्यावधिलाभांशयोजना स्पष्टीकृता इति विचार्य अपेक्षा अस्ति यत् मध्यावधिलाभांशः अग्रिमेषु मासेषु तुल्यकालिकरूपेण शीघ्रं कार्यान्वितः भविष्यति वर्षस्य । तदतिरिक्तं, एतत् ज्ञायते यत् शङ्घाई ग्रामीणव्यापारिकबैङ्कस्य कोर-स्तर-वन-पूञ्जी-पर्याप्तता-अनुपातः 24Q2-अन्ते 19bp मास-मास-मासे वर्धितः, 14.68% यावत् अभवत्, यत् सूचीकृत-बैङ्केषु अपेक्षाकृतं उच्चस्तरस्य अस्ति शङ्घाई ग्रामीण वाणिज्यिकबैङ्के पर्याप्तपूञ्जी अस्ति तथा च लाभांशं उच्चस्तरं स्थापयितुं वा अधिकं वर्धयितुं वा क्षमता अस्ति।

(लाइचेन्, फाइनेंशियल एसोसिएटेड प्रेस)