2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी
[CCTV] आधिकारिकसाक्षात्कारःपार्टीसमितेः सचिवः चीनस्य जनबैङ्कस्य अध्यक्षः च पानगोङ्गशेङ्गेन सह अनन्यसाक्षात्कारः
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य गतिं कर्तुं प्रस्तावः कृतः । अस्य कार्यस्य कृते चीनस्य जनबैङ्कस्य विशिष्टव्यवस्थानां विषये संवाददाता दलसमितेः सचिवस्य चीनस्य जनबैङ्कस्य राज्यपालस्य च पान गोङ्गशेङ्गस्य साक्षात्कारं कृतवान्।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य वित्तीयव्यवस्थायाः सुधारसम्बद्धं प्रथमं कार्यं केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य त्वरितीकरणं भवति, यत् व्यवस्थितपरियोजना अस्ति। चीनस्य जनबैङ्कः मुद्रास्थिरतायाः वित्तीयस्थिरतायाः च द्वयलक्ष्यं प्राप्तुं मौद्रिकनीतेः स्थूलविवेकनीतेः च द्वयस्तम्भनियामकरूपरेखायां सुधारं करिष्यति।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.चीनीयलक्षणैः सह आधुनिकमौद्रिकनीतिरूपरेखायां सुधारं कुर्वन्तु। मुद्रामूल्यस्थिरतां निर्वाहयितुम् उच्चगुणवत्तायुक्तं आर्थिकविकासं च उत्तमरीत्या प्रवर्धयितुं मौद्रिकनीतेः लक्ष्यव्यवस्था, कार्यान्वयनतन्त्रं, संचरणतन्त्रम् इत्यादीनि समाविष्टानि। वयं क्रमेण परिमाणात्मकलक्ष्येषु ध्यानं न्यूनीकृत्य व्याजदरादिमूल्याधारितनियन्त्रणसाधनानाम् भूमिकायां अधिकं ध्यानं करिष्यामः, मौद्रिकनीतिसाधनपेटिकां समृद्धं करिष्यामः, नीतिसञ्चारतन्त्रेषु सुधारं करिष्यामः, मौद्रिकनीतेः पारदर्शिता च वर्धयिष्यामः।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कव्यवस्थायां सुधारं कर्तुं अस्माकं स्थूलविवेकनीतिरूपरेखायां तथा प्रणालीगतवित्तीयजोखिमनिवारणस्य तलरेखां निर्वाहयितुम् प्रणालीगतवित्तीयजोखिमनिवारणनिष्कासनतन्त्रे अपि सुधारस्य आवश्यकता वर्तते। तृतीयः वित्तीयविपण्यस्य वित्तीयबाजारस्य च आधारभूतसंरचनाव्यवस्थायां सुधारं कृत्वा वित्तीयआपूर्तिपक्षस्य संरचनात्मकसुधारं गभीरं कर्तुं च अस्ति।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.वित्तीयबाजारसंस्थानां निर्माणं सुदृढं कुर्वन्तु तथा च मानकीकृतं, पारदर्शकं, मुक्तं, गतिशीलं, लचीलं च वित्तीयबाजारं निर्मातुं प्रयतन्ते। स्वतन्त्रस्य, नियन्त्रणीयस्य, सुरक्षितस्य, कुशलस्य च वित्तीयबाजारमूलसंरचनाव्यवस्थायाः निर्माणं केन्द्रीयबैङ्कस्य स्थूलनियन्त्रणदायित्वनिर्वहणस्य आधारः अस्ति
तदतिरिक्तं नूतनं उच्चस्तरीयं मुक्तवित्तीयव्यवस्थां निर्मातुं, आरएमबी-अन्तर्राष्ट्रीयकरणं निरन्तरं निरन्तरं च प्रवर्धयितुं, वैश्विक-आर्थिक-वित्तीय-शासन-सहकार्ययोः सक्रियरूपेण भागं ग्रहीतुं च आवश्यकम् अस्ति
पान गोङ्गशेङ्गः अवदत् यत् सम्प्रति मम देशस्य बैंक-उद्योगः सम्पत्ति-आकारस्य दृष्ट्या विश्वे प्रथमस्थाने अस्ति; अङ्कीयवित्तं, हरितवित्तं, समावेशीवित्तं च विश्वस्य अग्रणी अस्ति । अन्तर्राष्ट्रीयमुद्राकोषस्य विशेषाङ्कनअधिकारमुद्राटोकरीयां आरएमबी तृतीयस्थानं प्राप्नोति । एतेषां केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य त्वरिततायै उत्तमः आधारः स्थापितः अस्ति ।
वास्तविक अर्थव्यवस्थायाः पुनरुत्थानस्य समर्थनार्थं व्यापकनीतयः
स्थूलनीतेः महत्त्वपूर्णसाधनानाम् एकत्वेन मौद्रिकनीतिः समाजस्य बहु ध्यानं आकर्षितवती अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रस्तावितं यत् उच्चगुणवत्तायुक्तविकासः आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणस्य प्राथमिककार्यं भवति। अतः, मौद्रिकनीतिः वास्तविक-अर्थव्यवस्थायाः पुनरुत्थानस्य उच्चगुणवत्ता-विकासस्य च कथं समर्थनं करिष्यति ?
पान गोङ्गशेङ्ग् इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे आरम्भात् चीनस्य जनबैङ्कः विवेकपूर्णायाः मौद्रिकनीतेः पालनम् अकरोत् यत् लचीलं, मध्यमं, सटीकं, प्रभावी च अस्ति यत् फरवरी, मे, जुलै च त्रीणि वाराः अपेक्षाकृतं प्रमुखं मौद्रिकनीतिसमायोजनं कार्यान्वितम्। मौद्रिकनीतेः कुलराशिः, संरचना, संचरणं च इति दृष्ट्या वयं व्यापकनीतीः स्वीकरिष्यामः तथा च निक्षेपभण्डारानुपातं न्यूनीकर्तुं, नीतिव्याजदराणि न्यूनीकर्तुं, ऋणबाजारकोटेशनदराणां अधः मार्गदर्शनं च इत्यादीनां विविधमौद्रिकनीतिसाधनानाम् उपयोगं करिष्यामः यत् क उत्तमं मौद्रिकं वित्तीयं च वातावरणम्।
तस्मिन् एव काले प्रौद्योगिकीनवाचारस्य तथा उपकरणस्य उन्नयनस्य परिवर्तनस्य च वित्तीयसमर्थनं वर्धयितुं प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च पुनः ऋणस्य स्थापना भविष्यति। बंधकस्य पूर्वभुक्ति-अनुपातं बंधक-ऋण-व्याज-दरं च न्यूनीकरोतु, भविष्य-निधि-ऋण-व्याज-दरं न्यूनीकरोतु, तथा च किफायती-आवास-पुनर्वित्तपोषणं स्थापयतु, तथा च विद्यमान-वाणिज्यिक-आवासस्य डिस्टॉकिंग्-करणाय विपण्य-उन्मुख-पद्धतेः उपयोगं कुर्वन्तु
तदतिरिक्तं वयं निधि-उपयोगस्य दक्षतां सुधारयितुम्, मौद्रिक-नीतेः संचरणं सुचारुरूपेण च कर्तुं हस्त-व्याज-भुगतानं, निधि-निरोधं च सुधारयित्वा मानकीकृतवन्तः |.
तथ्याङ्कानि दर्शयन्ति यत् जुलाईमासस्य अन्ते सामाजिकवित्तपोषणस्य परिमाणं वर्षे वर्षे ८.२% वर्धितम्, आरएमबी-ऋणेषु च वर्षे वर्षे ८.७% वृद्धिः अभवत्, यत् नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धेः दरात् प्रायः ४ प्रतिशताङ्काधिकम् आसीत् . नूतनऋणानां औसतव्याजदरः ३.६% परिमितं भवति, यत् ऐतिहासिकदृष्ट्या न्यूनम् अस्ति ।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.वयं समर्थक-मौद्रिक-नीति-स्थितेः पालनं निरन्तरं करिष्यामः, प्रतिचक्रीय-अन्तर-चक्रीय-समायोजनं सुदृढं करिष्यामः, स्थिर-अपेक्षाणां समर्थनं कर्तुं प्रयतेम, आत्मविश्वासं वर्धयिष्यामः, आर्थिक-पुनरुत्थानस्य समेकनस्य सुदृढीकरणस्य च समर्थनं करिष्यामः |. मौद्रिकनीतेः नियमने वयं अल्पकालीनदीर्घकालीनयोः सम्बन्धस्य ग्रहणं निबन्धनं च, वृद्धिं स्थिरीकर्तुं जोखिमनिवारणं च, आन्तरिकबाह्यसम्बन्धं च केन्द्रीकुर्मः।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् अग्रिमे चरणे विवेकपूर्णा मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भवितुमर्हति, नियामकप्रयत्नाः वर्धयितुं, प्रवर्तितानां वित्तीयनीतिपरिपाटानां कार्यान्वयनस्य त्वरिततां कर्तुं, उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, उचितवृद्धिं मार्गदर्शनं कर्तुं च धनं ऋणं च, तथा च निगमवित्तपोषणं निवासिनः ऋणं च प्रवर्धयन्ति व्ययः स्थिरः अभवत् किन्तु न्यूनः अभवत्, तथा च आरएमबी-विनिमयदरः मूलतः उचित-सन्तुलित-स्तरस्य स्थिरः अभवत्
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.आर्थिकसंरचनात्मकसमायोजनं, परिवर्तनं, उन्नयनं च प्रवर्धयितुं, पुरातननवीनचालकशक्तयोः परिवर्तनं च प्रवर्धयितुं मौद्रिकनीतेः प्रभावशीलतां अधिकं वर्धयितुं, प्रमुखक्षेत्राणां दुर्बललिङ्कानां च ऋणसमर्थनं वर्धयितुं वित्तीयसंस्थानां मार्गदर्शनं कर्तुं, अधिकतया च उचित उपभोक्तृवित्तपोषणस्य आवश्यकतानां पूर्तये लक्षित प्रकार। तस्मिन् एव काले वयं भण्डारं वर्धयितुं नीतिपरिपाटनानां अध्ययनं करिष्यामः, स्थूलनीतीनां समन्वयं सुदृढं करिष्यामः, उत्तमं परिणामं प्राप्तुं सक्रियवित्तनीतीनां समर्थनं करिष्यामः, वार्षिक आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च अविचलतया सम्पन्नं करिष्यामः।
वित्तस्य "पञ्च बृहत् लेखेषु" उत्तमं कार्यं कुर्वन्तु
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे “प्रौद्योगिकीवित्तं, हरितवित्तं, समावेशीवित्तं, पेन्शनवित्तं, डिजिटलवित्तं च सक्रियरूपेण विकसितुं, प्रमुखरणनीतयः, प्रमुखक्षेत्राणि, दुर्बललिङ्कानि च” इति ।
अस्मिन् विषये पान गोङ्गशेङ्गः अवदत् यत् वित्तस्य "पञ्च प्रमुखलेखाः" सम्पन्नं करणं वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य सेवायै वित्तीयसेवानां कृते महत्त्वपूर्णं केन्द्रबिन्दुः अस्ति।
पान गोङ्गशेङ्गः अवदत् यत् अन्तिमेषु वर्षेषु यथा यथा वित्तीयसमर्थनं वर्धमानं भवति तथा तथा मम देशस्य समावेशी लघु-सूक्ष्म-ऋणानां, हरित-ऋणानां, उच्च-प्रौद्योगिकी-निर्माण-मध्यम-दीर्घकालीन-ऋणानां, प्रौद्योगिकी-आधारित-लघु-दीर्घकालीन-ऋणानां च औसत-वार्षिक-वृद्धि-दरः विगतपञ्चवर्षेषु मध्यमाकारस्य उद्यमऋणानि २०% तः ३०% पर्यन्तं भवन्ति, यत् विभिन्नऋणानां औसतवृद्धिदरात् महत्त्वपूर्णतया अधिकम् अस्ति
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.वित्तपोषणस्य उपलब्धतायां महती उन्नतिः अभवत् । वित्तपोषणव्ययः ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति । तस्मिन् एव काले मम देशस्य ऑनलाइन-वित्तं, मोबाईल-वित्तं च तीव्रगत्या विकसितम्, व्यवहार-दक्षतां वर्धयितुं, लेनदेन-व्ययस्य न्यूनीकरणे, वित्तीय-समावेशस्य च उन्नयनं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति, मम देशस्य वित्तीय-विकासस्य च मुख्यविषयेषु अन्यतमं जातम् |.
आँकडानि दर्शयन्ति यत् वर्तमानकाले मम देशे समावेशी लघु-सूक्ष्म-ऋण-खातानां संख्या 60 मिलियन-अधिका अस्ति, यत्र प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां ऋण-अनुमोदनस्य दरः 50% समीपे अस्ति; . जूनमासे नवनिर्गतनिजीउद्यमऋणानां भारितसरासरीव्याजदरः ४% तः न्यूनः आसीत् ।
पान गोङ्गशेङ्गः अवदत् यत् अग्रिमे चरणे चीनस्य जनबैङ्कः उद्योगप्रबन्धनविभागैः सह समन्वयं सहकार्यं च सुदृढं करिष्यति यथा उद्योगः, सूचनाप्रौद्योगिकी, विज्ञानं प्रौद्योगिकी च, पर्यावरणसंरक्षणं च, वित्तीयसमर्थनस्य सामर्थ्यं, स्थायित्वं, व्यावसायिकतां च अधिकं वर्धयिष्यति , नीतीनां शीर्षस्तरीयं डिजाइनं सुदृढं करोति, तथा च सकारात्मकप्रोत्साहनं सुदृढं करोति, वित्तपोषणमार्गान् विस्तृतं करोति, वित्तस्य "पञ्च प्रमुखलेखान्" कर्तुं वित्तीयसंस्थानां मार्गदर्शनं करोति।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.चीनस्य जनबैङ्कः प्रमुखक्षेत्रेषु दुर्बलकडिषु च केन्द्रीभवति यथा प्रमुखराष्ट्रीयविज्ञानप्रौद्योगिकीपरियोजनासु तथा लघुमध्यमआकारस्य विज्ञानप्रौद्योगिकीउद्यमेषु, वैज्ञानिकप्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च पुनः ऋणप्रदानस्य भूमिकां पूर्णतया निर्वहति , वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य समर्थनं कुर्वन्तं वित्तीय-बाजार-पारिस्थितिकीतन्त्रं संवर्धयितुं प्रासंगिकविभागैः सह कार्यं कुर्वन्ति, तथा च "निधि-सङ्ग्रहः, निवेशः, "प्रबन्धनम्, निर्गमनम्" इति तन्त्रं वित्तीयपुञ्जं प्रारम्भिकं, लघुं, दीर्घकालीनं, कठिनं च प्रौद्योगिकी निवेशं कर्तुं मार्गदर्शनं करोति विभिन्नजीवनचक्रपदेषु प्रौद्योगिकी-आधारित-उद्यमानां वित्तपोषण-आवश्यकतानां पूर्तये, प्रौद्योगिकी-नवाचारस्य कृते वित्तीय-समर्थनस्य क्षमता, तीव्रता, स्तरं च निरन्तरं सुधारयितुम्, उच्च-स्तरीयं प्राप्तुं च क्षैतिज-विज्ञानं प्रौद्योगिकी च स्व- आश्रयः आत्मनिर्भरता च ।
प्रमुखक्षेत्रेषु वित्तीयजोखिमानां क्रमेण समाधानं कुर्वन्तु
वित्तीयजोखिमानां निवारणं निमनं च विशेषतः प्रणालीगतवित्तीयजोखिमनिवारणं वित्तीयकार्यस्य मौलिकं कार्यं वित्तीयकार्यस्य च शाश्वतं विषयः अस्ति मम देशस्य वित्तीयव्यवस्था सम्प्रति कियत् स्वस्थः अस्ति ? प्रमुखक्षेत्रेषु जोखिमनिवारणे का नूतना प्रगतिः कृता अस्ति?
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.सम्प्रति मम देशस्य वित्तीयव्यवस्था सामान्यतया स्थिरा अस्ति । चीनस्य जनबैङ्कः २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य परिनियोजनं विवेकपूर्वकं कार्यान्वयिष्यति तथा च प्रणालीगतवित्तीयजोखिमनिवारणस्य तलरेखां दृढतया निर्वाहयिष्यति।
तलरेखां कथं धारयितव्यम् ? पान गोङ्गशेङ्ग् इत्यनेन परिचयः कृतः यत् स्थूलस्तरस्य आर्थिकवृद्धेः, आर्थिकसंरचनात्मकसमायोजनस्य, वित्तीयजोखिमनिवारणस्य च गतिशीलसन्तुलनं ग्रहीतुं आवश्यकम् अस्ति तत्सह, वित्तीयपरिवेक्षणस्य प्रभावशीलतायां प्रभावीरूपेण सुधारः, पर्यवेक्षणसमन्वयं सुदृढं कर्तुं, पर्यवेक्षणस्य संयुक्तबलं निर्मातुं, सर्वप्रकारस्य वित्तीयक्रियाकलापानाम् कानूनानुसारं पर्यवेक्षणे आनेतुं च आवश्यकम् अस्ति
पान गोङ्गशेङ्गः स्थानीयसर्वकारस्य ऋणं, अचलसम्पत्, लघुमध्यम-आकारस्य च बङ्काः इति त्रयः प्रमुखक्षेत्राणि जोखिमानां व्यवस्थितनिराकरणस्य नवीनतमस्थितौ अपि केन्द्रीकृतवान्
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.वित्तपोषणमञ्चानां ऋणजोखिमानां निराकरणस्य दृष्ट्या महत्त्वपूर्णा प्रगतिः कृता अस्ति वित्तपोषणमञ्चानां संख्यायां विद्यमानऋणस्तरस्य च अधिकांशं परिपक्वतां निरन्तरं, पुनर्गठनं, प्रतिस्थापनं च कृतम्, वित्तपोषणव्ययः च पूर्वस्य तुलने भारः महत्त्वपूर्णतया न्यूनीकृतः अस्ति। अचलसम्पत्-जोखिमानां समाधानार्थं वित्तीयसमर्थनस्य दृष्ट्या आपूर्ति-माङ्ग-अन्तयोः मध्ये व्यापकनीतयः कार्यान्विताः सन्ति, तथा च पूर्व-भुगतान-अनुपातः, बंधक-ऋण-व्याज-दरः च पुनः पुनः न्यूनीकृतः, समर्थनार्थं च किफायती-आवास-पुनर्ऋणानि स्थापितानि सन्ति विद्यमानस्य वाणिज्यिकगृहस्य अधिग्रहणं, नूतनस्य स्थावरजङ्गमविकासप्रतिरूपस्य निर्माणं च त्वरितम् अभवत् । लघुमध्यमवित्तीयसंस्थानां जोखिमानां समाधानस्य दृष्ट्या वर्तमानकाले उच्चजोखिमयुक्तानां लघुमध्यमबङ्कानां संख्या शिखरस्य तुलने प्रायः आर्धेन न्यूनीकृता अस्ति
पान गोङ्गशेङ्ग इत्यनेन एतदपि परिचयः कृतः यत् चीनस्य जनबैङ्कः वित्तीयस्थिरतायाः सम्बन्धिनां विधानस्य त्वरणं प्रवर्धयिष्यति, वित्तीयस्थिरतागारण्टीप्रणाल्याः निर्माणं प्रवर्धयिष्यति, जोखिमनिष्कासनसंसाधनप्रतिश्रुतिं सुदृढां करिष्यति, वित्तीयसुरक्षां प्रभावीरूपेण सुनिश्चितं करिष्यति, प्रणालीगतवित्तीयजोखिमान् प्रभावीरूपेण निवारयिष्यति च।
पञ्चपक्षेभ्यः उच्चस्तरीयवित्तीयमुक्ततां प्रवर्तयन्तु
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे उच्चस्तरीयवित्तीय उद्घाटनस्य प्रवर्धनं, आरएमबी-अन्तर्राष्ट्रीयकरणं निरन्तरं निरन्तरं च प्रवर्धयितुं, अपतटीय-आरएमबी-बाजारस्य विकासः च प्रस्तावितः
वित्तीयशक्तिनिर्माणार्थं वित्तीयमुक्तता अनिवार्या आवश्यकता अस्ति चीनस्य जनबैङ्कः तत् कथं कार्यान्वयिष्यति?
पान गोङ्गशेङ्ग् इत्यनेन परिचयः कृतः यत् चीनस्य जनबैङ्कः विपणनस्य, कानूनस्य शासनस्य, अन्तर्राष्ट्रीयकरणस्य च अभिमुखीकरणस्य पालनम् करिष्यति, वित्तीय उद्घाटननीतीनां पारदर्शिता, स्थिरता, पूर्वानुमानं च वर्धयिष्यति, उच्चस्तरीयवित्तीय उद्घाटनस्य प्रचारं निरन्तरं करिष्यति, पञ्चपक्षेषु केन्द्रीभवति च कार्यस्य ।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.प्रथमं वित्तीयक्षेत्रे संस्थागत-उद्घाटनं गभीरं कर्तुं वित्तीयसेवा-उद्योगस्य वित्तीय-बाजारस्य च उच्चस्तरीय-उद्घाटनं व्यवस्थितरूपेण उन्नतयितुं च। द्वितीयं तु आरएमबी-सङ्घस्य अन्तर्राष्ट्रीयकरणस्य निरन्तरं निरन्तरं च प्रचारः । वयं विपण्य-सञ्चालित-स्वतन्त्र-विकल्पाणाम् आधारेण सीमापार-आरएमबी-नीतिषु सुधारं निरन्तरं करिष्यामः |
तस्मिन् एव काले चीनस्य जनबैङ्कः अपि अन्तर्राष्ट्रीयवित्तीयकेन्द्ररूपेण शङ्घाई-नगरस्य निर्माणस्य समर्थनं करिष्यति, अन्तर्राष्ट्रीयमुद्राकोषस्य शङ्घाई-क्षेत्रीयकेन्द्रस्य भूमिकां पूर्णतया अभिनयं करिष्यति, एशिया-देशस्य देशेषु स्थूल-आर्थिक-नीति-आदान-प्रदानं समन्वयं च वर्धयिष्यति | -प्रशांतप्रदेशः । मुख्यभूमि-हाङ्गकाङ्ग-योः मध्ये वित्तीयसहकार्यं गहनं कर्तुं, हाङ्गकाङ्गस्य अपतटीय-आरएमबी-व्यापारकेन्द्रकार्यं सुदृढं कर्तुं, अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन हाङ्गकाङ्गस्य स्थितिं सुदृढं वर्धयितुं च निरन्तरं कुर्वन्तु
तदतिरिक्तं चीनस्य जनबैङ्कः अपि अधिकं मैत्रीपूर्णं समावेशी च व्यावसायिकवातावरणं निर्मास्यति। सीमापारं आरएमबी तथा विदेशीयविनिमयप्रबन्धनस्य सुधारस्य समन्वयं प्रवर्धनं च, सीमापारव्यापारस्य, निवेशस्य, वित्तपोषणस्य च सुविधायाः स्तरं सुधारयितुम्। भुगतानसेवास्तरस्य निरन्तरं सुधारं कुर्वन्तु।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.चीनदेशम् आगच्छन्तः विदेशिनां भुक्तिं सुलभं कर्तुं कार्यस्य उल्लेखनीयाः परिणामाः प्राप्ताः । चीनदेशम् आगच्छन्तः विदेशिनः लचीलेन विविधानि भुक्तिविधयः यथा बैंककार्ड्, नगदं, मोबाईलभुगतानं च चयनं कर्तुं शक्नुवन्ति । चीनदेशं आगच्छन्तः विदेशिनः अधिकानि उच्चगुणवत्तायुक्तानि, कुशलाः, सुविधाजनकाः च भुक्तिसेवाः प्रदातुं वयं प्रासंगिककार्य्येषु उत्तमं कार्यं निरन्तरं करिष्यामः।
पान गोङ्गशेङ्ग् इत्यनेन परिचयः कृतः यत् चीनस्य जनबैङ्कः अन्तर्राष्ट्रीयवित्तीयशासने गहनतया भागं ग्रहीतुं वैश्विकस्थूल-आर्थिक-वित्तीयनीतिसमन्वयं च प्रवर्धयितुं जी-२०, अन्तर्राष्ट्रीयमुद्राकोषः, अन्तर्राष्ट्रीयनिपटानबैङ्कः इत्यादिषु मञ्चेषु निर्भरः भविष्यति। चीन-अमेरिका-देशयोः राष्ट्रप्रमुखयोः सैन्फ्रांसिस्को-समागमे प्राप्तं सहमतिम् कार्यान्वितं कुर्वन्तु, चीन-अमेरिका-चीन-यूरोपीयसङ्घयोः वित्तीयकार्यसमूहानां कार्ये अग्रणीतां कुर्वन्तु च।
दलसमितेः सचिवः चीनस्य जनबैङ्कस्य राज्यपालः च पानगोङ्गशेङ्गः : १.चीनस्य वित्तीयबाजारस्य विकासस्य अनुभवः दर्शयति यत् उद्घाटनस्य विस्तारः उच्चगुणवत्तायुक्तवित्तीयविकासस्य शक्तिशाली चालकशक्तिः महत्त्वपूर्णा गारण्टी च अस्ति, तथा च वास्तविक अर्थव्यवस्थायाः सेवां कर्तुं क्षमतां वर्धयितुं अन्तर्राष्ट्रीयप्रतिस्पर्धां च वयं अविचलतया क वित्तीय उद्घाटनस्य सर्वेषु पक्षेषु उत्तमं कार्यं .
नवीनतमदत्तांशैः ज्ञायते यत् जुलैमासस्य अन्ते विदेशीयनिवेशकानां चीनीयबाण्ड्-मध्ये ४.५ खरब-युआन्-रूप्यकाणि आसन्, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।