2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स् याङ्गचेङ्ग इवनिङ्ग् न्यूज, जिङ्गुआन् न्यूज्, फीनिक्स फाइनेन्स इत्येतयोः संकलनं कृतम् अस्ति
सिन्बाङ्ग फार्मास्युटिकल्स इत्यस्य अध्यक्षस्य अञ्जी इत्यस्याः पूर्वपतिस्य च वस्त्रब्राण्ड् बोसी इत्यस्य संस्थापकस्य लियू गुआङ्ग्याओ इत्यस्य च मध्ये भावनात्मकाः आर्थिकाः च विवादाः तीव्राः अभवन्
पेकिङ्ग् विश्वविद्यालयस्य दबंगः अधिकारी पूर्वपत्न्याः विषये प्रश्नं कृत्वा दीर्घकालीनलेखे स्वस्य तलाकस्य घोषणां कृतवान्
अगस्तमासस्य १६ दिनाङ्के मध्याह्ने लियू गुआङ्ग्याओ इत्यनेन स्वस्य व्यक्तिगत-वीचैट्-सार्वजनिक-खाते "झिन्बाङ्ग-समूहस्य अध्यक्षायाः सुश्री-अन्जी-महोदयाय एकं पत्रम्: किं सहनीयं किं च असह्यम्" इति मुक्तपत्रं प्रकाशितम्, यत्र तेषां तलाकस्य ऋणस्य च विषये अफवाहानाम् उत्तरं दत्तम् एकस्मिन् मुक्तपत्रे लियू गुआङ्ग्याओ इत्यनेन अञ्जी इत्यस्य आलोचना कृता, यत्र करियर, विवाहः, जीवनं, बालकाः च समाविष्टाः नव विषयाः सन्ति ।
ब्लू व्हेल वित्तस्य अनुसारं १५ अगस्तदिनाङ्के, मुक्तपत्रस्य प्रकाशनात् पूर्वदिने अञ्जी बहिः जगति "ऋणसम्झौतां" प्रसारितवान्, उक्तवान् च यत्, "मया लियू गुआङ्ग्याओ इत्यस्मै निवेशनिधिरूपेण ५ कोटि युआन् दत्तम्, तस्य मातापितरौ च ४० मिलियनं दत्तम्" इति yuan to buy a house Liu Guangyao मम कम्पनी Bosie मम कृते एककोटिरूप्यकाणां ऋणी अस्ति, यत् अद्यापि न दत्तम्।" "ऋणसम्झौते" दर्शयति यत् पार्टी कः Xinbang Pharmaceutical इत्यस्य पूर्वाध्यक्षः Anji इत्यस्य पिता च Anhuailuo अस्ति, तथा च Party B Hangzhou Boxi Clothing Co., Ltd. (अतः परं "Hangzhou Boxi" इति उच्यते) अस्ति सम्झौतेन ज्ञायते यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्कतः २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्कपर्यन्तं बोक्सी क्लोथिङ्ग् इत्यनेन कम्पनीयाः दैनिककार्यक्रमाय एन् हुआइलु इत्यस्मात् एककोटियुआन् ऋणं गृहीतम्
लियू गुआङ्गयाओ इत्यनेन दीर्घकालीनलेखे उल्लेखः कृतः यत् अञ्जी इत्यस्य पिता तस्य करियरस्य विकासे सदैव समर्थनं कृतवान्, साहाय्यं च कृतवान् कम्पनीतः एककोटि युआन् ऋणं गृह्णीयात् ऋणं न अङ्गीकुर्वति वा नकारयति वा।
लियू गुआङ्ग्याओ लिखितवान् यत् - "भवता बहुवारं उक्तं, बोधितं च यत् निवेशः निवेशः विवाहः च विवाहः एव। विवाहानन्तरं एकवर्षं यावत् भवन्तः मां बोसी ब्राण्ड् कम्पनीं च विनिवेशेन अपहरणं किमर्थं कृतवन्तः? बोसी ब्राण्ड् कम्पनी वा अहं कदापि न अङ्गीकृतवान् अथवा अङ्गीकृतवान् return it. "ऋणानि, किमर्थं भवन्तः एतत् ऋणसम्झौतां विभिन्नेषु माध्यमेषु प्रकाशयन्ति?" तथा व्यक्तिः।" मूलभूताः अधिकाराः। अधिकं किमपि नास्ति।”
सार्वजनिकसूचनाः दर्शयन्ति यत् लियू गुआङ्ग्याओ इत्यस्य जन्म १९९५ तमे वर्षे अभवत् ।सः शाण्डोङ्ग् प्रान्ते उदारकलायां द्वितीयस्थानं प्राप्नोति तथा च जिबोनगरस्य शीर्षस्थः उदारकलाविद्वान् अस्ति सः १७ वर्षे पेकिङ्ग् विश्वविद्यालयस्य गुआंगहुआ स्कूल् आफ् मैनेजमेण्ट् इत्यत्र प्रवेशं प्राप्तवान् ।स्नातकपदवीं प्राप्त्वा स्नातकपदवीतः सः प्रत्यक्षतया सिङ्घुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनविद्यालये वित्तविषये स्नातकोत्तरपदवीं प्राप्तुं अनुशंसितः २०१८ तमे वर्षे सः सिङ्घुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयं त्यक्त्वा उद्यमशीलतायाः तरङ्गे सम्मिलितवान् तथा च लिङ्गहीनवस्त्रब्राण्ड् बोसी इति संस्थापितवान् ।
Tianyancha APP दर्शयति यत् "Hangzhou Boxi" 2018 तमे वर्षे स्थापिता, यस्य कानूनी प्रतिनिधिरूपेण Liu Guangyao आसीत् तथा च Boxi (Beijing) Culture Media Co., Ltd. (अतः "Boxi Culture" इति उच्यते) इत्यस्य पूर्णतया स्वामित्वं वर्तते। बोक्सी इत्यस्य दावानुसारं ७० कोटि युआन् धनं संग्रहितम्, तस्य मूल्याङ्कनं २ अर्ब युआन्, वार्षिकविक्रयः २ अर्ब युआन् च अस्ति । बोक्सी इत्यस्य निवेशकेषु सुप्रसिद्धाः उद्यमपुञ्जसंस्थाः, झेनफण्ड्, वुयुआन् कैपिटल, जिन्शाजियाङ्ग् वेञ्चर् कैपिटल, बिलिबिली इत्यादीनि कम्पनयः च सन्ति ।
अञ्जी ए-शेयर-कम्पन्योः प्रमुखः अस्ति
लियू गुआंगयाओ इत्यस्य पूर्वपत्नी अञ्जी गुइझोउ सिन्बाङ्ग फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यस्य अध्यक्षा अस्ति ।तस्याः जन्म १९९३ तमे वर्षे अभवत् तथा च शङ्घाई जिओ टोङ्ग विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती सा गुइझोउ ज़िन्बाङ्ग फार्मास्युटिकल् कम्पनी लिमिटेड् इत्यस्य पूर्वाध्यक्षस्य एन् हुआइलुए इत्यस्य पुत्री अस्ति .
विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा अञ्जी अग्रे अध्ययनार्थं अमेरिकादेशस्य कोलम्बिया विश्वविद्यालयं गतः । तदनन्तरं चीनदेशं प्रत्यागत्य सः गुइझोउ गुआङ्गझेङ्ग् फार्मास्युटिकल् इत्यत्र कार्यं कृतवान्, अनन्तरं अध्यक्षस्य सहायकरूपेण सिन्बाङ्ग् फार्मास्युटिकल् इत्यत्र कार्यं कृतवान् । २०२३ तमे वर्षे आयुःविषयाणां कारणेन एन् हुआइलु-इत्येतत् अध्यक्षपदं त्यक्तवान्, अञ्जी च कम्पनीयाः प्रबन्धन-बैनरं स्वीकृतवान् । अञ्जी चीनीय औषधकम्पनीषु कतिपयेषु युवाकार्यकारीषु अन्यतमः अस्ति, चीनदेशे ए-शेयरकम्पन्योः ९० तमस्य दशकस्य अनन्तरं दुर्लभः पीढीनेता च अस्ति ।
अधुना सूचीकृतकम्पनीषु अञ्जी इत्यस्य कुलभागीदारी १३.०७%, एन् हुआइलुए इत्यस्य कुलभागिदारी ११.५२% च अस्ति ।
Xinbang Pharmaceutical इत्यस्य आधिकारिकजालस्थलस्य अनुसारं १९९५ तमे वर्षे जनवरीमासे एषा कम्पनी स्थापिता, २०१० तमस्य वर्षस्य एप्रिलमासे शेन्झेन्-स्टॉक-एक्सचेंजे सूचीकृता च । वर्तमान समये कम्पनीयाः कुलसम्पत्तयः ९.७९३ अरब युआन्, ४३ होल्डिङ्ग् कम्पनयः, ५,००० तः अधिकाः कर्मचारी च सन्ति, एषा चिकित्सासेवाः, औषधवितरणं, औषधनिर्माणं च एकीकृत्य पूर्णचिकित्सास्वास्थ्यउद्योगशृङ्खलासमूहरूपेण विकसिता अस्ति
Xinbang Pharmaceutical इत्यस्य नवीनतमं शेयरमूल्यं प्रतिशेयरं ३.३९ युआन् अस्ति, यस्य विपण्यमूल्यं ६.६ अरब युआन् अस्ति ।
आगामिसप्ताहे Xinbang Pharmaceutical इत्यस्य शेयरमूल्यस्य विषये निवेशकाः अपि तस्य विषये चर्चां कुर्वन्ति...
सम्पादकः चेन लिक्सियाङ्ग
प्रूफरीडिंगः याङ्ग लिलिन्
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकऑनलाइनमतदानस्य उल्टागणना अन्तिमदिने प्रविष्टा अस्ति! गतदिनम् ! गतदिनम् ! निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु।
मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।